________________
36
आवश्यकहारिभद्रीया किलामिज्जइ पपिए ता वारिओ य देवेणं । सामाइए निसिद्धो मा पिय देवो य आउदो ॥५॥ वंदित्तु गओ वितियं तु दिठिवाइयं खुड्डए उ एक्को । तेण ण पेहिय थंडिल्ल काइया लोभओ राओ॥ ६॥ थंडिलं न पहियंती न वोसिरे देवयाय उज्जोओ। अणु पाएँ कओ से दिठा भूमित्ति वोसिरियं ॥७॥ एसो समिओ भणिओ अण्णो पुण असमिओ इमो भणिओ। सो काइयभोमाई एकेक नवरि पडिलेहे ॥८॥ नवि तिम्णि तिविण पेहे बेइकिमित्थं निविडो होजुट्टो । काऊण उट्टरूवं च निविद्या देवया तत्थ ॥९॥ सो उढिओ य राओ तत्थ गओ नपरि पेच्छए उढें । वितियं च गओ तत्थवि ततियंपि य तत्थवि णिविहो ॥१०॥ तो अण्णो उठविओ तेसुंपि तहेव देवया भणिओ। कीस न वि सत्तवीस पहिसी ?सम्म पडिवण्णो ॥ ११॥ उच्चाराई एसा परिछावण वणिया समासेणं । बेइ किमेत्तियं चिय परिठप्पमुआह अण्णंपि? ॥ १२॥ भण्णइ अण्णंपत्थी किह तं किह वा परिडवेयर्व संबंधेणेएणं परिठावणिजुत्तिमायाया ॥ १३ ॥
क्लाम्यते प्रपीतवान् तदा वारितश्च देवेन । सामायिक निपिद्धो मा पा देवश्चावर्जितः ॥ ५॥ वन्दित्वा गतः द्वितीयं दृष्टिवादिकं क्षुल्ल कस्वेकः । तेन न प्रेक्षितं कायिकीस्थण्डिलं लोभतो रात्रौ ॥ ६ ॥ स्थण्डिलं न प्रेक्षितमिति न व्युत्सृजति देवतयोयोतः । अनुकम्पया कृतः तस्व दृष्टा भूमिरिति ब्युग्मृष्टम् ॥७॥.एप समितो भणितोऽन्यः पुनरसमितोऽयं भणितः । स काधिक भूम्यादि एकैकं परं प्रतिलिखति ॥ ८॥ नैव त्रीणि त्रीणे प्रत्युपेक्षते प्रवीति किमिहोपविष्टो भवेदुष्ट्रः।। कृत्वोष्ट्ररूपं चोपविष्टा देवता तत्र ॥९॥ स उस्थितश्च रात्रौ त गतः परं प्रेक्षते उष्ट्रम् । द्वितीयं च गतस्तत्रापि तृतीयमपि तत्राप्युपविष्टः ॥१०॥ ततोऽन्य उत्थापितस्तेष्वपि तथैव देवतया भणितः । कथं नैव सप्तविंशतिं प्रत्युपेक्षसे ? सम्यक् प्रतिपन्नः ॥११॥ उच्चारादीनामेपा पारिठापनिकी वर्णिता समासेन । ब्रवीति किमेतावदेव पारिठाप्यमुताहो अन्यदपि ॥१२॥भपयतेऽन्यदप्यस्ति कथं तत् कवा परिष्ठापयितव्यम् ।। संबन्धेनतेन पारिठापनिकी नियुक्तिरायाता॥१३॥
. पारिद्वावणियविहिं वोच्छामि धीरपुरिसपण्णत्तं । णाऊण सुविहिया पदयणसारं उवलहंति ॥॥ व्याख्या-परितः सर्वैः प्रकारैः स्थापनं परिस्थापनम्-अपुनर्ग्रहणतया न्यास इत्यर्थः, तेन निवृत्ता पारिस्थापनिकी तस्या विधिः-प्रकारः पारिस्थापनिकाविधिस्तं 'वक्ष्ये' अभिधास्ये, किं स्वबुद्ध्योत्प्रेक्ष्य ?, नेत्याह-'धीरपुरुषप्रज्ञप्तम्' अर्थसूत्राभ्यां तीर्थकरगणधरप्ररूपितमित्यर्थः, तत्रैकान्ततो वीर्यान्तरायापगमाद्धीरपुरुषः-तीर्थकरो गणधरस्तु धी:-बुद्धिस्तया विराजत इति धीरः। आह-यद्ययं पारिस्थापनिकाविधिर्धारपुरुषाभ्यां प्ररूपित एव किमर्थं प्रतिपाद्यत इत्युच्यते-धीरपुरुषाभ्यां प्रपञ्चेन प्रज्ञप्तः स एव संक्षेपरुचिसत्त्वानुग्रहायेह सङ्केपेणोच्यत इत्यदोषः, किंविशिष्टं विधिमत आह-यं 'ज्ञात्वा' विज्ञाय 'सुविहिताः' शोभनं विहितम्-अनुष्ठानं येषां ते सुविहिताः, साधव इत्यर्थः, किं ?-प्रवचनस्य सारः प्रवचनसन्दोहस्तम् ‘उपलभन्ति' जानन्तीत्यर्थः ॥ सा पुनः पारिस्थापनिक्योघतः एकेन्द्रियनोएकेन्द्रियपरिस्थाप्यवस्तुभेदेन द्विधा भवति, आह
___ एगेंदियनोएगेंदियपारिद्वावणिया समासओ दुविहा । एएसि तु पयाणं पत्तेय परूवणं वोच्छं ॥२॥ व्याख्या-एकेन्द्रिया:-पृथिव्यादयः, नोएकेन्द्रियाः-त्रसादयस्तेषां पारिस्थापनिकी-एकेन्द्रियनोएकेन्द्रियपारिस्थापनिकी, "समासतः' संक्षेपेण 'द्विधा' द्विप्रकारा प्रज्ञप्पोकेनैव प्रकारेण, 'एएसिं तु पयाणं पत्तेष परूवर्ण वोच्छं' अनयोः पदयोरेकेन्द्रियनोएकेन्द्रियलक्षणयोः 'प्रत्येकं' पृथक पृथक् 'प्ररूपणां' स्वरूपकथनां वक्ष्ये-अभिधास्य इति गाथार्थः ॥२॥ तत्रैकेन्द्रियपारिस्थापनिकीप्रतिपिपादयिषया तत्स्वरूपमेवादौ प्रतिपादयन्नाह
पुढवी आउकाए तेऊ वाऊ वणस्सई चेव । एगेंदिय पंचविहा तज्ञाय तहा य अतजाय ॥३॥ व्याख्या-शिव्यकायस्तेजो वायुर्वनस्पतिश्चैव एवमेकेन्द्रियाः पञ्चविधाः, एक त्वगिन्द्रियं येषां ते एकेन्द्रिया: 'पञ्चविधा' पञ्चप्रकाराः, एतेषां चैकेन्द्रियाणां पारिस्थापनिकी द्विविधा भवति,कथमित्याह-तज्जाय तहा य अतज्जाय' तज्जात
स्थापनिकी अतज्जातपारिस्थापनिकी च, अनयोभोवाथेमुपरिटाद्वक्ष्यतीति गाथार्थः॥ ३॥ आह-सति ग्रहणसम्भवेऽतिरिक्तस्य परिस्थापनं भवति, तत्र पृथिव्यादीनां कथं ग्रहणमित्यत आह
दुविहं च होह गहणं आयसमुत्थं च परसमुत्थं च । एक्केकंपि य दुविहं भाभोगे तह अणाभोगे ॥४॥ व्याख्या-'द्विविधं तु द्विप्रकारं च भवति 'ग्रहण' पृथिव्यादीनां, कथम् -'आत्मसमुत्थं च परसमुत्थं च' आत्मसमुत्थं च स्वयमेव गृह्णतः परसमुत्थं परस्मागृह्णतः, पुनरेकैकमपि द्विविधं भवति, कथमित्याह-'आभोए तह अणाभोए' आभोगनम् आभोगः, उपयोगविशेष इत्यर्थः, तस्मिन्नाभोगे सति, तथाऽनाभोगे, अनुपयोग इत्यर्थः, अयं गाथाक्षरार्थः ॥४॥ अयं पुनर्भावार्थो वर्तते-तत्थ ताव आयसमुत्थं कहं च आभोएण होज, साहू अहिणा खइओ विसं वा खइयं विसप्फोडिया वा उठिया, तत्थ जो अचित्तो पुढविकाओ केणइ आणिओ सो मग्गिज्जइ, णत्थि आणिल्लओ, ताहे अप्पगावि आणिज्जइ, तत्थवि ण होज अचित्तो ताहे मीसो, अंतो हलखणणकुडमाईसु आणिज्जइ, ण होज ताहे अडवीओ पंथे वंमिए वा दवदहए वा, ण होज पच्छा सचित्तोवि घेपइ, आसुकारी वा कर्ज होज्जा जो लद्धो सो आणिज्जइ एवं
तत्र तावदात्मसमुत्थं कथं चाभोगेन भवेत् ?, साधुरहिना दष्टो विषं वा खादितं विपस्फोटिका बोस्थिता, तत्र योऽचित्तः पृथ्वीकायः केनचिदानीतःस माय॑ते, नास्त्यानीतस्तदाऽऽत्मनाऽप्यानीयते, तत्रापि न भवेदचित्तस्तदा मिश्रः, अन्तशो हलखननकुड्यादिभ्य आनीयते, न भवेत्तदाटवीतः पथि वक्ष्मीकात् स्वदग्धाद्वा, न भवेत् पश्चात्सचित्तोऽपि गृाते, आशुकारि वा कार्य भवेत् यो लब्धः स भानीयते, एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org