________________
137
भावश्यकहारिभद्रीया भाया थूलभद्दो बारसमं वरिसं गणियाए घरं पविठ्ठस्स, सो सद्दाविओ भणइ-चिंतेमि, सो भणइ-असोगवणियाए चिंतेहि, सो तत्थ अइयओ चिंतेइ-केरिसया भोगा रजवक्खित्ताणं !, पुणरवि णरयं जाइवं होहितित्ति, एते णामेरिसया भोगा तओ पंचमुट्ठियं लोयं काऊण कंबलरयणं छिंदित्ता रयहरणं करेत्ता रण्णो पासमागओ धम्मेण वड्डाहि एवं चिंतिय, राया भणइ-सुचिंतियं, निग्गओ, राया भणइ-पेच्छह कवडत्तणेण गणियाघरं पविसइ नवित्ति, आगासतलगओ पेच्छइ, जहा मतकडेवरस्स जणो अवसरइ मुहाणि य ठएइ, सो भगवं तहेव जाइ, राया भणइ-निविण्णकामभोगो भगवंति, सिरिओ ठविओ, सो संभूयविजयस्स पासे पथइओ, सिरियओवि किर भाइनेहेण कोसाए गणियाए घरं अल्लियइ, सा य अणुरत्ता थूलभहे अण्णं मणुस्सं नेच्छइ, तीसे कोसाए डहरिया भगिणी उवकोसा, तीए सह वररुई चिट्ठइ, सो सिरिओ तस्स छिद्दाणि मग्गइ, भाउज्जायाए मूले भणइ-एयरस निमित्तेण अम्हे पितिमरणं पत्ता, भाइविओगं च पत्ता, तुज्झ विओओ
भ्राता स्थूलभद्रः द्वादशं वर्ष गणिकागृहं प्रविष्टस्य, स शब्दितो भणति-चिन्तयामि, स भणति-अशोकवनिकायां चिन्तय, स तत्रातिगनश्चिन्तयति कीडशा भोगा राज्यव्याक्षिप्तानां ? पुनरपि नरकं यातव्यं भविष्यतीति, एते नामेटशा भोगास्ततः पञ्चमुष्टिकं लोचं करवा कम्बलरनं छिपवा रजोहरणं कृत्वा राज्ञः पार्श्वमागत्य धर्मेण वर्धस्वैवं चिन्तितं, राजा भणति-सुचिन्तितं, निर्गतो, राजा भणति-पश्यामि कपटेन गणिकागृहं प्रविशति नवेति, आकाशतलगतः प्रेक्षते, यथा मृतकलेवरात् जनोऽपसरति मुखानि च स्थगयति स भगवान् तथैव याति, राजा भणति-निर्विषणकामभोगो भगवानिति, श्रीयकः स्थापितः, प संभूतिविजयस्य पार्श्वे प्रवजितः, श्रीयकोऽपि किल मातृस्नेहेन कोशाया गृहसाश्रयति, सा चानुरक्ता स्थूलभद्रेऽन्यं मनुष्यं नेच्छति, तस्याः कोशाया लध्वी भगि न्युपकोशा, तया सह वररुचिस्तिष्ठति, स श्रीयकस्तस्य छिद्राणि मार्गयति, भ्रातृजायाया मूले भणति-एतस्स निमित्तेन अस्माकं पिता मरणं प्राप्तः, भ्रातृवियोगं च (वयं) प्राप्ताः, तब वियोगो जाओ, एयं सुरं पाएहि, तीए भगिणी भणिया-तुमं मत्तिया एस अमत्तओ जंवा तं वा भणिहिसि, एयपि पाएहि. सा पपाइया, सो नेच्छइ, अलाहि ममं तुमे, ताहे सो तीए अविओगं मग्गंतो चंदप्पभं सुरं पियइ, लोगो जाणाइ खीरंति, कोसाए सिरियस्स कहियं, राया सिरियं भणइ-एरिसो मम हिओ तव पियाऽऽसी, सिरिओ भणइ-सच्चं सामी!, एएण मत्तवालएण एयं अम्ह कर्य, राया भणइ-किं मज पियइ, पियइ, कहं, तो पेच्छइ, सोराउलंगओ, तेणुप्पलं भावियं मणस्सहत्थे दिणं, एयं वररुइस्स दिजाहि, इमाणि अण्णेसिं, सो अत्थाणीए पहाइओ, तं वररुइस्स दिन्नं, तेणस्सिघियं, भिंगारेण आगयं निच्छुढं, चाउबेजेण पायच्छित्तं से तत्तं तउयं पेज्जाविओ, मओ ।थूलभद्दसामीवि संभूयविजयाणं सगासे घोराकारं तवं करेइ, विहरतो पाडलिपुत्तमागओ, तिण्णि अणगारा अभिग्गहं गिण्हंति-एगो सीहगुहाए, तं पेच्छंतो सीहो उवसंतो, अण्णो सप्पवसहीए, सोवि दिट्ठीविसो उवसंतो, अण्णो कूवफलए, थूलभद्दो कोसाए घरं, सा
जातः, एनं सुरां पायय, तया भगिनी भणिता-वं मत्ता एषोऽमत्तो यद्वा तद्वा भणियसि, एनमपि पायय, साप्रपायिता, स नेच्छति, अलं मम त्वयं सदा स तस्या अवियोगं मृगयमाणश्चन्द्रप्रभा सुरां पिबति, लोको जानाति-क्षीरमिति, कोशया श्रीयकाय कथितं, राजा श्रीयकं भणति-ईदृशो मम हितस्तव पिताऽऽसीत्, श्रीयको भणति-सत्यं स्वामिन् ! एतेन पुनर्मद्यपायिना एतदस्माकं कृतं, राजा भणति-किं मद्यं पिबति ?, पिबति, कथं', तर्हि प्रेक्षध्वंस राजकुलं गतः, तेनोत्पलं भावितं मनुष्यहस्ते दत्तं, एतत् वररुचये दधाः, इमान्यन्येभ्यः, स आस्थाम्यां प्रधावितः, तत् पररुचये दत्तं, तेनाघ्रातं, कलशेनाग समुद्रीण, चातुर्वैयेन प्रायश्चित्ते स तप्तं वपुः पायितः, मृतः । स्थूलभद्रस्वाम्यपि संभूति विजयानां सकाशे घोराकार तपः करोति, विहरन् पाटलिपुत्रमागतः, प्रयोऽनगारा अभिग्रहं गृहन्ति-एकः सिंहगुहायो, तं प्रेक्षमाणः सिंह उपशान्तः, अन्यः सर्पवसतौ, सोऽपि दृष्टिविष अपशान्तः, अन्यः कूपफलके, स्थूलभद्रः कोशाया गृहे, सा. तुट्ठा परीसहपराजिओ आगओत्ति, भणइ-किं करेमि ?, उज्जाण घरे ठाणं देहि, दिण्णो, रत्तिं सवालंकारविहूसिया आगया, चाडुयं पकया, सो मंदरो इव निकंपो न सक्कए खोहेऊं, ताहे धर्म पडिसुणइ, साविया जाया, भणइ-जइ रायावसेणं अण्णेण समं वसेज्जा इयरहा बंभचारिणियावयं सा गिण्हइ, ताहे सीहगुहाओ आगओ चत्तारि मासे उववासं काऊण, आयरिएहि ईसित्ति अभुडिओ, भणियं-सागयं दुक्करकारगस्सत्ति , एवं सप्पइत्तो कूवफलइत्तोवि, थूलभद्दसामीवि तत्थेव गणियाघरे भिक्खं गेण्हइ, सोवि चउमासेसु पुण्णेसु आगओ, आयरिया संभमेण अब्भुठिया, भणियंसागयं ते अइदुक्कर २ कारगत्ति ?, ते भणंति तिण्णिवि-पेच्छह आयरिया रागं वहति अमच्चपुत्तोत्ति, बितियवरिसारते सीहगुहाखमओ गणियाघरं वच्चामि अभिग्गहं गेण्हइ, आयरिया उवउत्ता, वारिओ, अपडिसुणेतो गओ, वसही मग्गिया, दिना, सा सभावेणं उरालियसरीरा विभूसिया अविभूसियावि, धम्म सुणेइ, तीसे सरीरे सो अज्झोववन्नो, ओभासइ, सा
तुष्टा परीषहपराजित भागत इति, भणति-कि करोमि', उचाने गृहे स्थानं देहि, वत्तं, रात्रौ सर्वालङ्कारविभूषिता आगता, चाटु प्रकृसा, स मेरुरिव निष्पकम्पो न शक्यते क्षोभयितुं, तदा धर्म शृणोति, श्राविका जाता, भणति-यदि राजवशेनाम्येन समं वसामि इतरथा ब्रह्मचारिणीव्रतं सा गृहाति, तदा सिंहगुहाषा मागतश्चतुरो मासानुपवासं कृत्वा, आचार्यैरीषदिति अभ्युस्थितः, भणितं-स्वागतं दुष्करकारकस्येति', एवं सर्पविलसत्क: कूपफलकसकोऽपि, स्थूलमनोअप स्वामी तत्रैव गणिकागृहे भिक्षा गृहाति, सोऽपि चतुर्मास्यां पूर्णायामागतः, प्राचार्याः संभ्रमेणोस्थिताः, भणितं-स्वागतं सेऽतिदुष्करदुष्करकारकस्येति ,ते भणन्ति त्रयोऽपि-पश्यत भाचार्या रागं वहन्ति अमास्यपुत्र इति, द्वितीयवर्षाराने सिंहगुहाक्षपको गणिकागृहं प्रजामीति अभिग्रहं गृहाति, भाचार्या उपयुक्ताः, वारितोऽप्रतिशूपवन गतः, वसतिर्मार्गिता, दत्ता, सा स्वभावेनोवारशरीरा विभूषिता भविभूषितापि, धर्म शृणोति, तथा शरीरे सोऽभ्युपपना, याचते, सा
रितोऽप्रतियण्वन आचार्या रागापि चतुर्मास्या ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org