________________
आवश्यकहारिभद्रीया व्याख्या-तत्र स्थिरा-संहननधृतिभ्यां बलवन्त उच्यन्ते, कृता-निर्वर्तिता अभ्यस्ता इतियावत् , के ?-युज्यन्त इति बोगाः-ज्ञानादिभावनाव्यापाराः सत्त्वसूत्रतपःप्रभृतयो वा यैस्ते कृतयोगाः, स्थिराश्च ते कृतयोगाश्चेति विग्रहस्तेषाम् , अब च स्थिरकृतयोगयोश्चतुर्भङ्गी भवति, तद्यथा-'थिरेणामेगे णो कयजोगे'इत्यादि, स्थिरावा-पौनःपुन्यकरणेन परिचिताः कृता योगा यैस्ते तथाविधास्तेषां, पुनःशब्दो विशेषणार्थः, किं विशिनष्टि?-तृतीयभङ्गवतां न शेषाणां, स्वभ्यस्तयोगानां वा मुनीनामिति, मन्यन्ते जीवादीन पदार्थानिति मुनयो-विपश्चित्साधवस्तेषां च, तथा ध्याने-अधिकृत एव धर्मध्याने सुा-अतिशयेन निश्चलं-निष्प्रकम्पं मनो येषां ते तथाविधास्तेषाम् , एवंविधानां स्थानं प्रति ग्रामे जनाकीर्णे शून्येऽरण्ये वा न विशेष इति, तत्र ग्रसति बुद्ध्यादीन गुणान् गम्यो वा करादीनामिति ग्रामः-सन्निवेशविशेषः, इह 'एकलहणे तज्जातीयग्रहणा'नगरखेटकर्वटादिपरिग्रह इति, जनाकीर्णे-जनाकुले ग्राम एवोद्यानादौ वा, तथा शून्ये तस्मिन्नेवारण्ये वा कान्तारे वेति, वा विकल्पे, न विशेषो-न भेदः, सर्वत्र तुल्यभावत्वात्परिणतत्वात्तेषामिति गाथार्थः ॥ ३६ ॥ यतश्चैव
जो (तो) जत्थ समाहाणं होज मणोवयणकायजोगाणं । भूओवरोहरहिओ सो वेसोझायमाणस्स ॥ ३७॥
एव तदक्तं ततः तस्मात्कारणाद् 'यत्र' ग्रामादौ स्थाने 'समाधान' स्वास्थ्यं भवति' जायते, केपामित्यत आह-'मनोवाकाययोगानां' प्राग्निरूपितस्वरूपाणामिति, आह-मनोयोगसमाधानमस्तु, वाकाययोगसमाधानं तत्र कोपयुज्यते ?, न हि तन्मयं ध्यानं भवति. अत्रोच्यते, तत्समाधानं तावन्मनोयोगोपकारक, ध्यानमपि च तदात्मकं भवत्येव, यथोक्तम्-एवंविहा गिरा मे वत्तवा एरिसी न वत्तवा । इय वेयालियवक्कस्स भासओ वाइगं झाणं ॥१॥' तथा'सुसमाहियकरपायस्स अकजे कारणंमि जयणाए । किरियाकरणं जं तं काइयझाणं भवे जइणो ॥२॥ न चात्र समाधानमात्रकारित्वमेव गृह्यते, किन्तु भूतोपरोधरहितः, तत्र भूतानि-पृथिव्यादीनि उपरोधः-तत्सङ्घटनादिलक्षणः तेन रहितः-परित्यक्तो यः 'एकग्रहणे तज्जातीयग्रहणाद'अनृतादत्तादानमैथुनपरिग्रहाद्युपरोधरहितश्च स देशो'ध्यायतः चिन्तयता, उचित इति शेषः, अयं गाथार्थः ॥ ३७॥ गतं देशद्वारम्, अधुना कालद्वारमभिधित्सुराह
कालोऽवि सोचिय जहिं जोगसमाहाणमुत्तमं लहह । न उ दिवसनिसावेलाइनियमणं माइणो भणियं ॥१८॥ व्याख्या-कलन कालः कलासमूहो वा कालः, स चार्द्धतृतीयेषु द्वीपसमुद्रेषु चन्द्रसूर्यगतिक्रियोपलक्षितो दिवसादिरवसेयः, अपिशब्दो देशानियमेन तुल्यत्वसम्भावनार्थः, तथा चाह-कालोऽपि स एव, ध्यानोचित इति गम्यते, 'यत्र' काले 'योगसमाधान' मनोयोगादिस्वास्थ्यम् 'उत्तम प्रधानं 'लभते' प्राप्नोति, 'न तु' न पुनर्नैव च, तुशब्दस्य पुनःशब्दार्थत्वादेवकारार्थत्वाद्वा, किं ?-दिवसनिशावेलादिनियमनं ध्यायिनो भणितमिति, दिवसनिशे प्रतीते, वेला सामान्यत एव, तदेकदेशो मुहूर्तादिः, आदिशब्दात् पूर्वाहापराह्लादिरा या एतन्नियमनं दिवैवेत्यादिलक्षणं, ध्यायिनः-सत्त्वस्य भणितम्उक्तं तीर्थकरगणधरैवेति गाथार्थः ॥ ३८॥ गतं कालद्वार, साम्प्रतमासनविशेषद्वारं व्याचि
एवंविधाः गीर्मया वक्तव्येडशी न वक्तव्या । इति विचारितवाक्यस्य भाषमाणस्य वाचिकं ध्यानम् ॥१॥सुसमाहितकरपादस्याकार्य कारणे यतनया। क्रियाकरणं यत्तरकायिक भवेन यतेः ध्यानं ॥२॥
जश्चिय देहावस्था जिया ण झाणोवरोहिणी होइ । झाइजा तदवस्थो ठिमओ निसण्णो निवण्णो वा ॥ ३९ ॥ व्याख्या-इहैव या काचिद् 'देहावस्था' शरीरावस्था निषण्णादिरूपा, किं-'जिता' इत्यभ्यस्ता उचिता वा, तथाऽनुष्ठीयमाना 'न ध्यानोपरोधिनी भवति' नाधिकृतधर्मध्यानपीडाकरी भवतीत्यर्थः, 'ध्यायेत् तदवस्थ इति सैवावस्था यस्य स तदवस्थः, तामेव विशेषतः प्राह-'स्थितः' कायोत्सर्गेणेषन्नतादिना 'निषण्णः' उपविष्टो वीरासनादिना निर्विण्णः सन्निविष्टो दण्डायतादिना 'वा' विभाषायामिति गाथार्थः॥३९॥आह-किं पुनरयं देशकालासनानामनियम इति !, अत्रोच्यते,
सजासु वमाणा मुणओ जं देसकालचेद्वासु । वरकेवलाइलाभं पत्ता बहुसो समियपावा ॥ ४० ॥ व्याख्या-'सर्वासु' इत्यशेषासु, देशकालचेष्टासु इति योगः, चेष्टा देहावस्था, कि ?-'वर्तमानाः' अवस्थिताः, के ?'मुनयः' प्राग्निरूपितशब्दार्थाः 'यद्' यस्मात्कारणात् , किं ?-वरः-प्रधानश्चासौ केवलादिलाभश्च २ तं प्राप्ता इति, आदिशब्दान्मनःपर्यायज्ञानादिपरिग्रहः, किं सकृदेव प्राप्ताः ?, न, केवलवर्ज 'बहुशः' अनेकशः, किंविशिष्टाः ?--'शान्तपापा' तत्र पातयति नरकादिष्विति पापं शान्तम्-उपशमं नीतं पापं यैस्ते तथाविधा इति गाथार्थः ॥ ४०॥ .
तो देसकालचेठानियमो झाणस्स नस्थि समयंमि । जोगाण समाहाणं जह होइ तहा (प)यइयवं ॥ १ ॥ व्याख्या-यस्मादिति पूर्वगाथायामुक्तं तेन सहास्याभिसम्बन्धः, तस्माद्देशकालचेष्टानियमो ध्यानस्य 'नास्ति' न विद्यते, क ?-समये' आगमे, किन्तु 'योगानां' मनःप्रभृतीनां 'समाधान' पूर्वोक्तं यथा भवति तथा (प्र) 'यतितव्यं' (प्र)यत्नः कार्य इत्यत्र नियम एवेति गाथार्थः ॥ ४१ ॥ गतमासनद्वारम्, अधुनाऽऽ लम्बनद्वारावयवार्थप्रतिपादनायाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org