________________
आवश्यकहारिभद्रीया बालगिलाणाईयं यावच्चं मए उ कायवं । तं कुणइ तिवसद्धो खायजसो सक्कगुणकित्ती ॥७॥ असद्दहेण देवस्स आगमो कुणइ दो समणरूवे । अतिसारगहियमेगो अडविठिओ अइगओ बीओ॥८॥ बेति गिलाणो पडिओ वेयावच्चं तु सहहे जो उ । सो उठेऊ खिप्पं सुयं च तं नंदिसेणेणं ॥९॥छट्ठोवत्रासपारणयमाणियं काल घेत्तुकामेण । तं सुयमेत रहसुहिओ य भण केण कजति ॥१०॥ पाणगदवं च तहिं जं णस्थि तेण बेइ कजंतु । निग्गय हिंडतो कुणइ अणेसणं नविय पेलेड ॥ ११॥ इय एकधारबितियं च हिंडिओलद्ध ततियवारंमि । अणुकंपाए तरंतो तओ गओ तस्सगास त ॥ १२ ॥ खरफरुसनिहुरेहिं अकोसइ सो गिलाणओ रुहो । हे मंदभग्ग ! फुकिय तूससि तं नाममेत्तेणं ॥१२॥ साहुवगारित्ति अह समुद्दिसिउमाओ। एयाएऽवत्थाए तं अच्छसि भत्तलोभिल्लो ॥ १४ ॥ अमियमिव मण्णमाणो तं फरुसगिरं तु सो उ संभंतो। चलणगओ खामेइ धुवइ यतं असुइमललितं ॥१५॥ उठेह वयामोत्ती तह काहामी जहा हु अचिरेणं ।
, बालग्लानादीनां वैयावृत्यं मया कर्त्तव्यमेव । तस्करोति तीवश्रद्धः ख्यातयशाः शक्रगुणकीर्तिः ॥ ७ ॥ अश्रद्वानेन देवस्यागमः करोति द्वे श्रमणरूपे । अतिसारगृहीत एकोऽटव्यां स्थितोऽतिगतो द्वितीयः ॥८॥ प्रवीति कानः पतितो वैयावृरयं तु श्रदधाति यस्तु । स उत्तिक्षिप्रं श्रुतं च तसविषेणेन ॥९॥ षष्ठोपवासपारण कमानीतं कवलान् गृहीतुकामेन । तच्छुतमात्रे रभसोस्थितश्च भण केन कोयमिति ॥१०॥पानक द्रब्धं च तत्र यनास्ति तेन प्रवीति कार्य तु। निर्गतो हिण्डमाने करोत्यनेषणां न च प्रेरयति ॥११॥ एवमेकवारं द्वितीयं च हिण्डितो लब्धं तृतीयवारे । अनुकम्पया स्वरयन् ततो गतस्तस्सकाशं तु ॥१२॥ खरपरुषनिष्ठुरैराक्रोशति स ग्लानो रुष्टः । हे मन्दभाग्य ! वृथैव तुष्यसि त्वं नाममात्रेम ॥ १३ ॥ साधूपकार्यमहमिति नामाथ समुद्दिश्याथायातः । एतस्यामवस्थायां त्वं तिष्ठसि भक्तलोलुपः॥ १४ ॥ अमृतमिव मन्यमानस्तां पहषगिरं तु स तु संभ्रान्तः । चरणगतः क्षमपति प्रक्षालयति च तमशुचिमललितम् ॥१५॥ उत्तिष्ठ व्रजाव इति तथा करिष्यामि यथाऽचिरेणैव । होहिह निरुआ तुब्भे बेतीन वएमि गंतुं जे ॥१६॥ आरुहया पिट्ठीए आरूढो ताहे तो पयारं च । परमासुइदुग्गंधं मुयई पठ्ठीए फरसं च ॥१७॥ बेइ गिरं धिम्मुंडिय!, वेगविधाओ कओत्ति दुक्खविओ। इय बहुविहमक्कोसइ पए पए सोऽवि भगवं तु ॥ १८॥ण गणेई फरुसगिरं णयावितं दुसइ तारिसं गंधं । चंदणमिव मण्णंतो मिच्छामिह दुक्कडं भणइ ॥१९॥ चिंतेइ किह करेमी किह हु समाही हविज साहुस्स ? । इय बहुविहप्पयारं नवि तिण्णो जाहे खोहेडं ॥२०॥ ताहे अभित्थुणंतो सुरो गओ आगओ य इयरो य । आलोएइ गुरूहि य धन्नोत्ति तओ अणुसहो ॥ २१ ॥जह तेणं नवि पेल्लिय एसण इय एसणाइ जइयवं । अहवावि इमं अण्णं आहरणं दिद्विवादीयं ॥ २२॥ जह केइ पंच संजय तहछुहकिलंत सुमहमद्धाणं । उत्तिणा वेयालि य पत्ता गामं च ते एगं ॥ २३ ॥ मग्गंति पाणगं ते लोगो य तहिं असणं कुणाई । न गहिय न लद्धमियरं कालगया तिसाभिभूया य ॥२४॥ चउत्थीए उदाहरणं-आयरिएण साहू भणिओ-गाम वच्चामो,
. भविष्यसि नीरोगस्त्वं प्रवीति शक्नोमि न गन्तुं ॥ १६ ॥ आरोह पृष्ठौ आरूढस्तदा ततः प्रचार (विष्ठां)। परमाशुचिदुर्गन्धा मुखति पृष्ठ परुषां च ॥10॥ ब्रवीति गिरी धिर मुण्डित ! वेगविधातः कृत इति दुःखापितः । इति बहुविधमाक्रोशति पदे पदे सोऽपि भगवास्तु ॥ १८॥न गणयति परुषगिरं न चापि तं दूषयति तादृशं गन्धम् । चन्दनमिव मन्यमानो मिथ्या मे इह दुष्कृतं भणति ॥१९॥ चिन्तयति कथं कुर्वे कथं च समाधिर्भवेत् साधोः।। इति बहुविधप्रकारैनैव शक्तो यदा क्षोभयितुम् ॥२०॥ तदाऽभिष्टुवन् सुरो गत मागतश्रेतरश्च । मालोचयति गुरुभिश्च धन्य इति ततोऽनुशिष्टः ॥२१॥ यथा सेन नैवोल्लहितपणैवमेषणायो यतितम्यं । अथवापीदमम्पदाहारणं दृष्टिवादिकम् ॥ २२ ॥ यथा केचित्पञ्च संयमास्तृष्णाक्षुधाभ्यां लिश्यन्तो सुमहान्तमवामम् । उत्तीर्णा विकाले च प्राप्ता प्रामं च ते एकम् ॥ २५ ॥ मार्गयन्ति पानकं ते लोकम्न तत्रानेषणां करोति । न गृहीतं न लब्धमितरत् कालगतास्तृषाभिभूताच ॥ २५ ॥ चतुर्थ्यामुदाहरण-आचार्येण साधुर्भणित:-ग्राम प्रजामः. उग्गाहिए संते केणइ कारणेण ठिया, एक्को एत्ताहे पडिलेहियाणित्ति काउं ठवेउमारद्धो, साहूर्हि चोइओ भणइ-किमित्थ सप्पो अच्छइ, सन्निहियाए देवयाए सप्पो विउविओ, एस जहण्णओं समिओ, अण्णो तेणेव विहिणा पडिलेहित्ता ठवेइ, सो उकोसओ समिओ, एत्थ उदाहरणं-एकस्स आयरियस्स पंच सीससयाई, तेसिमेगो सेडिसुओ पव्वाइओ, सो जो जो माहू एइ तस्स तस्स दंडगं निक्खिवइ, एवं तस्स उठियस्स अन्नो एइ अन्नो जाइ, तहावि सोभगवं अतुरियं अचवलं उवरि हेहा य पमज्जिय ठवेइ, एवं बहुएणवि कालेण न परितम्मइ-चरिमाए समिईए पण्णत्तमिणं तु वीबराएहिं । आहरणं धम्मरुई परिठावणसमिइउवउत्तो ॥१॥ काइयसमाहिपरिछावणे य गहिओ अभिग्गहो तेणं । सकप्पससा अस्सद्दहणे देवागमविउधे ॥२॥ सुबहुं पिवीलियाओ बाहा जवावि काइयसमाही । अन्नो य उडिओ इसाइ बेंती तओ गाढं ॥३॥ अहयं च काइयाओ बेई अच्छसु परिहवेमित्ति । निग्गए निसिरे जहियं पिवीलिया ओसरे तत्थ ॥ ४ ॥ साहू य
उदाहि ते सति केनचित्कारणेन स्थिताः, एकोऽधुना प्रतिलिखितानीतिकृत्वा स्थापयितुमारब्धः, साधुभिर्नोदितो भणति-किमत्र सपैस्तिष्ठति , सन्नि हितया देवतया सपो विकुर्वितः, एप जघन्यो समितः, अन्यस्तेनैव विधिना प्रतिलिख्य स्थापयति, सस्कृष्टतः समितः, अनोदाहरणं-एकस्याचार्यस्य पश्च शिष्यशतानि, तेष्वेकः श्रेष्ठिसुतः प्रबजितः, स यो यः साधुः आयाति तस्य तस्य दण्डकं निक्षिपति, एवं तसिचुस्थितेज्य भायाति भन्यो थाति, तथापि स भगवान् भवरितमचपलमुपर्यधस्ताच प्रमृज्य स्थापयति, एवं बहुनापि कालेन न परिताम्यति । घरमायर्या समिती प्रज्ञप्तमिदं तु वीतरागैः । माहरणं धर्मरुचिः पारिष्ठापनिकीसमित्युपयुक्तः ॥१॥ कायिकीसमाधिपारिष्ठापनिकायां च गृहीतोऽभिग्रहस्तेन । शप्रशंसा अश्रद्धाने देवागमो विकुर्वति ॥२॥ सुबयः पीपिलिका वाधा जवादपि कायिकीसमाधेः । अन्य उस्थितः साधुर्ब्रवीति ततो गाढम् ॥३॥अहं च कायिकयाऽत्तौ प्रवीति तिष्ठ परिष्ठापयामीति । निर्गतो प्युस्सृजति यत्र पिपीलिका अवसर्पन्ति तन ॥॥ साधुश्च Jain Education Interational For Private & Personal Use Only
www.jainelibrary.org