________________
145
आवश्यकहारिभद्रीया निम्मलयरं दीसइ, राया कुविओ, विन्नविओ-पभा एत्थ संकेतत्ति, तं छाइय, नवरं कुडे, तुढेण एवं चेव अच्छउत्ति भणिओ, एवं संमत्तं विसुद्धं कायवं, तेनैव योगाः सङ्ग्रहीता भवन्ति १२ । सम्यग्दृष्टिरिति गतं, इयाणिं समाहित्ति समाधानं, तत्थोदाहरणगाहा
णयरं सुदंसणपुरं सुसुणाए सुजस सुव्वए चेव । पव्वज सिक्खमादी एगविहारे य फासणया ॥ १२९८ ॥ ___ व्याख्या-कथानकादवसेया, तच्चेदम्-सुदंसणपुरे सुसुनागो गाहावई, सुजसा से भजा, सड्ढाणि, ताण पुत्तो सुबओ नाम सुहेण गम्भे अच्छिओ सुहेण वडिओ एवं जाव जोवणत्यो संबुद्धो आपुच्छित्ता पबइओ पढिओ, एकालविहारपडिमापडिवण्णो, सक्कपसंसा, देवेहि परिक्खिओ अणुकूलेण, धण्णो कुमारबंभचारी एगेण, बीएण को एयाओ कुलसंताणच्छेदगाओ अधण्णोत्ति, सो भगवं समो, एवं मायावित्ताणि सविसयपसत्ताणि दंसियाणि, पच्छा मारिजंतगाणि, कलुर्ण कूर्वति, तहावि समो, पच्छा सबेवि उऊ विउविता दिखाए इत्थियाए सविब्भमं पलोइयं मुकदीहनीसासमवगूढो, तहावि
निर्मलतरं दृश्यते, राजा कुपितः, विज्ञप्त-प्रभाऽत्र संक्रान्तेति, तच्छादितं, नवर कुव्यं, तुष्टेनैवमेव तिष्ठस्विति भणितः, एवं सम्यक्त्वं विशुद्ध कर्तव्यं । इदानीं समाधिरिति, तत्रोदाहरणगाथा । सुदर्शनपुरे शिशुनागः श्रेष्ठी, सुयशास्तस्य भार्या, श्राद्धौ, तयोः पुत्रः सुब्रतो नाम सुखेन गर्भे स्थितः सुखेन वृद्धः एवं यावत् यौवनस्थः संबुद्धः, आपृच्छय प्रवजितः पठितः, एकाकिविहारप्रतिमा प्रतिपमः, शक्रप्रशंसा, देवैः परीक्षितोऽनुकूलेन, धन्यः कुमारब्रह्मचारी एकेन, द्वितीयेन क एतस्मात् कुलसन्तानच्छेदकादधन्य इति?,स भगवान् समः, एवं मातापितरौ स्वविषयप्रसक्ती दर्शिती, पश्चात् मार्यमाणी, करुणं कूजतः, तथाऽपि समः, पश्चात् सर्वा ऋतवो विकुर्विता दिव्यया स्त्रिया सविभ्रमं प्रलोकितं मुक्तदीर्घनिःश्वासमुपगूढः तथाऽपि. संजमे समाहिततरो जाओ, णाणमुप्पण्णं, जाव सिद्धो १३ । समाहित्ति गर्य, आयारेत्ति इयाणिं, आयारउवगच्छणयाए योगाः सङ्गृह्यन्ते, एत्थोदाहरणगाहापाडलिपुत्त हुयासण जलणसिहा चेव जलणडहणे य । सोहम्मपलियपणए आमलकप्पाइ णविही ॥१२९९ ॥ ___ व्याख्या कथानकादवसेया, तच्चेदं-पाडलिपुत्ते हुयासणो माहणो, तस्स भजा जलणसिहा, सावगाणि, तेसिं दो पुत्ताजलणो डहणो य, चत्तारिवि पवइयाणि, जलणो उजुसंपण्णो, डहणो मायाबहुलो, एहित्ति वच्चइ, वञ्चाहि एइ, सो तस्स ठाणस्स अणालोइयपडिकतो कालगओ, दोवि सोधम्मे उववन्ना सकस्स अभितरपरिसाए, पंच पलिओवमाति ठिती, सामी समोसढो आमलकप्पाए अंबसालवणे चेइए, दोवि देवा आगया, नट्टविहिं धाएंति दोविजणो, एगो उज्जुगं विउविस्सामित्ति उजुगं विउबइ, इमस्स विवरीयं, तं च दळूण गोयमसामिणा सामी पुच्छिओ, ताहे सामी तेसिं पुषभवं कहेइ-मायादोसोत्ति,
१ संयमे ससाहिततरो जातः, ज्ञानमुत्पमं यावत् सिद्धः । समाधिरिति गसं, आचार इतीदानी, माचारोपगततया योगाः, अत्रोदाहरणगाथा । पाटलिपुत्रे हुताशनो ब्राह्मणः, तस्य भार्या ज्वलनशिखा, श्रावकी, तयोद्वौं पुत्रौ-ज्वलनो दहनश्च, चत्वारोऽपि प्रबजिताः, ज्वलन ऋजुतासंपनः, दहनो मायाबहुला, मायाहीति ब्रजति व्रजेत्यायाति, स तस्य स्थानस्यानालोचितप्रतिक्रान्तः कालगतः, द्वावपि सौधर्मे उत्पन्नौ शक्रस्याभ्यन्सरपर्षदि, पञ्च पल्योपमानि स्थितिः, स्वामी समवसृतः आमलकल्पायामानशालवने चैत्ये, द्वावपि देवावागतौ नृत्यविधि दर्शयतः द्वावपि जनौ, एक ऋजु विकुर्वयिष्यामीति ऋजुकं विकुर्वति, अस्य विपरीतं, तच दृष्ट्वा गौतमस्वामिना स्वामी पृष्टः, तदा स्वामी तयोः पूर्वभवं कथयति-मायादोष इति. एवं आयारोपगयत्तणेण जोगा संगहिया भवंति १४ । आयारोवगेत्ति गयं, इयाणि विणओवगयत्तणेण जोगा संगहिया भवंति, तत्थ उदाहरणगाहाउज्जेणी अंबरिसी मालुग तह निंबए य पव्वजा । संकमणं च परगणे अविणय विणए य पडिबत्ती॥१३००। ___ व्याख्या कथानकादवसेया, तच्चेदं-उजेणीए अंबरिसी माहणो, मालुगा से भज्जा, सहाणि, निंबगो पुत्तो, मालुगा कालगया, सो पुत्तेण समं पबइओ, सो दुषिणीओ काइयभूमीए कंटए निक्खिवाइ सम्झायं पठविन्ताणं छीयइ, असज्झायं करेइ, सर्व च सामायारी वितहं करेइ, कालं उवहणइ, ताहे पवइया आयरियं भणंति-अथवा एसो अच्छउ अहवा अम्हेत्ति, निच्छुढो, पियावि से पिट्टओ जाइ, अन्नस्स आयरियस्स मूलं गओ, तत्थवि निच्छूढो, एवं किर उजेणीए पंच पडिस्सगसयाणि सवाणि हिंडियाणि, निच्छूढो यसो खंतो सन्नाभूमीए रोवइ, सो भणइ-किं खंता। रोवसित्ति, तुम नाम कयं निंबओत्ति एयं न अण्णहत्ति, एएहिमणभागेहिं आयारेहि तुझंतेण एहिं च अहंपि ठार्य
इति गतं, इदानीं विनया समं प्रवजितः, सादा प्रजित माया, माडी, निम्बकः पुत्रा, मालका सामाचारी वितां करोति, कालमुपहात, एवं किलोजरि
एवमाचारोपगततया योगाः संगृहीता भवन्ति । आचारोपग इति गतं, इदानीं विनयोपगतस्बेन योगाः संगृहीता भवन्ति, तत्रोदाहरणगाथा । उजविम्यामम्बर्षि झणः, मालुका तस्य भार्या, श्राद्धौ, निम्बकः पुत्रः, मालुका कालगता, स पुत्रेण समं प्रवजितः, स दुनिीतः कायिकीभूमौ कण्टकान निक्षिपति स्वाध्यायं प्रस्थापयत्सु (साधुषु) क्षौति, मास्वाध्यायं करोति, सर्वां च सामाचारी वितयां करोति, कालमुपहन्ति, तदा प्रवजिता भाचार्य भणन्तिमथ चैष तिष्ठतु अथवा वयमिति, निष्काशितः, पिताऽपि तस्य पृष्ठे याति, भन्यस्याचार्यस्य मूलं गतः, तत्रापि निष्काशितः, एवं किलोजयिम्यो पत्र प्रति. श्रयशतानि सर्वाणि हिण्डिता, निष्काशितब स वृद्धः संशाभूमौ रोदिति, स भणति-किं वृद्ध! रोदिषीति , तव नाम कृतं निम्बक इति एतनाम्ययेति, एतैर.
भाग्यैराचारैस्स्वदीरधुनाऽहमपि स्थिति Jain Education Interational For Private & Personal Use Only
www.jainelibrary.org