________________
102 आवश्यकहारिभद्रीया
__ एगंतमणावाए अच्चिते थंडिले गुरुवइहे । आलोए तिणि पुंजे तिहाणं सावणं कुजा ॥ ७६॥ व्याख्या-पूर्वार्द्ध प्राग्वत् 'आलोएत्ति प्रकाशे त्रीन् पुञ्जान् कुर्यात् , अत एव मूलगुणदुष्टे त्वेकमुत्तरगुणदुष्टे तु द्वाविति प्रसङ्गः, तथा 'तिठ्ठाणं सावणं कुज'त्ति पूर्ववदयं गाथार्थः ॥ ७६ ॥ गताऽऽहारपारिस्थापनिका, अधुना नोआ हारपारिस्थापनिका प्रतिपादयति
णोभाहारमी जा सा सा दुविहा होइ आणुपुरीए । उवगरणमि सुविहिया ! नायचा नोयउवगरणे ॥ ७७ ॥ निगदसिद्धा, नवरं नोउपकरणं श्लेष्मादि गृह्यते,
उवगरणमि उ जा सा सा दुविहा होइ आणुपुखीए । जाया चेव सुविहिया ! नायशा तह अजाया य॥७॥ निगदसिद्धैव, नवरमुपकरणं वस्त्रादि,
जाया प वस्थपाए वंका पाए यीवर कुजा । अजायवरथपाए वोचस्थे तुच्छपाए य ॥1॥(प्र.) व्याख्या-जाता च वस्त्रे पात्रे च वक्तव्या, चोदनाभिप्रायस्तावखे मूलगुणादिदुष्टे वङ्गानि पात्रे च चीवरं कुर्यात् , अजाता च वक्तव्या-वस्त्रे पात्रे च 'वोच्चत्थे तुच्छपाए य' चोदनाभिप्रायो वस्त्रं विपर्यस्त-ऋज स्थाप्यते पात्रं च ऋज स्थाप्यत इति, सिद्धान्तं तु वक्ष्यामः, एष तावदू गाथार्थः ॥ इयं चान्यकर्तृकी गाथा।
दुविहा जायमजाया अभियोगविसे य सुद्धऽसुद्धा य । एगं च दोषिण तिणि य मूलुत्तरसुद्धजाणवा ॥ ७९ ॥ व्याख्या-द्विविधा जाताअजातापारिस्थापनिका-आभिओगिकी विषे च अशुद्धा शुद्धा च, तत्र शुद्धा अजाता भविध्यति, अयं च प्राग्निर्दिष्टः सिद्धान्तः-'एगं च दोण्णि तिण्णि य मुलुत्तरसुद्धि जाणाहि' मूलगुणाऽसुद्धे एको ग्रन्थिः पात्रे च रेखा, उत्तरगुणासुद्धे द्वौ, शुद्ध त्रय इति गाथार्थः ॥ अवयवार्थस्तु गाथाद्वयस्याप्ययं सामाचार्यभिज्ञैर्गीत इति-उवगरणे णोउवगरणे य, उवगरणे जाया अजाया य, जाया वत्थे पाए य, अजायावि वत्थे पत्ते य, जाया णाम वत्थपायं मलगुणअसुद्धं उत्तरगुणअसुद्धं वा अभिओगेण वा विसेण वा, जइ विसेण आभिओगियं वा वत्थं पायं वा खंडाखंडि काऊण विगिंचियवं, सावणा य तहेव, जाणि अइरित्ताणि वत्थपायाणि कालगए वा पडिभग्गे वा साहारणगहिए वा जाएज एत्थ का विगिंचणविही१, चोयओ भणइ-आभिओगविसाणं तहेव खंडाखंडिं काऊण विगिंचणं मूलगुणअसुद्धवत्थस्स एक वंक कीरइ, उत्तरगुणअसुद्धस्स दोणि वंकाणि,सुद्धं उज्जुयं विगिंचिज्जइ,पाए मूलगुणऽसुद्धे एगं चीरं दिज्जइ, उत्तरगुणअसद्धे दोन्नि चीरखंडाणि पाए छुम्भंति, सुद्धं तुच्छं कीरइ-रित्तयंति भणियं होइ, आयरिया भणंति-एवं सुद्धपि असुद्धं भवर, कह १, उजयं ठवियं, एगेण वंकेण मूलगुणअसुद्धं जायं, दोहिं उत्तरगुणअसुद्धं, एकवंकं दुर्वकं वा होज्जा दुवंक
उपकरणे नोउपकरणे च, उपकरणे जाता अजाता च, जाता वस्ने पात्रे च, अजाताऽपि वस्ने पात्रे च, जाता नाम क्सपात्रं मूलगुणाशुद्धमुत्तरगुणाशुवं वा अभियोगेन वा विषेण वा, यदि विषेणाभियोंगिकं वा वस्त्रं पात्रं वा खण्डशः कृत्वा परिष्ठापनीयं, रेखाश्च तथैव, यान्यतिरिक्तानि वस्त्रपात्राणि कालगते व प्रतिभन्ने वा साधारणगृहीते वा याचेत, अन्न कः परिष्ठापनविधिः-चोदको भणति-आभियोगिकविषयोः तथैव खण्डशः कृत्वा विवेकः मूलगुणाशुद्धवस्त्रस्य एकं वक्रं क्रियते, उत्तरगुणाशुद्धस्य द्वे वक्रे, शुद्धमृजुकं स्यज्यते, पात्रे मूलगुणाशुद्धे एक चीवरं दीयते, उत्तरगुणाशुद्धे द्वे चीवरखण्डे पाने क्षिप्येते, शुद्धं तुच्छ क्रियते-रिक्तमिति भणितं भवति, आचार्या भणन्ति-एवं शुद्धमप्यशुद्धं भवति, कथं ?, ऋजुकं स्थापितं, एकेन वफ्रेण मूलगुणाशुद्धं जातं, द्वाभ्यामुत्तरगुणाशुद्धं, एकवक्रं द्विवक्रं वा भवेत् द्विवक्रं एकवक वा होजा, एवं मूलगुणे उत्तरगुणो होजा उत्तरगुणे वा मूलगुणो होजा, एवं चेव पाएवि होजा, एगं चीवरं निग्गयं मूलगुणासुद्धं जायं, दोहिं विणिग्गएहिं सुद्धं जायं, जे य तेहिं वत्थपाएहिं परिभुजिएहिं दोसा तेसिं आवत्ती भवइ, तम्हा जं भणियं ते तं न जुत्तं, तओ कहं दाउं विगिंचियवं ?, आयरिया भणंति-मूलगुणे असुद्धे वत्थे एगो गंठी कीरइ उत्तरगुणअसुद्धे दोण्णि सुद्धे तिण्णि एवं वत्थे, पाए मूलगुणअसुद्धे अंतो अट्ठए एगसण्हिया रेहा कीरइ, उत्तरगुणअसुद्धे दोण्णि, सुद्धे तिणि रेहाओ, एवं णार्य होइ, जाणएण कायवाणि, कहिं परिडवेयवाणि?-एगंतमणावाए सह पत्ताधरयत्ताणेण, असइ पडिलेहणियाए दोरेण मुहे बज्झइ, उद्धमुहाणि ठविजंति, असइ ठाणस्स पासल्लियं ठविज्जइ, जओ वा आगमो तओ पुप्फयं कीरइ, एयाए विहीए विगिंचिजइ, जइ कोइ आगारो पावइ तहावि वोसठ्ठाऽहिगरणा
ते, पात्रे मूलगी भणति-आभियापनीयं, रेखा जाता नाम कम
वैकवक्र भवेत् , एवं मूलगुण उत्तरगुणो भवेत् उत्तरगुणे वा मूलगुणो भवेत्, एवमेव पात्रेऽपि भवेत् , एकं चीवरं निर्गतं मूलगुणाशुद्धं जातं, द्वयोविनिर्ग नयोः शुद्धं जातं, ये च तेषु वस्त्रपात्रेषु परिभुज्यमानेषु दोषास्तेषामापत्तिर्भवति, तस्मात् यत् भणितं त्वया तन्न युक्तं, ततः कथं दत्त्वा (चिह) विवेक्तव्यं?, आचार्या भणन्ति-मूलगुणाशुद्ध वस्ने एको प्रन्थिः क्रियते उत्तरगुणाशुद्ध द्वौ शुद्ध त्रयः एवं वस्ने, पात्रे मूलगुणाशुद्ध अन्तस्तले एका लक्षणा रेखा क्रियते उत्तरगुणाशुद्धे हे शुद्धे तिस्रो रेखाः, एवं ज्ञातं भवति, जानानेन कर्तव्यानि, क परिघापनीयानि ?, एकान्तेऽनापाते सह पात्रबन्धरजस्त्राणाभ्यां, असत्या पात्रप्रतिलेखनिकाया श्वरकेण मुखं वध्यते, ऊर्ध्वमुखानि स्थाप्यन्ते, असति स्थाने पावर्ति स्थाप्यते, यतो वाऽऽगमनं ततः (तस्यां दिशि) पुष्पकं (पृष्ठं) क्रियते, एतेन विधिना त्यज्यते, यदि कश्चिदपवादः प्रामोति तथापि ग्युरसृष्टारः अधिकरणमाश्रित्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org