________________
114 भावश्यकहारिभद्रीया गाथात्रयं निगदसिद्धमेव, एकोनत्रिंशद्भिः पापश्रुतप्रसङ्गैः, क्रिया पूर्ववत्, पापोपादानानि श्रुतानि पापश्रुतानि तेषां प्रसङ्गाः-तथाऽऽसेवनारूपा इति, पापश्रुतानि दर्शयन्नाह सङ्ग्रहणिकारः
अनिमित्तंगाई दिवुप्पायंतलिक्खभोमं च । अंगेस लक्वणवंजणं च तिविहं पुणोकेकं ॥१॥
सुत्त वित्ती तह वैसियं च पावसुय अउणतीसविहं । गवनवेत्थु आँउ धणुवेयसंजुत्तं ॥२॥ गाथाद्वयम्, अस्य व्याख्या-अष्ट निमित्ताङ्गानि दिव्यं-व्यन्तराद्यदृट्टहासादिविषयम् , उत्पातं-सहजरुधिरवृष्ट्यादिविषयम् , अन्तरिक्ष-ग्रहभेदादिविषयं, भौम-भूमिविकारदर्शनादेवास्मादिदं भवतीत्यादिविषयम् , अङ्गम्-अङ्गविषय स्वरं-स्वरविषय, व्यञ्जनं-मषादि तद्विषय, तथा च-अङ्गादिदर्शनतस्तद्विदो भाविनं सुखादि जानन्त्येव, त्रिविधं पुनरेकैकं दिव्यादि सूत्रं वृत्तिः तथा वार्तिकं च, इत्यनेन भेदेन-दिवाईण सरूवं अंगविवजाण होति सत्तण्हं । सुत्तं सहस्स लाखो य वित्ती तह कोडि वक्खाणं ॥१॥ अंगस्स सयसहस्सं सुत्तं वित्ती य कोडि विन्नेया। वक्खाणं अपरिमियं इयमेव य वत्तियं जाण ॥२॥' पापश्रुतमेकोनत्रिंशद्विधं, कथम् ?, अष्टौ मूलभेदाः सूत्रादिभेदेन त्रिगुणिताश्चतुर्विंशतिः गन्धर्वादिसंयुक्ता एकोनत्रिंशद्भवन्ति, 'वत्थुति वास्तुविद्या 'आउ'न्ति वैद्यक, शेषं प्रकटार्थ ॥
दिग्यादीनां स्वरूपमङ्गविवर्जितानां भवति सप्तानाम् । सूत्रं सहस्रं लक्षं च वृत्तिस्तथा कोटी व्याख्यानम् ॥१॥ अङ्गस्य शतसहस्रं सूत्रं वृत्तिश्च कोटी विज्ञेया । व्याख्यानमपरिमितं इदमेव वार्तिकं जानीहि ॥ २॥
त्रिंशद्भिर्मोहनीयस्थानः, क्रिया पूर्ववत्, सामान्येनैकप्रकृतिकर्म मोहनीयमुच्यते, उक्तं च-'अट्ठविहंपि य कम्म भणियं मोहोत्ति जं समासेण'मित्यादि, विशेषेण चतुर्थी प्रकृतिर्मोहनीयं तस्य स्थानानि-निमित्तानि भेदाः पर्याया मोहनीयस्थानानि, तान्यभिधित्सुराह सङ्ग्रहणिकार:
'वारिमझेवगाहित्ता, तसे पाणे विहिंसई। छाएउ मुहं दरथेणं, अंतोनायं गलेरवं ॥१॥सीसावेढेण वेढित्ता, संकिलेसेण मारए। सीसंमि जे य आहेतु, दुहमारेण हिंसई॥३॥बहुजणस्स नेयारं, दीवं ताणं च पाणिणं । साहारणे गिलाणंमि, पहू किछ न कुछह ॥३॥ साह अकम्म धम्माज, जे भंसेइ उवहिए। णेयाउयस्स मग्गस्स, भवगारंमि वट्टई ।। ४॥ जिणणं तपाणीणं, अवणं जो उ भासई । आयरियउवज्झाए, खिसई मंदबुद्धीए ॥५॥ तेसिमेव य णाणीणं, संमं नो पडितप्पई । पुणो पुणो महिगरणं, उप्पाए तिथभेयए॥६॥ जाणं आमिए जोए, पउंज पुणो पुणो"। कामे बमित्ता पत्थेइ, इहऽनभविए इयें ॥ ७॥ भिक्खूर्ण बहुसुएऽहंति, जो भासइऽबहुस्सुए। तहा य अतवस्सी उ, जो तवस्सित्तिऽहं घएं ॥८॥ जायतेएण बहुजणं, अंतोधूमेण हिंसह । अकिञ्चमप्पणा कार्ड, कयमेएण भासई ॥९॥ नियड्डवहिपणिहीए, पलिउंचे साइजोगजुसे" य । बेई सवं मुसं वैयसि, अक्खीणझंझए सया ॥१०॥ भवाणमि पवेसित्ता जो, धणं हरह पाणिणं" । वीसंभित्ता अवाएणं, दारे तस्सेव लुभई ॥१॥ अभिक्खमकुमारेहि, कुमारेऽहंति पासहै। एवं अभयारीवि, भयारित्तिई वए॥१२॥ जेणेविस्सरियं जीए, वित्ते तस्सेव लुम्मई । तप्पभावुट्टिए पावि, अंतरायं करेह से"॥५॥ सेणावर पसत्थारे, भत्तारं वावि हिंसई रहस्स वावि निगमस्स, नायगं सेहिमेव वो ॥१४॥ अपस्समाणो पस्सामि, भहं देवेत्ति वा वए । अवणेणं देवाण, महामोहं पकुबइ ॥ १५॥
अष्टविधमपि च कर्म भणितं मोह इति यत् समासेन । गाथाः पञ्चदश, आसां व्याख्या-'वारिमझे' पाणियमज्झे 'अवगाहित्त'त्ति तिषेण मणसा पाएण अक्कमित्ता तसे पाणे-इस्थिमाई विहिंसइ, 'से' तस्स महामोहमुप्पाएमाणे संकिलिङ्कचित्तत्तणओ य भवसयदुहवेयणिज अप्पणो महामोहं पकुवइ, एवं सर्वत्र क्रिया वाच्या १, तथा 'छाएउ' दंकिउं मुहं 'हत्थेणं ति उवलक्खणमिदमन्नाणि य कमाईणि 'अंतोनदंति हिदए सदुक्खमारसंतं 'गलेरवं' गलएण अच्चंत रडति हिंसति २, 'सीसावेढेण' अल्लचमाइणा कएणाभि क्खणं वेढेत्ता 'संकिले सेण' तिवासुहपरिणामेण 'मारए' हिंसइ जीवंति ३, सीसंमि जे य आहेतु-मोग्गराइणा विभिंदिय सीसं 'दुहमारेण' महामोहजणगेण हिंसइत्ति ४, बहुजणस्स नेयारंति-पहुं सामित्ति भणियं होइ, दीवं समुहमिव धुज्झमाणाणं संसारे आसासथाणभूयं ताणं च-अण्णपाणाइणा ताणकारिणं 'पाणिणं' जीवाणं तं च हिंसइ, से तं विहसंते बहुजणसंमोहकारणेण महामोहं पकुछइ ५, साहारणे-सामण्णे गिलाणंमि पहू-समत्थो उवएसेण सइकरणेण वा तप्पिड तहवि 'किच्छ' ओसहजायणाइ महाघोरपरिणामो न कुबइ सेऽवि महामोहं पकुवइ, सधसामण्णो य गिलाणो भवइ, तथाजिनोपदेशाद्, उक्तं च-कि भंते ! जो गिलाणं पडियरइ से धण्णे उदाहु जे तुम दंसणेण पडिवजइ ?, गोयमा! जे गिलाणं पडियरइ, सेकेणटेणं भंते ! एवं वुच्चइ', गोयमा! जे गिलाणं पडियरह से मंदसणेणं पडिवज्जइ
कि भदन्त ! यो ग्कानं प्रतिवरति स धन्य उताहो यो युष्मान् दर्षानेन प्रतिपद्यते', गौतम ! यो ग्लानं प्रतिचरति, तत् केनार्थेन भदन्तव मुच्यते , गौतम ! यो ग्लानं प्रतिचरति स मां दर्शनेन प्रतिपद्यते, यो मां दर्शनेन प्रतिपद्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org