________________
84
आवश्यहा रेभद्रीया 'पडिकमामि पंचहिं कामगुणेहि-सद्देणं रूवेणं रसणं गंधेणं फासेणं । पडिकमामि पंचहिं महत्वपहि, -पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं अदिण्णादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ वेरमणं । पडिकमामि पंचहिं समिईहिं-ईरियासमिइए भासासमिइए एसणासमिइए आयाणभंडमत्तनिक्खेवणासमिहए उच्चारपासवणखेलजल्लसिंघाणपारिहावणियासमिइए ॥ सूत्रं ॥
प्रतिक्रमामि पञ्चभिः कामगुणैः, प्रतिषिद्धकरणादिना प्रकारेण हेतुभूतेन योऽतिचारः कृतः, तद्यथा-शब्देनेत्यादि, तत्र काम्यन्त इति कामाः-शब्दादयस्त एव स्वस्वरूपगुणवन्धहेतुत्वाद्गुणा इति, तथाहि-शब्दाद्यासक्तः कर्मणा वक्ष्यत इति भावना ॥ प्रतिक्रमामि पञ्चभिर्महाव्रतैः करणभूतैर्योऽतिचारः कृतः, औदयिकभावगमनेन यत्खण्डनं कृतमित्यर्थः, कथं पुनः करणता महाव्रतानामतिचार प्रति ?, उच्यते, प्रतिषिद्धकरणादिनैव, किंविशिष्टानि पुनस्तानि !, तत्स्वरूपाभिधित्सयाssह-प्राणातिपाताद्विरमणमित्यादीनि क्षुण्णत्वान्न विवियन्ते, प्रतिक्रमामि पश्चभिः समितिभिः तिचारः कृतः, तद्यथा-ईर्यासमित्या भाषासमित्येत्यादि, तत्र संपूर्वस्य 'इण गता' वित्यस्य तिन्प्रत्ययान्तस्य समितिर्भवति, सम्-एकीभावेनेतिः समितिः, शोभनैकाप्रपरिणामचेष्टेत्यर्थः, ईर्यायां समितिरीर्यासमितिस्तया, ईर्याविषये एकीभावेन चेष्टनमित्यर्थः, तथा च-ईर्यासमिति म रथशकटयानवाहनाक्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु पथिषु युगमात्रदृष्टिना भूत्वा गमनागमनं कर्तव्यमिति, भाषणं भाषा तद्विपया समिति षासमितिस्तया, उक्तं च-"भाषासमिति म हितमितासन्दिग्धार्थभाषणं" एषणा गवेषणादिभेदा शङ्कादिलक्षणा वा तस्यां समितिरेपणासमितिस्तया, उक्तं च-"एषणासमिति म गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं ग्राह्य'मिति, आदानभाण्डमात्रनिक्षेपणा समितिः, भाण्डमात्रे आदाननिक्षेपविषया समितिः सुन्दरचेष्टेत्यर्थः, तया, इह च सप्त भङ्गा भवन्ति-पत्ताइ न पडिलेहइ ण पमजइ, चउभंगो, तत्थ चउत्थे चत्तारि गमा-दुप्पडिलेहियं दुप्पमजियं चउभंगो, आइल्ला छ अप्पसत्था, चरिमो पसत्थो, उच्चारप्रश्रवणखेलसिंघाणजल्लानां परिस्थापनिका तद्विषया समितिः सुन्दरचेष्टेत्यर्थः, तया, सच्चारः-पुरीषं, प्रश्रवणं-मूत्रं, खेलः-श्लेष्मा, सिहानं-नासिकोद्भवः श्लेष्मा, जल्ल:-मलः, अत्रापित एव सप्त भगा इति, इह च उदाहरणानि, ईरियासमिईए उदाहरणं- एंगो साहू ईरियासमिईए जुत्तो, सक्करस आसणं चलियं, सक्केण देवमझे पसंसिओ मिच्छादिट्ठी देवो असहहतो आगओ मच्छियप्पमाणाओ मंडुक्कलियाओ विउदइ पच्छओ य हत्धी, गई ण भिंदइ, हथिणा उक्खिविय पाडिओ, न सरीरं पेहइ, सत्ता मे मारियजीवदयापरिणओ। अइवा ईरियासमिईए अरहण्णओ, देवयाए पाओ छिण्णो, अण्णाए
पात्रादि न प्रतिलिखति न प्रमार्जयति, चतुर्भशिका, तत्र चतुर्थे चत्वारो गमा:-दुष्पतिलेखितं दुष्पमार्जितं चतुर्भजी, भायाः षट्भमशताः, परमः प्रशस्तः, २ एकः साधुरीर्यासमित्या युक्तः, शक्रस्यासनं चलितं, शक्रेण देवमध्ये प्रशंसितः, मिष्याष्टिदेवोऽप्रधान भागतो मक्षिकाप्रमाणा मण्डकिका विकृति पृठतच इसी, गतिं न भिनत्ति, इलिनोरिक्षप्य पातितः, न शरीराय स्मृहयति, सस्वा मपा मारिता इति जीवदयापरिणतः ॥ अथवेयांसमितावरहसका, देवतया पादश्छिलः, अम्बया . संधिओ ॥ भासासमिईए-साहू, भिक्खठा नयररोहए कोइ निग्गंथो बाहिं कडए हिडंतो केणइ पुट्ठो-केवइय आसहत्थी तह निचयो दारुधनमाईणं । णिविण्णाऽनिविण्णा नागरया बंति मं समिओ ॥१॥ बेइ ण जाणामोत्ति सम्झायशाणजोगवक्खित्ता । हिंडता न वि पेच्छह ? नवि सुणह किह हु तो बेंति ॥ २ ॥-बहुं सुणेइ कण्णेहीत्यादि-वसुदेवपुषजम्मं आहरणं एसणाए समिईए। मगहा नंदिग्गामो गोयमधिजाइचक्कयरो॥१॥ तस्स य धारिणी भजा गम्भो तीए कयाइ आइओ। धिजाइ मओ छम्मास गम्भ पिज्जाइणी जाए ॥२॥ माउलसंबड्डणकम्मरणयारणा य लोरणं । नत्थि तुह एत्थ किंचिवि तो बेती माउलो तं च ॥३॥ मा सुण लोयस्स तुमं धूयाओ तिणि तेसि जेयरं । दाहामि करे कंमं पकओ पत्तो य वीवाहो ॥ ४॥ सा नेच्छई विसण्णो माउलओ बेइ बिइय दाहामि । सावि य तहेव निच्छइ तइयत्ती निच्छए सावि ॥५॥ निविण्णनंदिवद्धणआयरियाणं सगासि निक्खंतो । जाओ छहलमओ गिण्हइयमभिग्गहमिमं तु ॥ ६ ॥
संहितः ॥ भाषासमिती-साधुः, भिक्षार्थ नगररोषे कोऽपि निन्थो बहिः कटके हिग्डमानः केचित् पृष्टः-कि यन्तोऽधा हस्तिनस्तथा निचयो दाहधान्यादीनाम् । निर्विष्णा अनिर्विण्णा नागरकाः ध्रुवत इदं समिताः॥1ब्रुति न जानाम इति स्वाध्यायध्यानयोगम्बाक्षिताः। हिण्डमानाः नैव प्रेक्षवं नैव शृणुथ कथं नु तदा ब्रुवति ॥२॥ बहु गोति कर्णाभ्यामित्यादि । वसुदेवपूर्वजन्माहरणं एषमाया समिती । मगवेषु नदीमामो गौतमो विग्जातीपश्चककरः ॥१॥ तस्य च धारिणीभार्या गर्भस्तस्याः कदाचिजातः । धिरजातीयो मृतः षण्मासगर्भ धिरजातीया जाते ॥ २ ॥ मातुलसंवर्धन कर्मकरगं विचारणा च' लोकेन । नास्ति तवान क्रिश्चिदपि तदा प्रवीति मातुळतं च ॥३॥मा शगु लोकस्य स्वं दुहितरस्तिनासा ज्येष्ठतरी । दास्यामि कुरु कर्म प्रकृतः प्राप्तब विवाहः॥४॥सा नेच्छति विषण्णो मातुलो पवीति द्वितीयां दास्यामि । सापि च तथैव नेति तृतीयेति नेति सापि॥५॥ निर्विणो नन्दिवर्धना. चार्याणा सकाशे निष्कान्तः जातः षष्ठ क्षपको गृहाति चाभिग्रहमिमं तु.॥
पृष्ठतच हस्ती, गति न
शकल्यासनं चलितं, शकेण देवमध्ये निष्पतिलेखितं दुष्पमार्जितं चतुर्भकी, भाद्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org