________________
103 आवश्यकहारिभद्रीया सुद्धा साहुणो, जेहिं अण्णेहिं साहहिं गहियाणि जइ कारणे गहियाणि ताणि य सुद्धा जावजीवाए परिभुंजंति, मूलगुणउत्तरगुणेसु उप्पण्णे ते विगिंचइ, गतोपकरणपारिस्थापनिका, अधुना नोउपकरणपारिस्थापनिका प्रतिपाद्यते, आह च
नोउवगरणे जा सा चउठिहा होह भाणुपुत्रीए । उच्चारे पासवणे खेले सिंघाणए चेव ॥ ८॥ व्याख्या-निगदसिद्धैव, विधि भणति
उच्चारं कुछतो छायं तसपाणरक्खणहाए । कायदुयदिसाभिग्गहे य दो चेवऽभिगिहे ॥१॥
पुढविं तसपाणसमुहिएहिं एत्थं तु होइ चउभंगो । पढमपयं पसत्थं सेसाणि उ अप्पसत्याणि ॥ ८॥ इमीणं वक्खाणं-जस्स गहणी संसज्जइ तेण छायाए वोसिरियवं, केरिसियाए छायाए?-जोताव लोगस्स उवभोगरुक्खो तत्थ नवोसिरिजइ, निरुवभोगे वोसिरिजइ, तत्थवि जा सयाओ पमाणाओ निग्गया तत्थेव वोसिरिजइ, असइ पुण निग्गयाए त. स्थेव वोसिरिजइ असति रुक्खाणं काएणं छाया कीरइ तेसुपरिणएसु वच्चइ, काया दोणि-तसकाओथावरकाओय,जइ पडिलेहेइविपमजइऽवि तो एगिदियाविरक्खिया तसावि, अह पडिलेहेइ न पमजइ तो थावरा रक्खिया तसा परिच्चत्ता, अह न
शुद्धाः साधवः, यैरन्यैः साधुभिर्गृहीतानि यदि कारणे गृहीतानि तानि च शुद्धानि यावजीवं परिभुञ्जन्ति, मूलगुणोत्तरगुणेषु (शुद्धेषु) उत्पनेषु तानि विविच्यन्ते-नयोाख्यानं-यस्य ग्रहणी संसज्यते तेन छायायो व्युरस्रष्टव्यं, कीदृश्यों छायायां ?, यस्तावल्लोकस्योपभोगवृक्षस्तत्र न व्युत्सृज्यते, निरुपभोगे ग्युत्सृज्यते, तत्रापि या स्वकीयात् प्रमाणात् निर्गता तत्रैव व्युत्सृज्यते, असत्या पुनर्निर्गतायां तत्रैव व्युत्सृज्यते असत्सु वृशेषु कायेन छाया क्रियते तेषु परिणतेषु बज्यते, कायौ द्वौ-त्रसकायः स्थावरकायश्च, यदि प्रतिलेखयत्यपि प्रमार्जयत्यपि तदैकेन्द्रिया अपि रक्षितानसा अपि, अथ प्रतिलेखयति ने प्रमार्जयति तदा स्थावरा रक्षिताः, प्रसाः परित्यक्ताः, अथ न । पडिलेहेइ पमजइ थावरा परिचत्ता तसा रक्खिया, इयरत्थ दोवि परिचत्ता, सुप्पडिलेहियसुप्पमजिएसुवि पढम पर्य पसत्थं, विइयतइए एक्केकेण चउत्थं दोहिवि अप्पसत्थं, पढमं आयरियज्ञ सेसा परिहरियवा, दिसाभिग्गहे-'उभे मूत्र पुरीषे च, दिवा कुर्यादुदङ्मुखः।रात्रौ दक्षिणतश्चैव, तस्य आयुर्न हीयते ॥ १॥ दो चेव एयाउ अभिगेण्हंति, डगलगहणे तहेव चउभंगो, सूरिये गामे एवमाइ विभासा कायवा जहासंभवं ॥ अधुना शिष्यानुशास्तिपरां परिस
गुरुमूलेवि वसंता अनुकूला जे न होंति उ गुरूणं । एएसिं तु पयाणं दूरंदूरेण ते होति ॥ ३॥ व्याख्या-'गुरुमूले' गुर्वन्तिकेऽपि 'वसन्तः निवसमाना: अनुकूला ये न भवन्त्येव गुरूणाम्, एतेषां 'पदानां' उक्तलक्षणानां, तुशब्दादन्येषां च दूरंदूरेण ते भवन्ति, अविनीतत्वात्तेषां श्रुतापरिणतेरिति गाथार्थः ॥ पारिस्थापनिकेयं समाप्तेति ॥
पडिकमामि छहिं जीवनिकाएहिं-पुढ विकाएणं आउकाएणं तेउकाएणं वाउकाएणं वणस्सइकारणं तसकाएणं । पडिकमामि छहिं लेसाहि-किण्हलेसाए नीललेसाए काउलेसाए तेउलेसाए पम्हलेसाए सुक्कलेसाए ॥ पडिक्कमामि सत्तहिं भयहाणेहिं । अहहिं मयहाणेहिं । नवहिं बंभचेरगुत्तीहिं । दसविहे समणधम्मे । एकारसहिं उवासगपडिमाहिं । बारसहिं भिक्खुपडिमाहिं । तेरसहिं किरियाठाणेहिं
प्रतिलेखयति प्रमार्जयति स्थावराः परित्यक्ताः सा रक्षिताः, इतरत्र द्वयेऽपि परित्यक्ताः, सुप्ररयुपेक्षितसुप्रमार्मितयोरपि प्रथमं पदं प्रशस्तं, द्वितीयतृतीययोरेकैकेन चतुर्थ द्वाभ्यामपि अप्रशस्तं, प्रथममाचरितव्यं शेषाः परिहर्तव्याः, दिगभिग्रहे-द्वे एवैते अभिगृह्येते, डगलकग्रहणे तथैव चतुर्भङ्गी, सूर्ये प्रामे एवमादि विभापा कर्तव्या यथासंभवं।
प्रतिक्रमामि पशिजीवनिकायैः प्रतिषिद्धकरणादिना प्रकारेण हेतुभूतैर्यो मया दैवसिकोऽतिचारः कृतः, तद्यथा-पृथिवीकायेनेत्यादि । प्रतिक्रमामि पद्भिर्लेश्याभिः करणभूताभिर्यो मया दैवसिकोऽतिचारः कृतः, तद्यथा-कृष्णलेश्ययेत्यादि-'कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दःप्रयुज्यते ॥१॥' कृष्णादिद्रव्याणि तु सकलप्रकृतिनिष्यन्दभूतानि, आसां च स्वरूपं जम्बूखादकदृष्टान्तेन ग्रामघातकदृष्टान्तेन च प्रतिपाद्यते-जह जंबुतरुवरेगो सुपक्कफलभरियनमियसालग्गो। दिहो छहिं पुरिसेहिं ते बिती जंबु भक्खेमो ॥१॥ किह पुण? ते बेंतेको आरुहमाणाण जीवसंदेहो । तो छिंदिऊण मूले पाडेमु ताहे भक्खेमो ॥२॥ बितिआह एदहेणं किं छिण्णेणं तरूण अम्हंति ।। साहा महल छिंदह तइओ बेंती पसाहाओ ॥३॥ गोच्छे चउत्थओ उण पंचमओ बेति गेण्हह फलाई। छटो बेंती पडिया एएच्चिय खाह घेत्तुं जे ॥ ४॥ दिटुंतस्सोवणओ जो बेति तरूवि छिन्न मूलाओ। सो वट्टइ किण्हाए सालमहल्ला उ नीलाए ॥५॥ हवइ पसाहा काऊ गोच्छा तेऊ फला य पम्हाए । पडियाए सुक्कलेसा अहवा अण्णं उदाहरणं॥६॥
यथा जम्बूतरुवर एकः सुपक्कफलभारनम्रशालामः । टः षभिः पुरुषैस्ते बुवते जम्बूः भक्षयामः कथं पुनः तेषामेको प्रवीति मारुहता जीवसंदेहः । तद् ब्युग्छि। मूलात् पातयामस्ततो भक्षयामः ॥२॥ द्वितीय माह-एतावता तरुणा छिमेनासाकं किम् । शाखां महती छिन्त तृतीयो प्रवीति पशाखाम् ॥ ३॥ गुच्छान् चतुर्थः पुनः पञ्चमो प्रवीति गृहीत फलानि । षष्ठो ब्रवीति पतितानि एतान्येव खादामो गृहीत्वा ॥४॥ष्टान्तस्योपनयो-यो पवीति सरुमपि छिन्त्त मूलात् । स वर्तते कृष्णायां शाखा महतीं तु नीलायाम् ॥५॥ भवति प्रशाखा कापोती गुच्छान् तैजसी फलानि च पनायाम् । पतितानि शुक्ललेश्या अथवाऽन्यदुदाहरणम् ॥ ६॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org