________________
101 आवश्यकहारिभद्रीया । लोगो ताहे निस्संचरे विवेगो जहा एत्थ आएसे ण उवेक्खेयधो ताहं चैव विगिंचिजइ अइपहाए संचिक्खावेत्ता अप्पसागारिए विगिंचिजइ, जइ नत्थि कोइ पडियरइ, अह कोइ पडियरइ तस्सेव उवरि छुन्भइ, एवं विप्पजहणा, विर्गिचणा णामं जं तत्थ तस्स भंडोवगरणं तस्स विवेगो, जइ रुहिरं ताहे न छड्डेजइ, एकहा वा विहा वा मग्गो नजिहित्ति, ताहे बोलकरणविभासा। अचित्तासंजयमणुयपारिठावणिया गया, इयाणिं णोमणुयपारिठ्ठावणिया भण्णइ
जोमणुएहिं जा सा सिरिएहिं सा य होइ दुविहा उ । सचित्तेहि सुविहिया ! अधित्तेहिं च नायबा ॥९॥ निगदसिद्धा, दुविहंपि एगगाहाए भण्णइ
चाउलोयगमाईहिं जलचरमाईण होह सचित्ता । जलयलखहकालगए अचित्ते विगिंधणं कुजा ॥ ७॥ दमीए वक्खाणं-णोमणुस्सा २ सचित्ता अचित्ता य, सचित्ता चाउलोदयमाइसु, चाउलोदयगहणं जहा ओघनिजुत्तीए तत्थ निवुडओ आसि मच्छओ मंडुक्कलिया वा, तं घेत्तूण थेवेण पाणिएण सह निजइ, पाणियमंडुक्को पाणिय
लोकः तदा निस्सञ्चारे विवेको यथाऽवादेशे नोपेक्षितव्यस्तदैव त्यज्यते अतिप्रमाते प्रतीक्ष्याल्पसागारिके त्यज्यते, यदि नास्ति कोऽपिप्रतिचरति, भय कोऽपि प्रतिचरति तस्यैवोपरि क्षिप्यते, एवं विग्रहानं, विवेको नाम यत्तत्र तस्य भाण्डोपकरणं तस्य त्यागः, यदि रुधिरं तदा न स्यज्यते, एकधा द्विधा वा मागों ज्ञायते इति, तदा बोलकरणविभाषा । अचित्तासंयतमनुजपारिठापनिकी गता, इदानीं नोमनुजपारिष्ठापनिकी भण्यते-द्विविधमप्येकगाथया मण्यते-मस्या व्याख्यान-नोमनुष्या० (द्विविधा) सचित्ता अचित्ता च, सचित्ता तन्दुलोदकादिषु, तन्दुलोदकग्रहणं यथा ओधनियुक्तौ तत्र यूडित मासीत् मत्स्यो मण्डकिका वा, तां गृहीत्वा स्तोकेन पानीयेन सह नीयते, पानीयमण्डू को जलं दैवण उद्देइ, मच्छओ बला छुन्भइ, आइग्गहणेण संसठ्ठपाणएण वा गोरसकुंडए वा तेल्लभायणे वा एवं सञ्चित्ता, अञ्चित्ता अणिमिसओ केणइ आणीओ पक्खिणा पडिणीएण वा, थलयरो उंदुरो घरकोइलो एवमाई, खहचरो हंसवायसमयूराई, जत्थ सदोसं तत्थ विवेगो अप्पसागारिए बोलकरणं वा, निहोसे जाहे रुच्चइ ताहे विर्गिचइ । तसपाणपारिद्वावणिया गया, इयाणिं णोतसपाणपारिडावणिया भण्णइ
णोतसपाणेहिं जा सा दुविहा होइ आणुपुछीए । माहारंमि सुविहिला ! नायबा नोमनाहारे ॥1॥ णोतस निगदसिद्धा, नवरं नोआहारो उवगरणाइ, तत्थ
आहारमि उ जा सा सा दुविहा होइ आणुपुतीए । जाया व सुविहिया ! नायब तह अजाया ॥३॥ 'आहारे' आहारविषये याऽसौ पारिस्थापनिका सा 'द्विविधा' द्विप्रकारा भवति 'आनुपूज्' परिपाव्या, द्वैविध्य दर्शयति-'जाया चेव सुविहिया ! णायवा तह अजाया य' तत्र दोषात् परित्यागार्हाहारविषया या सा जाता, ततश्च जाता चैव 'सुविहिता' इत्यामन्त्रणं प्राग्वत् , ज्ञातव्या, तथाऽजाता च, तत्रातिरिक्तनिरवद्याहारपरित्यागविषयाऽजातोच्यत इति गाथार्थः॥ ७२ ॥ तत्र जातां स्वयमेव प्रतिपादयन्नाह
प्ट्रोत्तिष्ठति, मत्यो बलारिक्षच्यते, आदिग्रहणेन संसृष्टपानीयेन वा गोरसकुण्डे वा तैलभाजने वा एवं सचित्ता, अचिता-अनिमेषः केनचिदानीता पक्षिणा प्रत्यनीकेन वा, स्थलचरो मूपको गृहकोकिला एवमादि, खेचरः हंसवायसमयूरादि, यत्र सदोषस्तत्र विवेकोऽपसागारिके राषकरण वा, निषि यदा रोचति तदा व्यज्यते । सप्राणपारिष्ठापनिकी गता, इदानी नोत्रसप्राणपारिष्टापनिकी भण्यते.
बाहाकम्मे य तहा कोहविसे मामिभोगिए गहिए। एएण होह जाया वोच्छ से विहीए वोसिरणं ॥५॥ व्याख्या-आधाकर्म-प्रतीतं तस्मिन्नाधाकर्मणि च तथा 'लोहविसे आभिओगिए गहिए'त्ति लोभाद्गृहीते 'विसे'त्ति विषकृते गृहीते 'आभिओगिए'त्ति वशीकरणाय मन्त्राभिसंस्कृते गृहीते सति कथश्चिन्मक्षिकाव्यापत्तिचेतोऽन्यथात्वादिलिङ्गतश्च ज्ञाते सति 'एतेन' आधाकर्मादिना दोषेण भवति 'जाता' पारिस्थापनिका दोषात्परित्यागार्हाहारविषयेत्यर्थः, 'वोच्छ से विहीए वोसिरणं'ति वक्ष्येऽस्या विधिना-जिनोकेन व्युत्सर्जेनं-परित्यागमित्यर्थः, ॥७३॥
एगतमणावाए अधिसे वंग्छेि गुरुवढे । छारेण भकमित्ता विद्वाण सावणं कुजा ॥1॥ व्याख्या-एकान्ते 'अनापाते' ख्याधापातरहिते 'अचेतने' चेतनाविकले 'स्थाण्डिल्ये' भूभागे 'गुरूपदिष्टे' गुरुणा व्याख्याते, अनेनाविधिज्ञेन परिस्थापनं न कार्यमिति दर्शयति, 'छारेण अकमिचा' भस्मना सम्मिश्य 'तिहाण सावर्ण कुज'त्ति सामान्येन तिम्रो वाराः श्रावणं कुर्यात्-अमुकदोषदुष्टमिदं व्युत्सृजामि एवं, विशेषतस्तु विषकृताभियोगिकादेरेवापकारकस्यैष विधिः, न त्वाधाकर्मादेः, तद्गतं प्रसङ्गेनेहैव भणिष्याम इति गाथार्थः ॥ ७४ ॥ अजातपारिस्थापनिकी प्रतिपादयन्नाह
आयरिए य गिलाणे पाहुणए दुष्ठहे सहसलाहे । एसा खलु अजाया वोच्छ से विहीएँ वोसिरणं ॥ ५॥ व्याख्या-आचार्ये सत्यधिकं गृहीतं किञ्चिद्, एवं ग्लाने प्राघूर्णके दुर्लभे वा विशिष्टद्रव्ये सति सहसलाभे-विशिष्टस्य कथञ्चिल्लाभे सति अतिरिक्तग्रहणसम्भवः, तस्य च या पारिस्थापनिका एषा खल 'अजाता' अदष्टाधिकाहारप पयेत्यर्थः, 'वोच्छं से विहीऍ वोसिरणं' प्राग्वदिति गाथार्थः ॥ ७५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org