________________
88
भावश्यकहारिभद्रीया वा 'डंभिज्जइ फोडिया वा वायगंठी वा अन्त्रवृद्धिर्वा, वसहीए दीहजाईओ पविहो, पोहसूलं वा तावेयवं, एवमाईहिं आणिए कज्जे कए तत्थेव पडिब्भइ, ण देति तो तेहिं कहेहिं जो अगणी तज्जाइओ तत्थेव विगिंचिज्जइ, न होज सोवि न देज वा ताहे तजाएण छारेण उच्छाइजइ, पच्छा अण्णजाइएणवि, दीवएसु तेलं गालिजइ वत्ती य निप्पीलिजइ मल्लगसंपुडए कीरइ पच्छा अहाउगं पालेइ, भत्तपच्चक्खायगाइसु मल्लगसंपुडए काऊण अच्छत्ति, सारक्खिज्जइ, कए कजे
हेव विवेगो, अणाभोगेण खेलमल्लगालोयच्छारादिसु, तहेव परो आभोएण छारेण दिज्ज वसहीए अगणि जोइक्खं वा करेज तहेव विवेगो, अणाभोएणवि एए चेव पूयलियं वा सइंगालं देजा, तहेव विवेगो ३ । वाउकाए आयसमुत्थं आभोएण, कह १, वत्थिणा दिइएण वा कर्ज, सो कयाइ सचित्तो अश्चित्तो वा मीसो वा भवइ, कालो दुविहो-निद्धो लुक्खो य, णिशो तिषिहो-उकोसाइ,लुक्खोवि तिविहो-उकोसाइ, उक्कोसए सीए जाहे धंतो भवइ ताहे जाव पढमपोरिसी
वावमते स्फोटिका वा वातप्रन्थिा अत्रवृद्धिा , वसतौ दीर्घजातीयः प्रविष्टः, उदरशूलं वा तापयितव्यं, एवमादिभिरानीते कार्ये कृते तत्रैव प्रतिक्षिप्यते, नवचात्तदातः कार्योऽनिस्तजातीयस्तत्रैव स्यज्यते, न भवेत् सोऽपि न दद्याद्वा तदा तजातेन क्षारेणाच्छाद्यते, पश्चादन्यजातीयेनापि, दीपेभ्यः तैलं गाक्ष्यते वर्सिनिष्पीब्यते मल्लकसंपुढे क्रियते पश्चाथथायुष्कं पालयति, भक्तप्रत्याख्यानाविषु मलकसंपुटे कृत्वा तिष्ठति, संरक्ष्यते, कृते कार्य तथैव विवेकः, अनाभोगेन लेममलकलोचक्षारादिषु, तथैव पर आभोगेम दद्यात् , वसती अग्निं ज्योतिर्वा कुर्यात् तथैव विवेकः । अनाभोगेनापि एते चैव पूपलिका वा साङ्गारां दद्यात् तथैव विवेकः ॥ वायुकाय आत्मसमुस्थमाभोगेन, कथं ?, बस्तिना दृस्या वा कार्य, स कदाचित् सचित्तोऽचित्तो वा मिश्रो वा भवति, कालो द्विविधःखिग्धो रुक्षश्च, स्निग्धस्त्रिविधः-उत्कृष्टादि, रूक्षोऽपि त्रिविधः-उत्कृष्टादिः, उत्कृष्टे शीते यदा मातो भवति तदा यावत् प्रथमपौरुषी। ताव अचित्तो बितियाए मीसो ततियाए सचित्तो, मज्झिमए सीए बितियाए आरद्धो चउत्थीए सचित्तो भवइ, मंदसीए तइयाए आरद्धो पंचमाए पोरिसीए सचित्तो, उण्हकाले मंदउण्हे मज्झे उक्कोसे दिवसा नवरि दो तिण्णि चत्वारि पंच य, एवं वत्थिस्स दइयस्स पुषद्धंतस्स एसेव कालविभागो, जो पुण ताहे चेव धमित्ता पाणियं उत्तारिजइ, तस्स य पढमे हत्थसए अचित्तो बितिए मीसो तइए सचित्तो, कालविभागो नत्थि, जेण पाणियं पगतीए सीयलं, पुवं अचित्तो मग्गिजइ पच्छा मीसो पच्छा सचित्तोत्ति । अणाभोएण एस अचित्तोत्ति मीसगसचित्ता गहिया, परोवि एवं चेव जाणंतो वा देजा अजाणतो वा, णाए तस्सेव अणिच्छंते उबरगं सकवाडं पविसित्ता सणियं मुंचइ, पच्छा सालाएवि, पच्छा वणणिगुंजे महुरे, पच्छा संघाडियाउवि जयणाए, एवं दइयस्सवि, सचित्तो वा अचित्तो वा मीसो वा होउ सबस्सवि एस विही, मा अण्णं विराहेहित्ति ४ । वणस्सइकाइयस्सवि आयसमुत्थं आभोएणं गिलाणाइकजे मूलाईण गहण होजा, अणाभोएण
सावदचित्तो द्वितीयायां मिश्रस्तृतीयायां सचित्ता, मध्यमे शीते द्वितीयाया भारभ्य चतुर्यो सचित्तो भवति, मन्दशीते तृतीयस्था आरभ्य पञ्चम्या पौरुष्या सचित्तः, उष्णकाले मन्दोणे मध्ये उत्कृष्टे दिवसाः परं द्वौ बीन् चतुरः पञ्च च, एवं बस्तेईतेः, पूर्वध्मातस्यैष एव कालविभागः, यः पुनस्तदैव मारवा पानीय उत्तार्यते, तस्य च प्रथमे हस्तशते अचित्तो द्वितीये मिश्रस्तृतीये सचित्तः, कालविभागो नास्ति, येन पानीयं प्रकृत्या शीतलं, पूर्वमचित्तो मार्यते पश्चाम्मिनः पश्चारसञ्चित्त इति । अनाभोगेम एषोऽचित्त इति मिश्रसचित्तौ गृहीती, परोऽप्येवमेव जानन्वा दद्यादजानन्वा, ज्ञाते तसै एव अनिच्छति अपवरक सकपाटं प्रविश्य शनैर्मुच्यते, पश्चात् शालायामपि, पश्चाद्वननिकुञ्ज मधुरे, पश्चात् शृङ्गाटिकायामपि यतनया, एवं दृतेरपि, सचित्तो वाऽचित्तो वा मिश्रो वा भवन्तु सर्वस्याप्येष विधिः, माउन्यं विरासीदिति । वनस्पतिकायिकस्य आत्मसमुत्थमाभोगेन ग्लानादिकार्याय मलादीनां ग्रहण भवात, अनाभोगेन गहियं भत्ते वा लोट्टो पडिओ पिढगं वा कुक्कुसा वा, सो चेव पोरिसिविभागो, दुक्कुहिमो चिरंपि होजा, परो अल्लगेण मिसियगं चवलगमीसियाणि वा पीलूणि कूरओडियाए वा अंतो छोदणं करमदएहि वा समं कंजिओ अन्नयरो बीयकाओ पडिओ होजा, तिलाण वा एवं गहणं होजा, निबं तिलमाइसु होज्जा, जइ आभोगगहियं आभोगेण वा दिन्नं विवेगो, अणाभोगगहिए अणाभोगदिण्णे वा जइ तरइ विगिंचिउं पढमं परपाए, सपाए, संथारए लठ्ठीए वा पणओ हवेजा ताहे उण्हं सीयं व णाऊण विगिंचणा, एसोवि वणस्सइकाओ पच्छा अंतोकाए एसि विगिंचणविही, अल्लगं अलगखेत्ते सेसाणी आगरे, असइ आगरस्स निवाघाए महुराए भूमीए, अंतो वा कप्परे वा पत्ते वा, एस विहित्ति ॥ अत्र तज्जातातजातपारिस्थापनिकी प्रत्येकं पृथिव्यादीनां प्रदर्शितैव, भाष्यकार: सामान्येन तल्लक्षणप्रतिपादनायाहसजायपरिहवणा आगरमाईसु होइ बोद्धव्वा । अतजायपरिडवणा कप्परमाईसु बोद्धव्या ॥ २०५ ॥ (भा०) व्याख्या-तज्जाते-तुल्यजातीये पारिस्थापनिका २ सा आगरादिषु परिस्थापनं कुर्वतो भवति ज्ञातव्या, आकराः
गृहीतं भक्के वा कोटः* पतितापिष्टं वा+कुकुसा वा, स एव पौरुषीविभागः, दुष्कृष्टः चिरमपि भवेत् , पर आईकेण मिश्रितं चपलकमिश्रितानि वा पीलनि कूरकोटिकायां (क्षिप्रचटिकायां) वाऽन्तः क्षित्वा करमर्दैः समं वा काजिकः अन्यतरो वा बीजकायः पतितो भवेत् , तिलानां वैवं ग्रहणं भवेत् , निम्ब तैलादिषु भवेत् , यद्याभोगगृहीतमाभोगेन वा दत्तं विवेकः, अनाभोगगृहीतेऽनाभोगदत्ते वा यदि शक्यते त्यक्तुं प्रथमं परपात्रे स्वपात्रे, संस्तारके लाया वा पनको भवेत् तदोष्णं शीतं वा ज्ञात्वा स्यागः, एषोऽपि वनस्पतिकायिकः, पश्चादन्तःकाय एषां विवेकविधिः, आईमाईकक्षेत्रे शेषाणि आकरे, असल्याकारे निर्व्याघाते मधुरायां भूमौ, अन्तर्वा कपरस्य वा पात्रस्य वा एष विधिरिति। * ककटुक. + कणिका.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org