________________
आवश्यकहारिभद्रीया
146 नलभामि, न य घट्ट उप्पबइउं, तस्सवि अधिती जाया, भणइ-वंता! एक्कसि कहिंचि ठाहिं मग्गाहि, भणइ-मग्गामि जइ विणीओ होसि एकसि नवरं जइ, पपइयाणं मूलं गया, पचइयगा खुहिया, सो भणइ-न करेहित्ति, तहवि निच्छति, आयरिया भणंति-मा अजो ! एवं होह, पाहुणगा भते, अजकलं जाहिति, ठिया, ताहे खुलओ तिण्णि २ उच्चारपासवणाणं बारस भूमीओ पडिलेहित्ता सषा सामायारी, विभासियवा अवितहा, साहू तुढा, सो निवओ अमयखुड्डगो जाओ, तरतमजोगेण पंचवि पडिस्सगसयाणि ताणि मंमाणियाणि आराहियाणि, निग्गंतुं न दिति, एवं पच्छा सो विणओवगो जाओ, एवं कायवं १५ । विणओवएत्ति गयं, इयाणि धिइमई यत्ति, धितीए जो मतिं करेइ तस्य योगाः सगृहीता भवन्ति, तत्थोदाहरणगाहा
नयरी य पंडुमहुरा पंडववंसे मई य सुमई या वारीवसभारुहणे उप्पाइय सुट्टियविभासा ॥१३०१॥ व्याख्या कथानकादवसेया, तच्चेदं–णयरी य पंडुमहुरा, तत्थ पंच पंडवा, तेहिं पचयंतेहिं पुत्तो रजे ठविओ,
१न लभे, न च वर्तते उत्प्रनजितुं, तस्याप्यतिर्जाता, भणति-वृद्ध !, एकशः कुत्रापि स्थितिमन्वेषय, भणति-मार्गयामि यदि विनीतो भवस्येकशः, पर यदि, प्रवजितानां मूलं गतौ, प्रबजिताः क्षुब्धाः, समाति-न करिष्यतीति, तथापि नेच्छन्ति, आचार्या भणन्ति-मैवं भवतार्याः, प्राघूर्णको भवता, मथ कल्ये यास्यत इति, स्थिती, तदा क्षुल्लकः तिस्रः २ उच्चारप्रश्रवणयोदश भूमीः प्रतिलिख्य सर्वाः समाचारीः (करोति), विभाषितव्याः अवितथाः, साध. वस्तुष्टाः, स निम्बकोऽमृतालको जातः, तरतमयोगेन पश्चापि प्रतिश्रयशतानि तानि ममीकृतानि आराद्धानि, निर्गन्तुं न ददति, एवं स पश्चात् स विनयोपगो जातः, एवं कर्तव्यं । विनयोपग इति गतं, इदानी प्रतिमतिरिति, तौ यो मतिं करोति तस्य-तत्रोदाहरणगाथा । नगरी च पाण्डमथुरा, तन्त्र पत्र पाण्डवाः, तैः प्रव्रजनिः पुत्रो राज्ये स्थापितः. ते अरिहनेमिस्स पायमूले पठिया, हत्थकप्पे भिक्ख हिंडिता सुणेति-जहा सामी कालगओ, गहियं भत्तपाणं विगिचित्ता सेत्तंजे पथए भत्तपञ्चक्खायं करेंति, णाणुप्पत्ती, सिद्धा य।ताण वंसे अण्णो राया पंडुसेणो नाम, तस्स दो धूयाओ-मई सुमई य ताओ उज्जते चेइयवंदियाओ सुरळं वारिवसभेण [ वारिवसभी नाम वहणं तेण ] समुद्देण एइ, उप्पाइयं उद्वियं, लोगो खंदरुद्दे नमसइ, इमाहि धणियतराग अप्पा संजमे जोइओ, एसो सो कालोत्ति, भिन्नं वहणं, संजयत्तंपि सिणायगतंपि कालगयाओ सिद्धाओ, एगस्थ सरीराणि उच्छलियाणि, सुट्ठिएण लवणाहिवइणा महिमा कया, देवुजोए ताहे तं तित्थं जायं, दोहिवि ताहे धीतीए मतिं करेंतीहि जोगा संगहिया, धिइमई यत्ति गयं १६, इयाणिं संवेगेत्ति, सम्यगवेगः संवेगः तेण संवेगेण जोगा संगहिया भवंति, तत्रोदाहरणगाथाद्वयंचंपाए मित्तपभेधणमित्तेधणसिरी सुजाते य।पियंगू धम्मघोसे य अरक्खुरी चेव चंदघोसे य॥ १३०२॥ चंदजसा रायगिहे वारत्तपुरे अभयसेण वारत्ते। सुसुमार धुंधुमारे अंगारवई य पजोए ॥ १३०३ ॥
तेऽरिष्ठनेमेः पावमूलं प्रस्थिताः, हस्तिकल्पे हिण्डमानाः शृण्वन्ति-यथा स्वामी कालगतः, गृहीतं भक्तपानं त्यक्त्वा शत्रुजये पर्वते भक्तप्रत्याख्यान कुर्वन्ति, शानोस्पत्तिः सिद्धाश्च । तेषां वंशे भन्यो राजा पाण्डुषेणो नाम, तस्य द्वे दुहितरौ-मतिः सुमतिश्च, ते उजयन्ते चैत्यवन्दिके सुराष्ट्रं वाहनेन समुने. णायातः सत्पात स्थितः, कोकः स्कन्दरुदौ नमस्थति, आभ्यो बाडतरमात्मा संयमे योजितः, एष स काल इति, भिमं प्रवहणं, संयतत्वमपि स्नातकमपि कालगते सिद्धे, एकत्र शरीरे उच्छहिते, सुस्थितेन लवणाधिपतिना महिमा कृतः, देवोद्योते तत्र प्रभासास्यं तत् तीर्थं जातं, द्वाभ्यामपि तदा वृत्तौ मालि कुर्वतीम्या योगाः संगृहीताः । तिमतिरिति गतं, इदानी संवेग इति, तेन संवेगेन योगाः संगृहीता भवन्ति ।
अस्या व्याख्या कथानकादवसेया तच्चेद-चंपाए मित्तप्पभो राया, धारिणी देवी, धणमित्तो सत्थवाहो, धणसिरी भजा,तीसे ओवाइयलद्धओ पुत्तो जाओ, लोगो भणइ-जो एत्थ धणसमिद्धे सत्थवाहकुले जाओ तस्स सुजायंति, निवित्ते वारसाहे सुजाओत्ति से नाम कयं, सो य किर देवकुमारो जारिसो तस्स ललियमण्णे अणुसिक्खंति, ताणि य सावगाणि, तत्थेष णयरे धम्मघोसो अमच्चो, तस्स पियंगू भज्जा, सा सुणेइ-जहा एरिसो सुजाओत्ति, अण्णया दासीओ भणइ-जाहे सुजाओ इओ वोलेजा ताहे मम कहेजह जाव तं णं पेच्छेन्जामित्ति, अण्णया सो मित्तवंदपरिवारिओ तेणंतेण एति, दासीए पियंगूए कहियं, सा निग्गया, अण्णाहि य सवत्तीहिं दिह्रो, ताए भण्णइ-धण्णा सा जीसे भागावडिओ, अण्णया ताओ परोप्परं भणति-अहो लीला तस्स, पियंगू सुजायस्स वेसं करेइ, आभरणविभूसंणेहिं विभूसिया रमइ, एवं वच्चइ सविलासं, एवं हत्थसोहा विभासा, एवं मित्तेहि समंपि भासइ, अमच्चो अइगओ, नीसहूं अंतेउरंति पाए सणियं निक्खिवंतो
चम्पायां मित्रप्रभो राजा, धारिणी देवी धनमित्रः सार्थवाहः, धनश्रीभोयो, तस्या उपयाचितैलब्धः पुत्रो जातः, कोको भणति-योऽत्र धनसमवें सार्थवाहकुले जातस्तस्य सुजातमिति, निर्वृत्ते द्वादशाहे सुजात इति तस्य नाम कृतं, सच किल देवकुमारो यादशः तस्य ललितमन्येऽनुशिक्षन्ते, ते भाषका' तत्रैव नगरे धर्मघोषोऽमात्यः, तस्य प्रियङ्गः भार्या, सा शृणोति यथेदशः सुजात इति, अन्यदा दासीभणति-यदा सुजातोऽनेन वर्मना व्यतिक्राम्येत् तदा मम कथयेत यावत्तं प्रेक्षयिष्ये इति, अन्यदा स मित्रवृन्दपरिवारितस्तेनाध्वना बाति, दास्या प्रियङ्गवे कथितं, सा निर्गता, अन्याभिश्च सपनीभिः , तथा मण्यते-धन्या सा यस्या भाग्ये भापतितः, अन्यदा ताः परस्परं भणन्ति-अहो लीला तल, प्रियः सुजातस्य वेषं करोति, भाभरणविभूषणैर्विभूषिता रमते, एवं प्रजति सवितासं, एवं हस्तशोभा विभाषा, एवं मित्रैः सममपि भाषते, अमात्योऽतिगतः, विनष्टमन्तःपुरमिति पादौ शनैः निक्षिपन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org