________________
मावश्यकहारिभद्रीया
160 सम्ममणुसरंताणं । आगमविहिं महत्थं जिणवयणसमाहियप्पाणं ॥४॥ श्रावकाणामाशातनया, क्रिया तथैव, जिनशासनभक्ता गृहस्थाः श्रावका उच्यन्ते, आशातना तु-लद्धण माणसत्तं नाऊणवि जिणमयं न जे विरई। पडिवजति कहं ते धण्णा वच्चंति लोगंमि ॥१॥ सावगसुत्तासायणमत्थुत्तरं कम्मपरिणइवसाओ । जइवि पवजति न तं तहावि धण्णत्ति मग्गठिया ॥२॥ सम्यग्दर्शनमार्गस्थितत्वेन गुणयुक्तवादित्यर्थः, श्राविकाणामाशातनया, क्रियाऽऽक्षेपपरिहारी पूर्ववत, देवानामाशातनया, क्रिया तथैव, आशातना तु-कामपसत्ता विरईए वज्जिया अणिमिसा य निचिट्ठा। देवा सामत्थंमिवि न य तित्थस्सुन्नइकरा य ॥१॥ एत्थ पसिद्धी मोहणियसायवेयणियकम्मउदयाओ। कामपसत्ता विरई कम्मोदयउ च्चिय न तेसिं ॥२॥ अणिमिस देवसहावा णिच्चिट्ठाणुत्तरा उ कयकिच्चा । कालाणुभावा तित्थुन्नईवि अन्नत्थ कुवंति ॥३॥ देवीनामाशातनया, क्रियाक्षेपपरिहारौ प्राग्वत् । इहलोकस्याऽऽशातनया, क्रिया प्राग्वत् । इहलोको-मनुष्यलोका, आशातना तस्य वितथप्ररूपणादिना, परलोकस्याऽऽशातनया, प्राग्वत्, परलोकः-नारकतिर्यगमराः, आशातना तस्य वितथप्ररूपणादिनैव, द्वितयेऽप्याक्षेपपरिहारौ स्वमत्या कार्यों । केवलिप्रज्ञप्तस्य धर्मस्याऽऽशातनया, क्रिया प्राग्वत् , स च धर्मो
१ सम्यगनुसरता । आगमविधि महाथै जिनवचनसमाहितात्मना ॥ ४॥ लब्ध्वा मानुष्यं ज्ञात्वाऽपि जिनवचनं न ये विरतिं । प्रतिपद्यन्ते कथं ते धन्या उच्यन्ते लोके? ॥ १ ॥ श्रावकाशातनामूवमत्रोत्तरं कर्मपरिणतिवशात् । यद्यपि न तां प्रतिपद्यन्ते तथापि धन्या मार्गस्थिता इति ॥ २॥ कामप्रसक्ता विरत्या घर्जिता अनिमेषा निश्चेष्टा । देवाः सामर्थेऽपि न च तीर्थोनतिकारकाच ॥ १॥ अनोत्तरं मोहनीयसातवेदनीयकर्मोदयात् । कामप्रसक्ता विरतिश्च कर्मोदयत एव न तेषाम् ॥ २ ॥ अनिमेषा देवस्वाभायात् निश्चेष्टा अनुचरास्तु कृतकृत्याः । कालानुभावात् तीर्थोन्नतिमपि अन्यत्र कुर्वन्ति ॥ ५ ॥ द्विविधः-श्रुतधर्मश्चारित्रधर्मश्च, आशातना तु-पाययसुत्तनिवद्धं को वा जाणेइ पणीय केणेयं ? । किं वा चरणेणं तू दाणेण
| उ हवइत्ति॥१॥उत्तरं-"वालस्त्रीमूढ(मन्द)मूर्खाणां, नृणां चारित्रकाशिणाम्। अनुग्रहार्थ तत्त्वज्ञैः, सिद्धान्तःप्राकृतः कृतः॥ १॥" निपुणधर्मप्रतिपादकत्वाच सर्वज्ञप्रणीतत्वमिति, चरणमाश्रित्याह-'दानमौरभ्रिकेणापि, चाण्डालेनापि दीयते । येन वा तेन वा शीलं, न शक्यमभिरक्षितुम् ॥१॥ दानेन भोगानाप्नोति, यत्र यत्रोपपद्यते । शीलेन भोगान् स्वर्ग च, निर्वाणं चाधिगच्छति ॥ २॥ तथाऽभयदानदाता चारित्रवान्नियत एवेति । सदेवमनुष्यासुरस्य लोकस्याऽऽशातनया, क्रिया प्राग्वत्, आशातना तु वितथप्ररूपणादिना, आह च भाष्यकार:देवादीयं लोयं विवरीयं भणइ सत्तदीवुदही । तह कइ पयावईणं पयईपुरिसाण जोगो वा ॥ २१३ ॥ उत्तरं-सत्ससुपरिमियसत्ता मोक्खोसुण्णत्तणं पयावह य।केण कउत्तऽणवत्था पयंडीए कहं पवित्तित्ति? ॥२१४॥ जमचेयणत्ति पुरिसत्थनिमित्तं किल पवत्तती साय।तीसे च्चिय अपवित्ती परोत्ति सव्वंचिय विरुद्धं॥२१५॥ (भा०) ___ सर्वप्राणभूतजीवसत्त्वानामाशातनया, क्रिया प्राग्वत् , तत्र प्राणिनः-द्वीन्द्रियादयः व्यक्तीच्छासनिःश्वासा अभूवन् भवन्ति भविष्यन्ति चेति भूतानि-पृथिव्यादयः जीवन्ति जीवा-आयुःकर्मानुभवयुक्ताःसर्व एवेत्यर्थः सत्त्वाः-सांसारिकसंसा
प्राकृतः सूत्रनिबन्ध इति को वा जानाति केनेदं प्रणीतमिति । किं वा चारित्रेणैव दानेन विना भवति तु ॥१॥ देवादिकं लोकं विपरीतं वदति सप्त द्वीपोदधयः । तथा कृतिः प्रजापतेः प्रकृति पुरुषयोः संयोगो वा ॥१॥ उत्तरं-सप्तसु परिमिताः सवा अमोक्षः शून्यत्वं वा प्रजापतिश्च । केन कृत इत्यनवस्था प्रकृतेः कथं प्रवृत्तिरिति? ॥ २ ॥ यदचेतनेति पुरुषार्थनिमित्तं किल प्रवर्तते सा च । तस्या एवाप्रवृत्तावितरोऽपि सर्वमेवैवं विरुद्धम् ॥ ३॥ रातीतभेदाः, एकाथिका वाधनय इति, आशातना तु विपरीतप्ररूपणादिनैव, तथाहि-अङ्गठपर्वमात्रो द्वीन्द्रियाद्यात्मेति, पृथिव्यादयस्त्वजीवा एव, स्पन्दनादिचैतन्य कार्यानुपलब्धेः, जीवाः क्षणिका इति, सत्त्वाः संसारिणोऽङ्गुष्ठपर्वमात्रा एव भवन्ति, संसारातीता न सन्त्येव, अपि तु प्रध्यातदीपकल्पोपमो मोक्ष इति, उत्तरं-देहमात्र एवात्मा, तत्रैव सुखदुःखादितत्कार्योपलब्धेः, पृथिव्यादीनां त्वल्पचैतन्यत्वात् कार्यानुपलब्धि जीवत्वादिति, जीवा अप्येकान्तक्षणिका न भवन्ति, निरन्वयनाशे उत्तरक्षणस्यानुत्पत्तेर्निर्हेतुकत्वादकान्तनष्टस्यासदविशेषत्वात् , सत्त्वाःसंसारिणः (देहप्रमाणाः), प्रत्युक्ता एव संसारातीता अपि विद्यन्त एवेति, जीवस्य सर्वथा विनाशाभावात् , तथाऽन्यैरप्युक्तं-"नासतो विद्यते भावो, नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥१॥” इत्यादि। कालस्याऽऽशातनया, क्रिया पूर्ववत् , आशातना तु नास्त्येव काल' इति कालपरिणतिर्वा विश्वमिति, तथा च दुर्नयः-"कालः पचति भूतानि, कालः संहरते प्रजाः। कालः सुप्तेषु जागर्ति, कालो हि दरतिक्रमः॥१॥" इत्यादि, उत्तरं-कालोऽस्ति. तमन्तरेण बकुलचम्पकादीनां नियतः पुष्पादिप्रदानभावो न स्यात्, न च तत्परिणतिर्विश्वं, एकान्तनित्यस्य परिणामानुपपत्तेः। श्रुतस्याऽऽशातनया, क्रिया पूर्ववत्, आशातना तु-को आउरस्स कालो? मइलंबरधोवणे य को कालो। जइ मोक्खहेउ नाणं को कालो तस्सऽकालो वा ॥१॥ इत्यादि, उत्तरं-जोगो जोग्गो जिणसासणंमि दु:खक्खया पतो। अण्णोण्णमबाहाए
क भातुरस्य ( औषधादाने) कालो मलिनाम्बरप्रक्षालने च कः कालः । यदि मोक्ष हेतुर्ज्ञानं कस्तस्य कालोऽकालो वा!, ॥१॥ दुःखक्षयकारणात प्रयुज्यमानो योगो जिनशासने योग्यः । अभ्योऽन्यावाधया Jain Education International For Private & Personal Use Only
www.jainelibrary.org