________________
191 भावश्यकहारिभद्रीया अटै रुदं च दुवे झायइ झाणाइं जो ठिओ संतो। एसो काउस्सग्गो दव्युसिओ भावउ निसन्नो ॥ १४८९॥ धम्मं सुक्कं च दुवे झायइ झाणाई जो निसन्नो अ । एसो काउस्सग्गो निसनुसिओ होइ नायवो ॥ १४९० ॥ धम्म सुकं च दुवे नवि झायइ नवि य अदृरुहाई। एसो काउस्सग्गो निसष्णओ होह नायव्यो ॥१४९१ ॥ अट्ट रुदं च दुवे झायइ झाणाइँ जो निसन्नो य । एसो काउस्सग्गो निसन्नगनिसन्नओ नामं ॥ १४९२ ॥ धम्म सुक्कं च दुवे झायइ झाणाइँ जो निवन्नो उ । एसो काउस्सग्गो निवनुसिओ होइ णायवो ॥ १४९३ ॥ धम्म सुकं च दुवे नवि झायइ नवि य अदृरुद्दाई। एसो काउस्सग्गो निवण्णओ होइ नायव्वो॥१४९४ ॥ अहं रुई च दुवे झायइ झाणाइँ जो निवन्नो उ । एसो काउस्सग्गो निवन्नगनिवन्नओ नाम ॥१४९५ ॥ अतरंतो उ निसन्नो करिब तहवि य सह निवन्नो उ। संबाहुवस्सए वा कारणियसहूवि य निसन्नो ॥१४९६ ॥
धर्म च शुक्लं च प्राक्प्रतिपादितस्वरूपे ते एव द्वे ध्यायति ध्याने यः कश्चित् स्थितः सन् एष कायोत्सर्ग उत्सृतोत्सृतो भवति ज्ञातव्यः. यस्मादिह शरीरमत्सतं भावोऽपि धर्मशतध्यायित्वादत्सृत एवेति गाथार्थः॥ गतः खल्वेको भेदोऽधना द्वितीयः प्रतिपाद्यते-'धम्म सुक्कं' धर्म शुक् च द्वेनापि ध्यायति नापि आर्तरौद्रे एष कायोत्सर्गो द्रव्योत्सृतो भवतीति ज्ञातव्य इति गाथार्थः ।। १४७९-१४८० ॥ आह-कस्यां पुनरवस्थायां न शुभं ध्यानं ध्यायति नाप्यशुभमिति !, अत्रोच्यते-'पयलायंत' प्रचलायमान ईषत् स्वपन्नित्यर्थः, 'सुसुत्त'त्ति सुष्टु सुप्तः स खलु नैव शुभं ध्यायति ध्यानं-धर्मशुक्ललक्षणं अशुभं वा-आत्तरौद्रलक्षणं न व्यापारितं कचिदू वस्तुनि चित्तं येन सोऽव्यापारितचित्तः जाग्रदपि एवमेव-नव शुभं ध्यायति ध्यानं नाशुभमिति गाथार्थः ॥ १४८१ ॥ किंच-'अचिरोववन्नगाणं' 'न चिरोपपन्नका अचिरोपपन्नकाः तेषामचिरोपपन्नकानामचिरजातानामित्यर्थः, मूछिताव्यक्तमत्तसुप्तानां-मूर्छितानामभिघातादिना अव्यक्तानाम्-अव्यक्तचेतसां मत्तानां मदिरादिना सुप्तानां निद्रया, इहाव्यक्तानामिति यदुक्तं तत्राव्यक्तचेतसः अव्यक्ताः, तत् पुनरव्यक्त कीदृगित्याह-ओहाडियमवत्तं च होइ पाएण चित्तं तु' 'ओहाडियन्ति स्थगितं विषादिना तिरस्कृतस्वभावं अव्यक्तं चअव्यक्तमेव चशब्दोऽवधारणे भवति प्रायश्चित्तमपि, प्रायोग्रहणादन्यथाऽपि सम्भवमाहेति गाथ तत-एवंभूतस्यापि चेतसो ध्यानताऽस्तु को विरोध इति, अत्रोच्यते, नैतदेवं, यस्मात-आलम्बने लग्नं २ गाढमालम्बने लग्नं २ एकालम्बने स्थिरतया व्यवस्थितमित्यर्थः, चित्तं-अन्तःकरणं उक्तं-भणितं, निरेजन-निष्प्रकम्पं ध्यानं, यतश्चैवमतः शेष-यदस्मादन्यत् तन्न भवति ध्यानं, किंभूतं ?-'मदुयमवत्तं भमन्तं वा' मृदु-भावनायामकठोरं अव्यक्त पूर्वोक्तं भ्रमन्वा-अनवस्थितं वेति गाथार्थः॥१४८३॥ आह-यदि मृद्वादि चित्तं ध्यानं न भवति वस्तुतः अव्यक्तत्वात् तत् कथमस्य पश्चादपि व्यक्ततेति ?, अत्रोच्यते-'उम्हासेसोवि'उष्मावशेषो मनागपि उष्णमात्र इत्यर्थः, शिखी-अग्निर्भूत्वा लब्धेन्धनः-प्राप्तकाष्ठादिः सन् पुनर्चलति, इय' एवं अव्यक्तं चित्तं मदिरादिसम्पर्कादिना भूत्वा व्यक्तं पुनर्भवत्यग्निवदिति गाथार्थः ॥ १४८४ ॥ इत्थं प्रासङ्गिक कियदप्युक्तं, अधुना प्रक्रान्तवस्तुशुद्धिः क्रियते, किंच प्रक्रान्तं?, कायिकादि त्रिविधं ध्यानं, यत उक्तं-भंगियसुयं गुणतो वट्टइ तिविहेऽवि झाणमि' इत्यादि, एवं च व्यवस्थिते 'अन्तोमुहुत्तकालं चित्तस्सेगग्गया भवति झाणं' यदुक्तमस्माद् विनेयस्य विरोधशङ्कया सम्मोहः स्यादतस्तदपनोदाय शङ्कामाह-'पुर्व च जं तदुत्त' मनु त्रिविधे ध्याने सति पूर्व यदुक्तं चित्तस्यैकाग्रता भवति ध्यानं 'अन्तोमुहत्तकालं चित्तस्सेगग्गया भवति झाणं'ति वचनात चशब्दाद्यच्च तदूर्ध्वमुक्तं-भंगियसुयं गुणतो वट्टइ तिविहेवि झाणमि' तदेतत् परस्परविरुद्धं कथयतस्त्रिविधे ध्याने सति आपन्नमनेकविषयं ध्यानमिति, तथा च मनसा किश्चिद्ध्यायति वाचाऽभिधत्ते कायेन क्रियां करोतीति अनेकाग्रता, आचार्य इदमनादृत्य सामान्येनैकाग्रं चित्तं हृदि कृत्वा काकाऽऽह-'चित्तं चिय तं न तं झाणं' यदनेकाग्रं तच्चित्तमेव न ध्यानमिति गाथार्थः॥१४८५॥ आह-उक्तन्यायादनेकाग्रं त्रिविधं ध्यानं तस्य तर्हि ध्यानत्वानुपपत्तिः, न, अभिप्रायापरिज्ञानात, तथाहि-आ०-'मणसहिएण' मनःसहितेनैव कायेन करोति, यदिति सम्बध्यते, उपयुक्तो यत् करोतीत्यर्थः, वाचा भाषते यच्च मनःसहितया, तदेव भावकरणं वर्त्तते, भावकरणं च ध्यानं, मनोरहितं तु द्रव्यकरणं भवति, ततश्चैतदुक्तं भवति-इहानेकाग्रतैव नास्ति सर्वेषामेव मनःप्रभृतीनामेकविषयत्वात् , तथाहि-स यत् मनसा ध्यायति तदेव वाचाऽभिधत्ते तत्रैव च कायक्रियेति गाथार्थः ॥१४८६॥ इत्थं प्रतिपादिते सत्यपरस्त्वाह-'जइते चित्तं झाणं'यदि ते-तव चित्तं ध्यानं 'अन्तोमुत्तकालं चित्तस्सेगग्गया हवइ झाण'ति वचनात्, एवं ध्यानमपि चित्तमापन्नं, ततश्च कायिकवाचिकध्यानासम्भव इत्यभिप्रायः, तेन किल चित्तमेव ध्यानं नान्यदिति हृदयं, अथ नैवमिष्यते-मा भूत्, कायिकवाचिके ध्यानेन भविष्यत इति, इत्थं तर्हि ध्यानमन्यत्ते-तव चित्तादिति गम्यते, यस्मानावश्यं ध्यानं चित्तमिति गाथार्थः॥१४८७॥अत्रचाचार्य आह-अभ्युपगमाददोषः, तथाहि-नियमा चित्तं झाणं' नियमात्-नियमेन उक्तलक्षणं चित्तं ध्यानमेव, 'झाणं चित्तं न यावि भइयवं' ध्यानं तु चित्तं न चाप्येवं भक्तव्य-विकल्पनीय, अत्रैवार्थे दृष्टान्तमाह-'जह खइरो होइ दुमोदुमो य खइरो
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org