________________
155 आवश्यकहारिभद्रीया चिंतेड-गरुकूलवासो न जाओ, इहपि करेमि जो उवएसो, तेण ठवणायरिओ कओ, एवमावासगमादीचकवालसामायारी सवा विभासियबा, एवं किल सो सवत्थ न चुक्को, खणे २ उवजुजइ-किं मे कयं १, एवं किर साहुणा कायचं, एवं तेण जोगा संगहिया भवंति २७ । लवालवेत्ति गयं, इयाणिं झाणसंवरजोगेत्ति, झाणेण जोगा संगहिया, तत्थोदाहरणं___णयरं च सिंयवाहण मुंडिम्बयअजपूसभूई य । आयाणपूसमित्ते सुहमे झाणे विवादो य ॥ १३१७ ॥
इमीए वक्खाणं-सिंववद्धणे णयरे मुंडिम्बगो राया, तत्थ पूमभूई आयरिया बहुस्सुया, तेहिं सो राया उवसामिओ सड्डो जाओ, ताण सीसो पूसमित्तो बहुस्सुओ ओसण्णो अण्णत्थ अच्छइ, अण्णया तेसिं आयरियाणं चिंता-सुहुमं झाणं पविस्सामि, तं महापाणसमं, तं पुण जाहे पविसइ ताहे एवं जोगसंनिरोहं करेइ जहन किचिचेएइ,तेसिंच जे मूले ते अगीयत्था, तेहि पूसमित्तो सद्दाविओ, आगओ, कहियं, स तेण पडिवन्नं, ताहे एगत्थ उययरए निवाघाए झाएंति, सो तेसिं ढोयं न
चिन्तयति-गुरुकुलवासो न जातः, इहापि करोमि य उपदेशः, तेन स्थापनाचार्यः कृतः, एवमावश्यकादिचक्रवालसामाचारी सर्वा विभाषितव्या, एवं किल स सर्वत्र न स्वलितः, क्षणे क्षणे उपयुज्यते-कि मे कृतं ?, एवं किल साधुना कर्त्तव्यं, एवं तेन योगाः संगृहीता भवन्ति । लवालव इति गतं, इदानीं भ्यानसंवरयोग इति, ध्यानेन योगाः संगृहीताः, तत्रोदाहरणं । भस्या व्याख्यान-शिम्बावर्धने नगरे मुण्डिकाम्रको राजा, तत्र पुष्पभूतय आचार्या बहुश्रुताः, तैः स राजोपशमितः श्राद्धो जातः, तेषां शिष्यः पुष्पमित्रो बहुश्रुतोऽवसन्नोऽन्यत्र तिष्ठति, अन्यदा तेषामाचार्याणां चिन्ता-सूक्ष्मं ध्यानं प्रविशामि, तत् महाप्राणसम, तत् पुनर्यदा प्रविशनि तदेवं गोगसंनिरोधः क्रियते यथा न किञ्चित् चित्यते, तेषां च ये पार्ध तेऽगीतार्थाः, तैः पुष्यमित्रः शब्दितः, भागता, कथितं, स (तत्) तेन प्रतिपन्नं, तदैकत्रापवरके निर्याघाते ध्यायन्ति, स तेपामागन्तुं न देई, भणइ-एत्तो ठियगा वंदह, आयरिया वाउला, अण्णया ते अवरोप्परं मंतंति-किं मण्णे होजा गवेसामोत्ति, एगो ओवरगबारे ठिओ निवन्नेइ, चिरं च ठिओ, आयरिओ न चलइ न भासइ न फंदइ ऊसासनिस्सासोवि नस्थि, सुहुमो किर तेसिं भवइ, सो गंतूण कहेइ अण्णसि, ते रुठा, अजो! तुम आयरिए कालगएवि न कहेसि ?, सो भणइ-न कालगयत्ति, झाणं झायइत्ति, मा वाघायं करेहित्ति, अण्णे भणंति-पवइओ एसो लिंगी मन्ने वेयालं साहेउकामो लक्खणजुत्ता आयरिया तेण ण कहेइ, अज्ज रत्तिं पेच्छहिह, ते आरद्धा तेण समं भंडिलं, तेण वारिया, ताहे ते राया ऊस्सारेऊण कहिता आणीओ, आयरिया कालगया सो लिंगी न देइ नीणेऊ, सोवि राया पिच्छइ, तेणवि पत्तीयं कालगओत्ति. पूसमित्तस्स ण पत्तियइ, सीया सज्जीया, ताहे णिच्छयो णायो, विणासिया होहिंति, पुर्व भणिओ सो आयरिएहिं-जाहे अगणी अन्नो वा अच्चओ होजत्ति ताहे मम अंगुठ्ठए छिवेज्जाहि, छित्तो, पडिबुद्धो भणइ-किं अज्जो! वाघाओ कओ ?, पिच्छह
ददाति, भणसि-अत्र स्थिता वन्दवं, आचार्या व्यापृताः, अन्पदा ते परस्परं मश्रयन्ते-किं मन्ये भवेत् गवेषयाम इति, एकोऽपवरकद्वारे स्थितो निभावयति, चिरं च स्थितः, आचार्यों न चलति न भापते न सन्दते उच्छ्वासनिःश्वासावपि न रतः, सूक्ष्मौ किल तेषां भवतः, स गस्वा कथयति अन्येषां, ते हष्टा, भार्य ! स्वमाचार्यान् कालं गतानऽपि न कथयसि, स भगति-न कालगता इति, ध्यानं ध्यायन्ति, मा व्याघातं का?ति, भन्यान् भणन्ति-प्रवजित एष लिङ्गी मन्ये वैताल साधयितुफामो लक्षणयुक्ता आचार्यास्तेन न कथयति, अद्य रात्री प्रेक्षध्वं, ते आरब्धास्तेन समं भण्डयितुं, तेन वारिताः, तदा ते राजानमासायं कथयित्वाऽऽनीतवन्तः, भाचार्याः कालगताः स लिङ्गी न ददाति निष्काशयितं, सोऽपि राजा प्रेक्षते, तेनापि प्रत्ययितं कालगत इति, पुष्यमित्राय न प्रत्यायति शिविका सजिता, तदा निश्चयो ज्ञातो, विनाशिता भविष्यन्ति, पूर्व भणितः स भाचार्यः-यदाऽग्निरन्यो वाऽत्ययो भवेद् तदा ममाष्टः प्रष्टव्यः, स्पृष्टः, प्रतिद्धो भणति-किमार्य ! व्याघातः कृतः ?, प्रेक्षध्वमेतैएएहिं सीसेहिं तुज्झ कयंति, अंबाडिया, एरिसयं किर झाणं पविसियवं, तो जोगा संगहिया भवंति २८ । झाणसंवरजोगे यत्ति गयं, इयाणिं उदए मारणंतिएत्ति, उदए जइ किर उदओ मारणंतिओ मारणंती वेयणा वा तो अहियासेयवं, तत्थोदाहरणगाहारोहीडगं च नयरं ललिआ गुट्ठी अरोहिणी गणिआ।धम्ममइ कडुअदुद्वियदाणाययणे अ कंमुदए ॥१३१८॥
इमीए वक्खाणं-रोहिडए णयरे ललियागोही रोहिणी जुण्णगणिया अण्णं जीवणिउवायं अलभंती तीसे गोहीए भत्तं परंधिया, एवं कालो वच्चइ, अण्णया तीए कडुयदोद्धियं गहिय, तं च बहुसंभारसंभियं उवक्खडियं विण्णस्सइ जाव मुहे ण तीरइ काउं, तीए चिंतियं-खिंसीया होमि गोठ्ठीएत्ति अण्णं उवक्खडेइ, एयं भिक्खचराण दिजहित्ति, मा दवमेवं चेव णासउ, जाव धम्मरुई णाम अणगारो मासक्खमणपारणए पविठ्ठो, तस्स दिन्नं, सो गओ उवस्सयं, आलोएइ गुरूणं, तेहि भायणं गहियं, खारगंधो य णाओ, अंगुलिए विण्णासियं, तेहि चिंतियं-जो एयं आहारेइ सो मरइ, भणिओ
युष्माकं शिष्यैः कृतमिति, निर्भसिताः, ईदृशं किल ध्यानं प्रवेष्टव्यं, ततो योगाः संगृहीता भवन्ति । ध्यानसंवरयोगा इति गतं, इदानीमुदयो मारणान्तिक इति, यदि किलोदयो मारणान्तिको मारणान्तिकी वेदना वा तदाऽध्यासितव्यं तत्रोदाहरणगाथा । अस्या व्याख्यानं-रोहिडके नगरे ललितागोष्ठी रोहिणी जीर्णगणिका अन्य आजीविकोपायमलभमाना तस्या गोठया भक्तं प्ररावती, एवं कालो व जति, अन्यदा तया कटुकं दौग्धिकं गृहीतं, तञ्च बहुसंभारसंभृतमुपस्कृतं विनश्यति यावत् मुखे न शक्यते कर्नु, तया चिन्तितं-निन्दिता भविष्यामि गोष्टयां इति, अन्यदुपस्करोति, एतत् भिक्षाचरेभ्यो दीयते इति, मा द्रव्यमेवमेव विनती, यावत् धर्मरुचिरनगारो मासक्षपणपारणके प्रविष्टः, तस्मै दत्तं, स गत उपाश्रय, आलोचयति गुरून् , तैर्भाजनं गृहीतं, विषगन्धका ज्ञातः, भङ्गुल्या जिज्ञासितं, तैश्चिन्तितं-य एनमाहारयति स म्रियते, भणित:
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org