________________
125
आवश्यकहारिभद्वीया
चंपा दहित्रायणस्स मियावई कोसंबीए सयाणियस्स सिवा उणीए पज्जोयस्स जेट्टा कुंडग्गामे वद्धमाणसामिणो जेहस्स
दिवज्रणस्स दिण्णा, सुजेट्ठा चेलणा य कण्णयाओ अच्छंति, तं अंतेउरं परिवायगा अइगया ससमयं तासिं कहेइ, सुजेडाए निष्पिgपसिणवागरणा कया मुहमकडियाहिं निच्छूढा पओसमावण्णा निग्गया, अमरिसेण सुजेारूवं चित्तफलहे काऊण सेणिघरमागया, दिट्ठा सेणिएण, पुच्छिया, कहियं, अधितिं करेइ, दूओ विमज्जिओ वरगो, तं भणइ चेडगोfeet वाहियकुले देमित्ति पडिसिद्धो, घोरतरा अधिती जाया, अभयागमो जहा णाए, पुच्छिए कहियं -अच्छह वीसत्था, आणेमित्ति, अतिगओ निययभवणं उवायं चिंतेंतो वाणियरूवं करेइ, सरभेयवण्णभेयाउ काऊण वेसालिं गओ, कण्णंतेउरसमी आवणं गिरहइ, चित्तपडए सेणियस्स रूवं लिहइ, जाहे ताओ कण्णंतेउरवासीओ केज्जगस्स एइ ताहे सुबहु देइ, ताओवि य दाणमाणसंगहियाओ करेइ, पुच्छंति - किमेयं चित्तपट्टए ?, भणइ - सेणिओ अम्ह सामी, किं एरिसं तस्स
१ चम्पाय दधिवाहनाय मृगावती कौशाम्ब्यां शतानीकाय शिवोज्जयिन्यां प्रयोताय ज्येष्ठा कुण्डग्रामे वर्धमानस्वामिनो ज्येष्ठस्य नन्दिवर्धनस्य दत्ता, सुज्येष्ठा चेहणा च कन्ये तिष्ठतः, तदन्तःपुरं प्रवाजिकाऽतिगता स्वसमयं ताभ्यां कथयति, सुज्येष्टया निस्पृष्टप्रभव्याकरणा कृता मुखमर्कटिकाभिर्निष्काशिता मद्वेषमापना निर्गता, अमर्षेण सुज्येष्ठा रूपं चित्रफलके कृत्वा श्रेणिकगृहमागता, दृष्टा श्रेणिकेन पृष्टा, कथितं, अष्टतिं करोति, दूतो विसृष्टो घरकः, तं भणति चेटकः - कथमहं वाहिककुलाय ददामीति प्रतिषिद्धः, घोरतराऽष्टतिः जाता, अभयागमो यथा ज्ञाते, पृष्टे कथितं तिष्ठत विश्वस्ताः आनयामीति अतिगत निजभवनं, उपायं चिन्तयन् वणिभूपं करोति, स्वरभेदवर्णभेदी कृत्वा विशालां गतः, कन्याऽन्तःपुरसमीपे आपणं गृह्णाति, चित्रपटके श्रेणिकस्य रूपं लिखति, यदा ता अन्तःपुरवासिन्यः क्रय्यायायान्ति तदा सुबहु ददाति ता अपिच दानमानसंगृहीताः करोति, पृच्छन्ति- किमेतत् चित्रपट्टके ?, भणति-श्रेणिकोऽस्माकं स्वामी, किमीदृशं तस्य
रूवं ?, अभओ भणइ - को समत्यो तस्स रूवं काउं ?, जं वा तं वा लिहियं, दासचेडीहिं कण्णंतेउरे कहियं, ताओ भणियाओ-आणेह ताव तं पट्टगं, दासीहि मग्गिओ न देइ, मा मज्झ सामिए अवन्नं काहिहि, बहुयाहि जापणियाहिं दिण्णो, पच्छण्णं पवेसिओ, दिट्ठो सुजेट्ठाए, दासीओ विभिण्णरहस्साओ कयाओ, सो वाणियओ भणिओ-कहं सेणिओ भत्ता भविजर १, सो भणइ - जइ एवं तो इहं चेव सेणियं आणेमि, आणिओ सेणिओ, पच्छन्ना सुरंगा खया, जाव कण्णंतेउरं, सुजेठ्ठा चलणं आपुच्छर-जामि सेणिएण समंति, दोवि पहावियाओ, जाव सुजेट्ठा आभरणाणं गया ताव मणुस्सा सुरुगाए उन्बुडा चेलणं गहाय गया, सुजेडाए आराडी मुक्का, चेडगो संनद्धो, वीरंगओ रहिओ भणइ - भट्टारगा ! मा तुम्भे वच्चेह, अहं आणेमित्ति निग्गओ, पच्छओ लग्गइ, तत्थ दरीए एगो रहमग्गो, तत्थ ते बत्तीसंपि सुलसापुता ठिता, ते वीरंगएण एक्केण सरेण मारिया, जाव सो ते रहे ओसारेइ ताव सेणिओ पलाओ, सोवि नियत्तो, सेणिओ सुजेठं संलवर,
१ रूपं १, अभयो भणति कः समर्थस्तस्य रूपं कर्तुं १, मद्वा तद्वा लिखितं, दासचेटीभिः कन्याऽन्तःपुरे कथितं, ता भणिताः आनयत तावत् तं पह दासीभिर्मार्गितो न ददाति मा मम स्वामिनोऽवज्ञां कार्षीत्, बहुकाभिर्याचनाभिर्दशः प्रच्छन्नं प्रवेशितः, दृष्टः सुज्येष्ठया, दास्यो विभिन्नरहस्याः कृताः, स after भणितः कथं श्रेणिको भर्त्ता भवेत् ?, स भणति यद्येवं तदेव श्रेणिकमानयामि, आनीतः श्रेणिकः, प्रच्छन्ना सुरङ्गा खाता यावत्कन्याऽन्तःपुरं, सुज्येष्ठा वेलणामापृच्छति यामि श्रेणिकेन सममिति, द्वे अपि प्रधाविते, यावत् सुज्येष्ठा नाभरणेभ्यो गता सावत् मनुष्याः सुरङ्गार्या तथाताणां गृहीत्वा गताः, सुज्येष्ठाऽराटिर्मुक्ता, चेटकः सन्नद्धः, वीराङ्गदो रथिको भणति भहारका ! मा यूयं मजिष्ट, अहमानयामीति निर्गतः, पृष्ठतो लगति, तत्र दर्यामेको रथमार्गः, तत्र ते द्वात्रिंशदपि सुलसापुत्राः स्थिताः, ते वीराङ्गदेनैकेन शरेण मारिताः, स यावत्तान् स्थान् अपसारयति तावत् श्रेणिकः पलायितः, सोऽपि निवृत्तः श्रेणिकः सुज्येष्ठां संलपति,
सा भाइ- अहं चेलणा, सेणिओ भणइ-सुजेतुरिया तुमं चेव, सेणियस्स हरिसोवि विसाओवि विसाओ रहियमारणेण हरिसो चेहणालंभेण, चेलणाएवि हरिसो तस्स रूवेणं विसादो भगिणीर्वचणेण, सुजिद्वावि घिरत्थु कामभोगाणंति पवतिया, चेलणाएव पुत्तो जाओ कोणिओ नाम, तस्स का उप्पत्ती १, एवं पञ्चंतणयरं, तत्थ जियसत्तुरण्णो पुसो सुमंगलो, अमञ्चपुत्त सेणगोत्ति पोट्टिओ, सो हसिज्जइ, पाणिए उच्चोलएहिं मारिज्जइ सो दुक्खाविज्जइ सुमंगलेण, सो तेण निषेएण बालतवस्ती पबइओ, सुमंगलोवि राया जाओ, अण्णया सो तेण ओगासेण वोलेंतो पेच्छइ तं बालतवर्सिस, रण्णा पुच्छियं को एसति ?, लोगो भणइ एस एरिसं तवं करेति, रायाए अणुकंपा जाया, पुर्बि दुक्खावियगो, निर्मतिओ, मम घरे पारेहित्ति, मासक्खमणे पुण्णे गओ, राया पडिलग्गो न दिण्णं दारपालेहिं दारं, पुणोवि उट्ठियं पविडो, संभरिओ, पुणो गओ निमंतेइ, आगओ, पुणोवि पडिलग्गो राया, पुणोवि उद्वियं पविडो, पुणोवि निमंतेइ तइयं, सो तइयाए
१ सा भणति - अहं चेल्लणा, श्रेणिको भणति सुज्येष्ठायास्वरिता त्वमेव, श्रेणिकस्य हर्षोऽपि विषादोऽपि, विषादो रथिकमारणेन हर्षोलणालाभेन, चेलगाया अपि हर्षस्तस्य रूपेण विषादो भगिनीवञ्चनेन, सुज्येष्ठापि धिगस्तु कामभोगानिति प्राजिता चेल्लणाया अपि पुत्रो जातः कोणिकनामा, तस्य कोत्पत्तिः । एकं प्रत्यन्तनगरं, तत्र जितशत्रुराजस्य पुत्रः सुमङ्गलः, अमात्यपुत्रः सैनक इति महोदरः, स हस्यते, पाणिभ्यां उच्चुलुकैर्मार्यते स दुःख्यते सुमङ्गलेन, स तेन निर्वेदेन बालतपस्वी प्रब्रजितः सुमङ्गलोऽपि राजा जातः, अन्यदा स तेनावकाशेन ब्यतिव्रजन् पश्यति तं बालतपखिनं राज्ञा पृष्टं क एष इति 1, छोको भणति - एष शं तपः करोति, राशोऽनुकम्पा जाता, पूर्वे दुःखितो, निमन्त्रितः मम गृहे पारयेति, मासक्षपणे पूर्णे गतः, राजा प्रतिलग्नः (ग्लानो जातः ), न दत्तं द्वारपाकैद्वारं, पुनरप्युत्थितं ( प्युट्रिक) प्रविष्टः, संस्मृतः, पुनर्गतो निमन्त्रयति, आगतः पुनरपि प्रतिभग्नो राजा, पुनरप्युट्रिक प्रविष्टा, पुनरपि निमन्त्रयति तृतीयवारं स तृतीयबारे
Jain Education International
For Private Personal Use Only
www.jainelibrary.org