________________
234 भावश्यकहारिभद्रीया मनाकारं, 'परिमाणकृत'मिति दत्त्यादिकृतपरिमाणमिति भावना निरवशेष'मिति समग्राशनादिविषय इति गाथार्थः ॥ १५६४ ॥ सङ्केतं चैवेति केत-चिहमङ्गुष्ठादि सह केतेन सङ्केत्तं सचिह्नमित्यर्थः, "अद्धा यत्ति कालाख्या, अद्धामाश्रित्य पौरुष्यादिकालमानमपीत्यर्थः, 'प्रत्याख्यानं तु दशविध' प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते, तुशब्दस्यैवकारार्थत्वाद् व्यवहितोपन्यासाद् दशविधमेव, इह चोपाधिभेदात् स्पष्ट एव भेद इति न पीनरुक्त्यमाशङ्कनीयमिति । आह-इदं प्रत्याख्यानं प्राणातिपातादिप्रत्याख्यानवत् किं तावत् स्वयमकरणादिभेदभिन्नमनुपालनीयं आहोश्विदन्यथा ?, अन्यथैवेत्याह-स्वयमेवानुपालनीयं, न पुनरन्यकारणे अनुमती वा निषेध इति, आह च-दाणुवदेसे जध समाधित्ति अन्याहारदाने यतिप्रदानोपदेशे च 'यथा समाधिः' यथा समाधानमात्मनोऽप्यपीडया प्रवर्तितव्यमिति वाक्यशेषः, उक्तं च-भांवितजिणवयणाणं ममत्तरहियाण णस्थि हविसेसो।अप्पाणमि परंमि य तो वजे पीडमुभओवि॥१॥"त्ति गाथार्थः ॥ १५६५ ॥ साम्प्रतमनन्तरोपन्यस्तदशविधप्रत्याख्यानाद्यभेदावयवार्थाभिधित्सयाऽऽहहोही पजोसवणा मम य तया अंतराइयं हुज्जा । गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा ॥ १५६६ ॥ सो दाइ तवोकम्म पडिवजे तं अणागए काले । एयं पञ्चवाणं अणागयं होह नायव्वं ॥ १५६७ ॥
भविष्यति पर्युषणा मम च तदा अन्तरायं भवेत् , केन हेतुनेत्यत आह-गुरुवैयावृत्त्येन तपस्विग्लानतया वेत्युपल. क्षणमिदमिति गाथासमासार्थः ॥ १५६६ ॥स इदानीं तपःकर्म प्रतिपद्येत तदनागतकाले तत्प्रत्याख्यानमेवम्भूतमनागत
. भावितजिनवचनानां ममत्वरहितानां नास्त्येव विशेषः । आत्मनि परस्मिंश्च ततो वर्जयेत् पीडामुभयोरपि ॥ १॥ करणादनागतं ज्ञातव्यं भवतीति गाथार्थः॥१५६७॥ ईमो पुण एस्थ भावत्थो-अणागतं पच्चक्खाणं, जधा अणागतं तवं करेजा, पज्जोसवणागहणं एत्थ विकिटं कीरति, सबजहन्नो अट्ठमं जधा पज्जोसवणाए, तथा चातुम्मासिए छठें पक्खिए अब्भत्तटुं अण्णेसु य हाणाणुजाणादिसु तहिं ममं अंतराइयं होजा, गुरू-आयरिया तेसिं कातवं, ते कि ण करेंति ?, असहू होजा, अथवा अण्णा काइ आणत्तिगा होज्जा कायबिया गामंतरादि सेहस्स वा आणेयवं सरीरवेयावडिया वा, ताधे सो उववासं करेति गुरुवेयावच्चं च ण सक्केति, जो अण्णो दोण्हवि समत्थो सो करेतु, जो वा अण्णो समत्थो उववासस्स सो करेति णस्थि ण वा लभेजा न याणेज वा विधि ताधे सो चेव पुर्व उववासं कातूणं पच्छा तद्दिवसं भुजेजा, तवसी णाम खमओ तस्स कातवं होजा, किं तदा ण करेति ?, सो तीरं पत्तो पजोसवणा उस्सारिता, असहुत्ते वा सयं पारावितो, ताधे सयं हिंडेतुं समत्थो जाणि अब्भासे तत्थ वच्चउ, णत्थि ण लहति सेसं जथा गुरूणं विभासा, गेलण्णं-जाणति जथा तहिं
भयं पुनरत्र भावार्थः-अनागतं प्रत्याख्यानं यथाऽनागतं तपः कुर्यात्, पर्युषणाग्रहणमत्र विकृष्टं क्रियते, सर्वजधन्यमष्टमं यथा पर्युषणायां, तथा चतुर्मास्यां षष्ठं पाक्षिकेऽभक्ताथै, अन्येषु वा मानानुयानादिपु तदा ममान्तरायिकं भविष्यति, गुरवः-आचार्यास्तेषां कर्तव्यं, ते किं न कुर्वन्तिं ?, असहिष्णवो वा स्युः, अथवा अन्या वा काचिदाज्ञप्तिः कर्त्तव्या भवेत् प्रामान्तरगमनादिका शैक्षकस्य वाऽऽनेतव्यं शरीरवैयावृत्थं वा, तदास उपवासं करोति गुरुवयावृत्यं चन शक्रोति, योऽन्यो द्वयोरपि समर्थः स करोतु, भन्यो वा यः समर्थ उपवासाय स करोति नास्ति न वा लभेत न जानीयाद्वा विधि तदास चैवीपवासं पूर्व कृत्वा पश्चात् तद् (पर्व) दिवसे भुञ्जीत, तपस्वी नाम क्षपकस्तस्य कर्त्तव्यं भवेत् , किं तदा न करोति', स तीरं प्राप्तः पर्युषणा उत्सारिता, असहिष्णुत्वाद्वा स्वयं पारितवान् , तदा स्वयं हिण्डितं समर्थो यानि समीपे तत्र व्रजत, नास्ति न लभते शेष यथा गुरूणां विभाषा, ग्लानत्वं-जानाति यथा तत्र - दिवसे असहू होति, विजेण वा भासितं अमुगं दिवसं कीरहिति, अथवा सयं चेव सो गंडरोगादीहिं तेहिं दिवसेहिं असहू भवतित्ति, सेसविभासा जथा गुरुम्मि, कारणा कुलगणसंघे आयरियगच्छे वा तथैव विभासा, पच्छा सो अणागतकाले काऊणं पच्छा सो जेमेजा पज्जोसवणातिसु, तस्स जा किर णिजरा पजोसवणादीहि तहेव सा अणागते काले भवति । गतमनागतद्वारम् , अधुनाऽतिकान्तद्वारावयवार्थप्रतिपादनायाहपज्जोसवणाइ तवं जो खलु न करेइ कारणजाए। गुरुवेयावचेणं तवस्सिगेलन्नयाए वा ॥ १५६८ ॥ सो दाइ तवोकम्म पडिवजह तं अइच्छिए काले । एयं पचक्खाणं अइकंतं होइ नायव्वं ॥ १५६९ ॥ पट्ठवणओ अदिवसो पञ्चकग्वाणस्स निवणओ अ।जहियं समिति दुन्निवि तं भन्नइ कोडिसहियं तु ॥ १५७० ॥ मासे २ अ तवो अमुगो अमुगे दिगंमि एवइओ । हटेण गिलाणेण व कायव्वो जाव ऊसासो ।। १५७१ ॥ एवं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जं गिण्हंतऽणगारा अणिस्सि(भि)अप्पा अपडिबद्धा ॥ १५७२॥ चउदसपुवी जिणकप्पिएसु पढमंमि चेव संघयणे । एयं विच्छिन्नं खलु थेरावि तया करेसी य ॥१५७३ ॥ पर्युषणायां तपो यः खलु न करोति कारणजाते सति, तदेव दर्शयति गुरुवैयावृत्त्येन तपस्विग्लानतया वेति गाथासमा
दिवसेऽसहिष्णुर्भवति, वैयेन वा भापितं अमुष्मिन् दिवसे करिष्यते, अथवा खयमेव स गण्डरोगादिभिस्तेषु दिवसेषु असहिष्णुर्भावीति, शेषविभाषा पथा गुरौ, कारणात् कुलगणसझेपु आचार्ये गच्छे वा तयैव विभाषा, पश्चास्सोऽनागतकाले कृत्वा पश्चात् स जेमेत् पर्युषणादिषु, तस्य या किल निर्जरा पर्युषणादिभिस्तथैव साऽनागते काले भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org