________________
169 आवश्यकहारिभद्रीया 'त असल्झाइयं न होति, परियावण्णं जहा रुहिरं चेव पूयपरिणामेणं ठियं, विवणं खइरकक्कसमाणं रसिगाइयं, सेसं असज्झाइयं हवइ । अहवा सेसं अगारीउ संभवति तिण्णि दिणा, वियाए वा जो सावो सो सत्त वा अह वा दिणे असज्झाओ भवतित्ति। पुरुसपसूयाए सत्त, जेण सुक्कुक्कडा तेण तस्स सत्त, जं पुण इत्थीए अट्ठ एत्थ उच्यते ॥ १३५५॥
रत्तुक्कडा उ इत्थी अह दिणा तेण सत्त सुक्कहिए। तिन्नि दिणाण परेणं अणोउगं तं महोरत्तं ॥ १३५६ ॥ व्याख्या-निसेगकाले रत्तुक्कडयाए इत्थिं पसवइ, तेण तस्स अट्ठदिणा परिहरणिज्जा, सुक्काहियत्तणओ पुरुसं पसवइ तेण तस्स सत्त दिणा । जं पुण इत्थीए तिण्हं रिउदिणाणं परओ भवइ तं सरोगजोणित्थीए अणोउयं तं महोरत्तं परओ भण्णइ, तस्सुस्सग्गं काउं सज्झायं करेंति । एस रुहिरे विहित्ति गाथार्थः॥१३५६॥ जं पुवुत्तं 'अहिं मोत्तूणं'ति तस्सेदाणी विही भण्णइ
दंते दिट्टि विगिंचण सेसट्ठी बारसेव वासाई । झामिय बूढे सीआण पाणरुद्दे य मायहरे ॥ १३५७ ॥ व्याख्या-जइ दंतो पडिओ सो पयत्तओ गवेसियबो, जइ दिहो तो हत्थसया उपरि विगिंचिजइ, अह न दिह्रो
तत् अस्वाध्यायिकं न भवति, पर्यापन्नं यथा रुधिरं पूयपरिणामेन स्थितं, विवर्ण खदिरकल्कसमानं रसिकादिक, शेषमस्वाध्यायिकं भवति, अथवा शेषमगारिणीतः संभवति त्रीन् दिवसान् प्रसूतायां वा यः श्रावः स सप्ताष्टौ वा दिनान् अस्वाध्यायिक (करोतीति)। पुरुष प्रसूते सप्त, येन शुक्रोस्कटा तेन तस्य सप्त, यत् पुनः स्त्रिया अष्ट, अत्रोच्यते-निषेककाले रक्तोत्कटतायां किं प्रसूते, तेन तस्या अष्टौ दिनाः परिहियन्ते, शुक्राधिकत्वात् पुरुषं प्रसूते तेन तस्य सप्त दिनाः। यत् पुनः नियाखिभ्यः ऋतुदिनेभ्यः परतो भवति तत् सरोगयोनिकायाः स्त्रिया अनृतुकं तत् अहोरात्रं परतो भण्यते तस्योत्सर्ग कृत्वा स्वाध्यायं कुर्वन्ति, एप हधिरे विधिरिति । यत्पूर्वमुक्तं 'अस्थि मुक्त्वे'ति तस्येदानी विधिः-यदि दन्तः पतितः स प्रयत्न गवेषणीयो यदि दृष्टस्तहि हस्तशतात् उपरि त्यज्यते, अथ म रष्ट तो उग्धाडकाउस्सग्गं कार्ड सज्झायं करेंति । सेसट्ठिएसु जीवमुक्कदिणाऽऽरब्भ उ हत्थसतब्भंतरठिएसु बारसवरिसे असज्झाइयं, गाथापूर्वार्द्ध, पश्चार्द्धस्य तु भाष्यकार एव व्याख्यां कुर्वन्नाह,सीयाणे जं दिट्टं तं तं मुत्तूणऽनाहनिहयाणि । आडंबरे य रुद्दे माइसु हिट्ठिया बारे ॥ २२२ ॥ (भा०)॥ ___ व्याख्या-'सीयाणे'त्ति सुसाणे जाणिऽट्ठियाणि दड्ढाणि उदगवाहेण बूढाणि न ताणि अद्वियाणि असज्झाइयं करेंति, जाणि पुण तत्थ अण्णत्थ वा अणाहकडेवराणि परिहवियाणि सणाहाणि वा इंधणादिअभावे 'निहय'त्ति निक्खित्ताणि ते असज्झाइयं करेंति । पाणत्ति मायंगा, तेसिं आडंबरो जक्खो हिरिमेक्कोऽवि भण्णइ, तस्स हेठा सज्जोमयहीणि ठवि. जंति, एवं रुद्दघरे मादिघरे य, ते कालओ बारस वरिसा, खेत्तओ हत्थसयं परिहरणिजा इति गाथार्थः ॥ २२२ ॥ आवासियं च बूढं सेसे दिहमि मग्गण विवेगो । सारीरगाम वाडग साहीइ न नीणियं जाव ॥ १३५८ ॥
एताए पुबद्धस्स इमा विभासाअसिवोमाघयणेसुं बारस अविसोहियंमिन करंति।झामिय बूढे कीरइ आवासिय सोहिए चेव ॥१३५९॥
स्तदोद्घाटकायोत्सर्ग कृत्वा स्वाध्यायं कुर्वन्ति । शेषास्थिषु जीवमोचनदिनादारभ्य तु हस्तशताभ्यन्तरस्थितेषु द्वादश वर्षाण्यस्वाध्यायिक, सीयाण. मिति श्मशाने यान्यस्थी नि दग्धानि उदकवाहेन न्यूढानि न तान्यस्थीनि अस्वाध्यायिकं कुर्वन्ति, यानि पुनस्तनान्यत्र वाऽनाथकलेवराणि परिष्ठापितानि सनायानि वा इन्धनाद्यभावे निक्षिप्तानि तान्यस्वाध्यायिकं कुर्वन्ति । पाणा इति मातङ्गास्तेषामाडम्बरो यसो हीमकोऽपि भण्यते, तस्याधस्तात् सद्यो मृतास्थीनि स्थाप्यन्ते, एवं रुद्रगृहे मातृगृहे च, तानि कालतो द्वादश वर्षाणि, क्षेत्रतो हस्तशतं परिहरणीयानि । एतस्याः पूर्वार्धस्येयं विभाषा।
अस्य गाथाद्वयस्य व्याख्या-जं सीयाणे जत्थ वा असिवोमे मताणि बहूणि छड्डियाणि, आघातणं'ति जत्थ वा महासंगामे मया बहू, एएसु ठाणेसु अविसोहिएसु कालओ बारस वरिसे, खेत्तओ हत्थसयं परिहरंति, सज्झायं न करंतीत्यर्थः। अह एए ठाणा दवग्गिमाइणा दहा उदगवाहो वा तेणंतेण बूढो गामनगरेण वा आवासंतेण अप्पणो घरहाणा सोहिया, सेसंपि जं गिहीहिं न सोहियं, पच्छा तत्थ साहू ठिया अप्पणो वसही समंतेण मग्गिन्ता जं दिलु तं विगिचित्ता अदितु वा तिणि दिणा उग्घाडणकाउस्सग्गं करेत्ता असढभावा सज्झायं करेंति । 'सारीरगाम' पच्छद्धं, इमा विभासा सरीरेत्ति मयस्स सरीरयं जाव डहरग्गामेण निप्फिडियं ताव सज्झायं ण करेंति, अह नगरे महंते वा गामे तत्थ वाडगसाहीउ जाव न निप्फेडियं ताव सज्झायं परिहरंति, मा लोगो निहुक्खत्ति भणेज्जा । तथा चाह भाष्यकार:डहरगगाममए वान करेंति जाव ण नीणियं होइ। पुरगामे व महंते वाडगसाही परिहरंती ॥२२३॥ (भा०)॥
यत् श्मशानं यत्र वाऽशिवावमयोतकानि बहूनि त्यक्तानि, आघासनमिति यत्र वा महासङ्ग्रामे मृतानि बहूनि, एतेषु स्थानेष्वविशोधितेषु कालतो द्वादश वर्षाणि क्षेत्रतो हस्तशतं परिहरन्ति-स्वाध्यायं न कुर्वन्तीत्यर्थः । अथैतानि स्थानानि दवाझ्यादिना दग्धानि उदकवाहो वा तेनाध्वना प्यूठः ग्रामनगरेण वाऽऽवसताऽऽस्मनो गृहस्थानानि शोधितानि शेषमपि यगृहस्थैर्न शोधितं पश्चात् तत्र साधवः स्थिताः, आत्मनो वसतिःसमन्तात् मार्गयन्तो यदृष्टं तत् वक्तवाऽदष्टे वा श्रीन दिवसान् उद्घाटनकायोत्सर्ग कृत्वाऽशठभावाः स्वाध्यायं कुर्वन्ति । शारीरग्राम पश्चाध, इयं विभाषा-शरीरमिति मृतस्य शरीरं यावप्रामे न निष्काशितं तावत् स्वाध्यायं न कुर्वन्ति, अथ नगरे महति वा प्रामे तत्र वाटकात् शाखाया वा यावत्र निष्काशितं तावत् स्वाध्यायं परिहरम्ति, मा कोको निर्दुःस्ना इति भणेत्।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org