________________
109
आवश्यक हारिभद्रीया
बहुवि संजम सो उवेक्खाए ॥ १८ ॥ पाए सागारिएसुं अपमजित्तावि संजमो होइ । ते चैव पमजंते असागारिए संजमो होइ ॥ १९ ॥ पाणेहिं संसप्तं भतं पाणमहवावि अविसुद्धं । उवगरणपत्तमाई जं वा अइरित होजाहि ॥ २० ॥
परिवणविही अद्दु संजमो भवे एसो । अकुसलमणवइरोहे कुसलाण उदीरणं जं तु ॥ २१ ॥ मणवइसंजम एसो काए पुणे जं अवस्सकज्र्जमि । गमणागमणं भवई तओवउत्तो कुणइ संमं ॥ २२ ॥ तबज्जं कुम्मस्सव सुसमाहियपाणिपायकायस्स । हवई य कायसंजमो चिडंतस्सेव साहुस्स || २३ || अष्टादशप्रकारे अब्रह्मणि- अब्रह्मचर्ये सति तद्विषयो वा प्रतिषिद्धकरणादिना प्रकारेण योऽतिचारः कृत इति क्रिया पूर्ववत्, तत्राष्टादशविधाब्रह्मप्रतिपादनायाह सङ्ग्रहणिकारः-
भोराहियं च दिवं मणवइकारण करणजोपुणं । अणुमोयणकारवणे करणेणऽहारसावंभं ॥ su
व्याख्या - इह मूलतो द्विधा भवति - औदारिकं तिर्यग्मनुष्याणां दिव्यं च भवनवास्यादीनां शब्दस्य व्यव हितः सम्बन्धः, मनोवाक्कायाः करणं त्रिधा, योगेन त्रिविधेनैवानुमोदनकारापणकरणेन निरूपितं, पश्चानुपूर्व्योपम्यासः,
१ बहुविधेषु संयम एष उपेक्षायाः ॥ १८ ॥ पादौ लागारिकेषु श्रप्रमाज्यपि ( अप्रमृजत्यपि ) संयमो भवति । तावेव प्रमार्जयति असागारिके संगमो भवति ॥ १९ ॥ प्राणिभिः संसकं भक्तं पानमथवाऽप्यविशुद्धम् । उपकरणपात्रादि यद्वाऽतिरिक्तं भवेत् ॥ २० ॥ तत् परिष्ठापनविधिनाऽपहृत्य संयमो भवेदेषः । अकुशलमनोवाचोरोधे कुशलयोरुदीरणं यत्तु ॥ २१ ॥ मनोवाक्संयमाचेतौ काये पुनर्यदवश्यकार्ये । गमनागमनं भवति तदुपयुक्तः करोति सम्यक ॥ २२ ॥ तद्वर्ज कूर्मस्येव सुसमाहितपाणिपादकायस्य । भवति च कायसंयमस्तिष्ठत एव साधोः ॥ २३ ॥
अब्रह्माष्टादशविधं भवति, इयं भावना - औदारिकं स्वयं न करोति मनसा ३, नान्येन कारयति मनसा ३, कुर्वन्तं नानुमोदते मनसा ३, एवं वैक्रियमपि । प्राकृतशैल्या छान्दसत्वाच्चैकोनविंशतिभिर्ज्ञाताध्ययनैरिति वेदितव्यं, पाठान्तरं वा - ' एगूणवीसाहिं णायज्झयणेहिंति' एवमन्यत्रापि द्रष्टव्यं क्रिया पूर्ववत्, ज्ञाताध्ययनानि ज्ञाताधर्मकथान्तर्वर्तीनि तान्येकोनविंशति अभिधानतः प्रतिपादयन्नाह सग्रहणिकारः
उत्तिण संघांडे, अंडे कुम्मे य सेलेए । तुबे य रोहिणी मली, मांगंदी " चंदिमा इय ॥ १ ॥ दावेवे उद्गणाएँ, मंडे तेथेली इय । नंदिफैंले भवरेंका, ओयने" सुंसु पुंडेरिया ॥ २ ॥
गाथाद्वयं निगदसिद्धं । विंशतिभिरसमाधिस्थानैः क्रिया प्रावदेव तानि चामूनि - देवदवचारऽपमैज्जिय दुपमज्जियैइरित सिज्ज असणए । राइणियपरिभासिय थे भूओवधाई य ॥ १ ॥ संजणकोर्हणो पिट्ठिमसिएँ"भिक्खऽभिक्खमोहारी । अहिकरेंणकरोईरण अकालज्झायकारी या ॥ २ ॥ ससरक्पाणिपाए संकरो कलह
कारी य । सूप्पमाणभोती वीसइमे एसणसमिए ॥ ३ ॥ गाथात्रयम्, अस्य व्याख्या - समाधानं समाधिः- चेतसः स्वास्थ्यं मोक्षमार्गेऽवस्थितिरित्यर्थः, न समाधिरसमाधिस्तस्य स्थानानि - आश्रया भेदाः पर्याया असमाधिस्थानान्युच्यन्ते, देवदवचारि दुयं दुयं निरवेक्खो वच्चंतो इहेव अप्पाणं पडणादिणा असमाहीए जोएइ, अन्ने य सन्ते बाधते
१ तारी द्रुतं दुतं निरपेक्षो वजन इहैवात्मानं पतनादिनाऽसमाधिना योजयति अन्यांश्च सत्वान् बाध्यमानान्
असमाहीए जोएइ, सत्तवहजणिएण य कंमुणा परलोएवि अप्पाणं असमाहीए जोएइ, अतो द्रुत २ गन्तृत्वमसमाधिकारणत्वादसमाधिस्थानम्, एवमन्यत्रापि यथायोगं स्वबुद्ध्याऽक्षरगमनिका कार्येति, अपमज्जिए ठाणे निसीयणतुयट्टणाइ आयतो अप्पाणं विच्छुगडंकादिणा सत्ते य संघट्टणादिणा असमाहीए जोएइ, एवं दुपमजिएवि आयरंतो, अइरित्ते सेजाआणिएत्ति अइरित्ताए सेजाए घंघसाठाए अण्णेवि आवासेंति अहिगरणाइणा अप्पाणं परे य असमाहीए जोएइ आसणं- पीढफलगाइ तंपि अइरित्तमसमाहीए जोएइ, रायणियपरिभासी राइणिओ-आयरिओ अण्णो वा जो महल्लो जाइसुयपरियायादीहिं तस्स परिभासी परिभवकारी असुद्धचित्तत्तणओ अप्पाणं परे य असमाहीए जोयइ, थेरोवधाई धेरा-आयरिया गुरवो ते आयारदोसेण सीलदोसेण य णाणाईहिं उवहणति, उवहणंतो दुट्ठचित्तत्तणओ अध्याणमण्णे य असमाहीए जोएइ, भूयाणि एगिंदिया ते अणट्ठाए उवहणइ उवहणंतो असमाहीए जोएइ, संजलणोत्ति मुहुत्ते २ रूसइ
Jain Education International
१ असमाधिना योजयति, सत्त्ववधजनितेन च कर्मणा परलोकेऽपि आत्मानमसमाधिना योजयति १, अप्रमार्जिते स्थाने निषीदनत्वग्वर्तनाचाचरन् आत्मानं वृश्चिकदंशादिना सश्वांश्च संघट्टनादिनाऽसमाधिना योजयति २, एवं दुष्प्रमार्जितेऽप्याचरन् ३, अतिरिक्तशय्वासनिक इति अतिरिक्तार्या शय्यायां घट्ट(बृहत् ) शालायां श्रन्येऽन्यावासयन्ति अधिकरणादिनाऽऽत्मानं पर्राबासमाधिना योजयति, आसनं पीठफलकादि तदप्यतिरिक्तमसमाधिना योजयति ४, रानिक परिभाषी रात्रिकः- आचार्यः अन्यो वा यो महान् जातिश्रुतपर्यायादिभिः तस्य परिभाषी - पराभवकारी अशुद्धचित्तत्वात् आत्मानं परांश्रासमाधिना योजपति '९, स्थविरोपघाती स्थविरा:- आचार्याः गुरवः तान् आचारदोषेण शीलदोषेण च ज्ञानादिभिरुपहन्ति, उपन्नन् दुष्टचित्तत्वादात्मानं परं असमाधिना योजयति भूता एकेन्द्रियाः तान् अनययोपहन्ति उपन्नन् असमाधिना योजयति, संज्वलन इति मुहूर्त्ते २ रुष्यति
For Private Personal Use Only
www.jainelibrary.org