________________
147
भावश्यकहारिभद्रीया बारछिदेणं पलोएइ, दिट्ठा विखुड्डुती, सो चिंतेइ-विनठं अंतेउरंति, भणइ-पच्छण्णं होउ, मा भिण्णे रहस्से सइरायाराउ होहिंति, मारेउं मग्गइ सुजायं, बीहेइ य, पिया य से रण्णो निरायं अच्छिओ, मा तओ विणासं होहित्ति, उवार्य चिंतेइ, लद्धो उवाओत्ति, अण्णया कूडलेहेहिं पुरिसा कया, जो मित्तप्पहस्स विवक्खो, तेण लेहा विसजिया तेणंति, सुजाओ वत्तबो-मित्तप्पभरायाणं मारेहि, तुम पगओ राउले, तओ अद्धरजियं करेमि, तेण ते लेहा रण्णो पुरओ वाइया, जहा तुमं मारेयवोत्ति, राया कुविओ, तेवि लेहारिया वज्झा आणत्ता, तेणं ते पच्छण्णा कया, मित्तप्पभो चिंतेइ-जइ लोगनायं कज्जिहि तो पउरे खोभो होहित्ति, ममं च तस्स रपणो अयसो दिज, तओ उवाएण मारेमि, तस्स मित्तप्पहस्स एग पञ्चंतणयरं अरक्खुरी नाम, तत्थ तस्स मणूसो चंदज्झओ नाम, तस्स लेहं देइ (ग्रं०१८०००)जहा सुजार्य पेसेमित मारेहित्ति, पेसिओ, सुजायं सहावेत्ता भणइ-वञ्च अरक्खुरी, तत्थ रायकजाणि पेच्छाहि गओतं णयरिं अरक्खुरिनाम, दिहो
द्वारच्छिद्रेण प्रलोकयति, व्या क्रीडन्ती, सचिन्तयति-विनष्टमन्तःपुरमिति, भणति-प्रच्छन्नं भवतु, मा भिजे रहस्से स्वैराचारा भूवनिति, मारयितुं मार्गयति सुजातं, बिभेति च, पिता च तस्य रहो नितरां स्थितः, मा ततो विनाशो भूदिति, उपायं चिन्तयति, लब्ध उपाय इति, अन्यदा कूटलेख: (युक्ताः) पुरुषाः कृताः, यो मित्रप्रभस्य विपक्षः तेन लेख विसृष्टास्तमै इति, सुजातो वक्तव्यः-मित्रप्रभराज मारय, स्वं प्रगतो राजकुले, तत माधराजिक करोमि, तेन ते लेखा राज्ञः पुरतो वाचिता यथा रवं मारयितव्य इति, राजा कुपितः, ते लेखहारका वध्या भाज्ञप्ताः, तेन ते प्रच्छन्नाः कृताः, मित्रप्रभश्चिन्तयतियदि कोकज्ञातं क्रियते तदा पुरे क्षोभो भविष्यतीति, मद्यं च तस्य राज्ञोऽयशो दास्यति, तत उपायेन मारयामि, तस्य मित्रप्रभस्यैकं प्रत्यन्तनगरमारधुरं नाम, तत्र तस्य मनुष्यश्चन्द्रध्वजो नाम, तसे लेखं ददाति-यथा सुजातं प्रेपयामि तं मारयेरिति, प्रेपितः, सुजातं शब्दयित्वा भणति-बजारक्षुरं, तन्त्र राज्यकार्याणि प्रेक्षस्व, गतः तो नगरीमारक्षुरी नाम, राष्टः अच्छउ वीसत्थो मारिजिहितित्ति दिणे २ एगठ्ठा अभिरमंति, तस्स रूवं सीलं समुदायारं दणं चिंतेइ-नवरं अंतेउरियाहिं समं विणठोत्ति तेण मारिजइ, किह वा एरिसं रूवं विणासेमित्ति उस्सारित्ता सधं परिकहेइ, लेहं च दरिसेइ, तेण सुजाएण भण्णइ-जं जाणसि तं करेहि, तेण भणियं-तुमं न मारेमित्ति, नवरं पच्छण्णं अच्छाहि, तेण चंदजसा भगिणी दिण्णा, सा य तज्जाइणी तीए सह अच्छइ, परिभोगदोसेण तं वट्टइ सुजायस्स ईसि संकंत, सावि तेण साविया कया, चिंतेइ-मम कएण एसो विणहोत्ति संवेगमावण्णा भत्तं पञ्चक्खाइ, तेणं चेव निजामिया, देवो जाओ, ओहिं पउंजइ, दणागओ, बंदित्ता भणइ-किं करेमि !, सोवि संवेगमावण्णो चिंतेइ-जहा अम्मापियरोपेच्छिज्जामि तो पचयामि, तेण देवेण । विउविया नगरस्सुवरिं, नागरा राया य धूवपडिग्गहहत्था पायवडिया विण्णवेंति, देवो तासेइ-हा ! दासत्ति सुजाओ समणोबासओ अमच्चेण अकजे दूसिओ, अज मे चूरेमि, तो नवरि मुयामि जइ तं आणेह पसादेह णं, कहिं !, सो भणइ-एस
तिष्ठतु विश्वस्तो मार्यते इति दिने २ एकस्थौ अभिरमेते, तस्य रूपं शीलं समुदाचारं दृष्टा चिन्तयति-नवरमन्तःपुरिकाभिः समं विनष्ट इति तेन मार्यते, कथं वेदृशं रूपं विनाशयामीति?, उत्सार्य सर्व परिकथयति, लेखं च दर्शयति, तेन सुजातेन भण्यते-यजानासि तत् कुरु, तेन भणितं-स्वां न मार. पामीति, नवरं प्रच्छन्नं तिष्ठ, तेन चन्द्रयशा भगिनी दत्ता, सा च तज्जातीया (स्वग्दोषदुष्टा) तया सह तिष्ठति, परिभोगदोषेण तत् वर्तते सुजातस्तेषत संक्रान्तं, साऽपि तेन श्राविकीकृता, चिन्तयति मम कृतेनैप विनष्ट इति संवेगमापना भक्तं प्रत्याख्याति, तेनैव नियामिता, देवो जातः, अवधि प्रयुणक्ति दृष्ट्वा आगतः, वन्दित्वा भणति-किं करोमि ?, सोऽपि संवेगमापनश्चिन्तयति-यथा मातापितरौ प्रेक्षेयं तदा प्रव्रजेयं, तेन देवेन शिला विकुर्विता नगरस्योपरि, मागरा राजा च धूपप्रतिग्रहहस्ताः पादपतिता विज्ञपयन्ति, देवस्वासयति-हा दासा इति, सुजातः श्रमणोपासकोऽमात्ये नाकार्ये दूषितः, भय भवतभूयामि, तहि परं मुञ्चामि यदि तमानयत प्रसादयतेनं, क?, स भणति-एप. उजाणे, सणायरो राया निग्गओ खामिओ, अम्मापियरो रायाणं च आपुच्छित्ता पवइओ, अम्मापियरोवि अणुपवइयाणि, ताणि सिद्धाणि, सोऽवि धम्मघोसो निविसओ आणत्तो जेणं तस्स गुणा लोए पयरति, यथा नेत्रे तथा शीलं, यथा नासा तथाऽऽर्जवम् । यथा रूपं तथा वित्तं, यथा शीलं तथा गुणाः॥१॥ अथवा-विषमसमैर्विषमसमाः, विषमैर्विषमाः समैः समाचाराः। करचरणकर्णनासिकदन्तोष्ठनिरीक्षणैः पुरुषाः ॥२॥ पच्छा सो य नियमावण्णो सच्चं मए भोगलोभेण विणासिओत्ति निग्गओ, हिंडतोरायगिहे पयरे थेराणं अंतिए पबइओ, विहरंतो बहु स्सुओ वारत्तपुरं गओ, तत्थ अभयसेणो राया, वारत्नओ अमच्चो, भिक्खं हिंडतो वरत्तगस्स घरं गओ धम्मघोसो, तत्थ महुघयसंजुत्तं पायसथालं नीणीयं, तओ बिंदू पडिओ, सो पारिसाडित्ति निच्छइ, वारत्तओ ओलोयणगओ पेच्छइ, किं मन्ने नेच्छइ १, एवं चिंतेइ जाव ( ताव ) तत्थ मच्छिया उलीणा, ताओ घरकोइलिया पेच्छइ, तंपि सरडो, सरडंपि मजारो, तंपि पच्चंतियसुणओ, तंपि वत्थधगसुणओ, ते दोवि भंडणं लग्गा, सुणयसामी उवठिया, भंडणं जायं, मारामारी, बाहिं निग्गया पाहुणगा बलं
मचाने, सनागरो राजा निर्गतः क्षामितः, मातापितरौ राजानं चापृच्छय प्रवजितः, मातापितरावपि अनुप्रवजितौ, ते सिद्धाःसोऽपि धर्मघोषो निर्विषय आज्ञप्तो येन तस्य गुणा कोके प्रचरन्ति, पश्चात् स च निर्वेदमापनःसत्यं मया भोगलोभेन विनाशित इति निर्गतः, हिण्डमानो राजगृहे नगरे स्थविराणामन्तिके प्रवजितः, विहरन् बहुश्रुतो वारत्रकपुरं गतः, तत्राभयसेनो राजा, वारत्रकोऽमात्यः, भिक्षा हिण्डमानो वारत्रकस्य गृहं गतो धर्मघोषः, तत्र घृतमधुसंयुकं पायसस्थालमानीतं, ततो बिन्दुः पतितः, स परिशारिरिति नेच्छति, वारत्रकोऽवलोकनगतः पश्यति, किं मन्ये नेच्छति, एवं यावचिन्तयति तावत्सत्र मक्षिक मागताः ततो (ताः) गृहकोकिला तामपि सरटः सरटमपि मार्जारः तमपि प्रत्यन्तिकः श्वा तमपि वास्तव्यः श्वा, तौ द्वावपि भण्डयितुं कनौ, श्वस्वामिनायु पस्थिती, युद्धं जातं, दण्डादण्ड्यादि, बहिर्निर्गताः प्राघूर्णकाः बलं Jain Education International For Private & Personal Use Only
www.jainelibrary.org