________________
आवश्यकहारिभद्रीया
154 कण्ठ्या । एवं सो विहरइ।ते चत्तारि विहरमाणा खिइपइडियणयरमज्झे चउद्दारं देवउलं, पुषेण करकंडू पविठो, दक्खि. णेणं दुम्मुहो, एवं सेसावि, किह साहुस्स अन्नहामहो अच्छामित्ति तेण दक्खिणेणावि मुहं कयं, नमी अवरेण, तओवि मुह, गंधारो उत्तरेण, तओ वि मुहं कयंति । तस्स य करकंडुस्स बहुसो कंडू, सा अस्थि चेव तेण कंडूयणगं गहाय मसिणं मसिणं कण्णो कंडूइओ, तं तेण एगस्थ संगोवियं, तं दुम्मुहो पेच्छइ,-'जया रजं च रटुं च, पुरं अंतेउरं तहा। सबमेयं परिच्चज, संचयं किं करेसिमं ॥१॥ सिलोगो कठो जाव करकंडू पडिवयणं न देइ ताव नमी वयणमिम भणइजया ते पेइए रजे,कया किच्चकरा बहू । तेसिं किच्चं परिच्चज, अन्नकिच्चकरो भवं? ॥२॥ सिलोगो कंठो, किं तुम एयस्स आउत्तिगोत्ति । गंधारो भणइ-जया सबं परिच्चज्ज मोक्खाय घडसी भवं । परं गरिहसी कीस?, अत्तनीसेसकारए ॥ ३ ॥ सिलोगो कंठो,तं करकंडू भणइ-मोक्खमग्गं पवण्णाणं, साहूणं बंभयारिणं । अहियत्थं निवारन्ते,न दोसंवत्तुमरिहसि ॥४॥ सिलोगो-रूसउ वा परो मा वा, विसं वा परिअत्तउ । भासियवा हिया भासा, सपक्खगुणकारिणी ॥ ५॥ सिलोगो, श्लोकद्वयमपि कण्ठ्यं । तथा
एवं स विहरति । ते चरवारो विहरन्तः क्षितिप्रतिष्ठितनगरमध्ये चतुद्वार देवकुळ (तत्र) पूर्वेण करकण्ड्ः प्रविष्टः, दक्षिणेन दुर्मुखः, एवं शेषा. बपि, कथं साधोरन्यतोमुखस्तिष्ठामीति तेन दक्षिणस्यामपि मुखं कृतं, नमिरपरेण, तस्यामपि मुखं, गान्धार उत्तरेण, तस्यामपि मुखं कृतमिति । तस्य . करकण्डोर्षही कण्ड्ः, साऽस्त्येव, तेन कण्डूयनं गृहीत्वा मसूर्ण मसूर्ण कर्णः कण्डूमितः, तत् तेनैकत्र संगोपितं, तत् दुर्मुखः प्रेक्षते, लोकः कण्व्यः यावत करकण्डूः प्रतिवचनं न ददाति तावत् नमिर्वचनमिदं भणति । लोकः कण्ठ्यः, किं त्वमेतस्याऽऽयुक्तक इति?, गान्धारो भणति-शोकः कण्व्यः, तं करकण्दर्भगति-लोकः, श्लोकः,
जहा जलंताइ(त) कट्ठाई, उहाइ उचिरं जले। घट्टिया घटिया झत्ति, तम्हा सहह घट्टणं ॥ १३१२॥ सुचिरंपि वंकुडाई होहिंति अणुपमजमाणाई । करमद्दिदारुयाइं गयंकुसागारबेंटाइं ॥ १३१३ ॥
इदमपि गाथाद्वयं कण्ठ्यमेव, ताणं सवाण दवविउस्सग्गो, ज रजाणि उज्झियाणि, भावविउस्सग्गो कोहादीणं, विउस्सग्गेत्ति गयं २५, इयाणिं अप्पमाएत्ति, ण पमाओ अप्पमाओ, तत्थोदाहरणगाहारायगिहमगहसुंदरि मगह सिरी पउमसस्थपक्खेवो। परिहरियअप्पमत्ता नहें गीयं नवि य चुक्का ॥ १३१४ ॥ ___ इमीए वक्खाणं-रायगिहे णयरे जरासंधो राया, तस्स सबप्पहाणाओ दो गणियाओ-मगहसुंदरी मगहसिरी य, मगहासिरी चिंतेइ-जइ एस न होजा ता मम अन्नो माणं न खंडेजा, राया य करयलस्थो होजत्ति, सा य तीसे छिद्दाणि मग्गइ, ताहे मगहासिरी नदिवसंमि कणियारेसु सोवन्नियाओ संवलियाओ विसधूवियाओ सूचीओ केसरसरिसियाओं खित्ताओ, ताओ पुण तीसे मगहसुंदरीए मयहरियाए अहियाओ, कहं भमरा कणियाराणि न अल्लियंति चूएसु निलेति',
तेषां सर्वेषां द्रव्यव्युत्सर्गः, यत् राज्यान्युज्झितानि, भावव्युत्सर्गः क्रोधादीनां । व्युत्सर्ग इति गतं, इदानीमप्रमाद इति, न प्रमादोऽप्रमादः, तत्रो. दाहरणगाथा । अस्या व्याख्यानं-राजगृहे नगरे जरासन्धो राजा, तस्य सर्वप्रधाने द्वे गणिके-मगधसुन्दरी मगधश्रीश्च, मगधश्रीश्चिन्तयति, योषा न भवेत् तदा मम नान्यो मान खण्डयेत् , राजा च करतलस्थो भवेदिति, सा च तस्यापिछद्राणि मार्गयति, तदा मगधश्रीत्यदिवसे कर्णिकारेषु सोवर्णिका मायेः विषवा. सिताः सूचयः केशरसदृशाः क्षेपितवती, ताः पुनस्तस्या मगधसुन्दर्या महत्तरिकया ज्ञाताः, कथं भ्रमराः कर्णिकारेषु नागच्छन्ति ? चूतेषु लगन्ति नूर्ण सदोसाणि पुष्फाणि, जइ य भणीहामि एएहिं पुप्फेहिं अच्चणिया अचोक्खा विसभावियाणि वा ता गामेल्लगत्तणं होहित्ति उवाएणं वारेमित्ति, सा य रंगओइण्णिया, अण्णया मंगलं गिजइ, सा इमं गौतियं पगीयापत्ते वसंतमासे आमोअ पमोअए पवत्तंमि । मुत्तूण कपिणआरए भमरा सेवंति चूअकुसुमाई ॥१३१५॥ __ गीति, इमा निगदसिद्धैव, सो चिंतेइ-अपुवा गीतिया, तीए णायं-सदोसा कणियारत्ति परिहरंतीए गीयं नच्चिय च सविलासं, न च तत्थ छलिया, परिहरिय अप्पमत्ता नर्स्ट गीयं न कीर चुक्का, एवं साहुणावि पंचविहे पमाए रक्खंतेणं जोगा संगहिया २६ । इयाणि लवालवेत्ति, सो य अप्पमाओ लवे अद्धलवे वा पमायं न जाइयवं, तत्थोदाहरणगाहाभरुयच्छमिय विजएनडपिडए वासवासनागघरे । ठवणा आयरियस्स (उ)सामायारीपउंजणया ॥१३१६॥
इमीए वक्खाणं-भरुअच्छे णयरे एगो आयरिओ, तेण विजओ नाम सीसो उजेणी कज्जेण पेसिओ, सो जाइ, तस्स गिलाणकज्जेण केणइ वक्खेवो, सो अंतरा अकालवासेण रुद्धो, अंडगतणउज्झियंति नडपिडए गामे वासावासं ठिओ, सो
नूनं सदोषाणि पुष्पाणि, यदि चाभणिज्यं एतैः पुष्पैरर्च निकाऽचोक्षा विषभावितानि वा तदा ग्रामेयकत्वमभविष्यदिति उपायेन वारयामि इति, साच रावतीर्णाऽन्यदा मङ्गलं गायति, सेमा गीति प्रगीतवती-गीतिः इयं, स चिन्तयति-अपूर्वा गीतिः, तया ज्ञातं-सदोषाणि कर्णिकाराणि इति परिहरन्या गीतं नर्तितं च सविलासं, न च तत्र छलिता, परिहत्य (तानि), अप्रमत्ता नृत्ये गीते च न किल स्खलिता, एवं साधुनाऽपि पञ्चविधान् प्रमादान रक्षयता योगाः संगृहीताः । इदानीं लबालव इति, सचाप्रमादः लवेलवे वा प्रमान यातव्यं, तत्रोदाहरणगाथा-अस्या व्याख्यान-भृगुकच्छे नगरे एक भाचार्यः, तेन विजयो नाम शिष्य उजयिनी कार्येण प्रेषितः, स याति, तस्य ग्लानकार्येण केनचिद् व्याक्षेपः, सोऽन्तराऽकालवर्षेण रुखः, अण्डकतृणो. ज्झित मिति नटपेटके ग्रामे वर्षावासं स्थितः, स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org