________________
236
आवश्यक हारिभद्रीया
विभासा, जति थ ताथे जे णमोकारइता पोरुसित्ता वा तेसिं विसज्जेज्जा जे गवा पारणइत्ता जे वा असहू विभासा, एवं गिलाणकज्जेसु अण्णतरे वा कारणे कुलगणसंघ कज्जादिविभासा, एवं जो भत्तपरिश्वागं करेति सागारकडमेतति । गतं साकारद्वारं, इदानीं निराकारद्वारं व्याचिख्यासुराह
aaraarरणमी महरगा नो करंति आगारं । कंतारवित्तिदुग्भिकखयाइ एवं निरागारं ।। १५७५ ।।
निश्चयेन यातं-अपगतं कारणं - प्रयोजनं यस्मिन्नसौ निर्यातकारणस्तस्मिन् साधौ महत्तराः - प्रयोजनविशेषास्तत्फलाभावान्न कुर्वन्त्याकारान् कार्याभावादित्यर्थः, क्व ? - कान्तारवृत्तौ दुर्भिक्षतायां च - दुर्भिक्षभावे चेति भावः, अत्र यत् क्रियते तदेवंभूतं प्रत्याख्यानं निराकारमिति गाथार्थः ॥ १५७५ ॥ भावत्थो पुण णिज्जातकारणस्स तस्स जधा णत्थि एत्थ किंचिवि विति ताहे महत्तरगादि आगारे ण करेति, अणाभोग सहसक्कारे करेज, किं निमित्तं ?, कडं वा अंगुलिं वा मुधे छुहेज अणाभोगेणं सहसा वा, तेण दो आगारा कज्जंति, तं कहिं होज्जा ?, कंतारे जथा सिणपल्लिमादीसु, कंतारेसु वित्तीण
१ विभाषा, यदि स्तोकं तदा ये नमस्कारसहितकाः पौरुषीया वा तेषां विसर्जयेत् ये न वा पारणवन्तो ये वाऽसहिष्णवः विभाषाः, एवं ग्लानकार्येषु अन्यतरस्मिन् कार्ये कुलगणसंघकार्यादितिभाषा, एवं यो भक्तपरित्यागं करोति साकारकृतमेतत् । २ भावार्थः पुनर्निर्यातकारणस्य तस्य यथा नास्ति अत्र काचिद्वृत्तिः तदा महसरादीनाकारान् न करोति, अनाभोगसहसाकारौ कुर्यात्, किंनिमित्तं १, काठं वाऽङ्गुलिं वा मुखे क्षिपेत् अनाभोगेन सहसा वा तेन द्वावाकारी कियेते, तत् क भवेत् ?, कान्तारे यथा शणपयादिषु, कान्तारेषु वृत्तिं न
लहति, पडिणीएण वा पडिसिद्धं होजा, दुब्भिक्खं वा वट्टर हिंडंतस्सवि ण लब्भति, अथवा जाणति जथा ण जीवामिति ताथे णिरागारं पच्चक्खाति । व्याख्यातमनाकारद्वारम् अधुना कृतपरिमाणद्वारमधिकृत्याहदतीहि उ कवलेहि व घरेहिं भिक्खाहिं अहव दव्वेहिं । जो भत्तपरिच्चायं करेइ परिमाणकडमेयं । १५७६ ।।
दत्तीभिर्वा कवलैर्वा गृहैर्भिक्षाभिरथवा द्रव्यैः - ओदनादिभिराहारायामितमानैर्यो भक्तपरित्यागं करोति 'परिमाणकडमेतं'ति कृतपरिमाणमेतदिति गाथासमासार्थः ॥ १५७६ ॥ अवेयवत्थो पुण दत्तीहिं अजं मए एगा दत्ती दो वा ३-४-५ दत्ती, किं वा दत्तीए परिमाणं?, वच्चगंवि ( सित्थगंपि) एकसिं छुन्भति एगा दत्ती, डोवलियंपि जतियाओ वारातो पष्फोडेति तावतियाओ ताओ दत्तीओ, एवं कवले एक्केण २ जाव बत्तीसं दोहि ऊणिया कवलेहिं, घरेहिं एगादिएहिं २ १ ४। भिक्खाओ गादियाओ २ ३ ४, दबं अमुगं ओदणे खज्जगविही वा आयंबिलं वा अमुगं वा कुसणं एवमादिविभासा । गतं कृतपरिमाण द्वारं, अधुना निरवशेषद्वारावयवार्थ अभिधातुकाम आह सव्वं असणं सव्वं पाणगं सव्वखज्जभुज्जविहं । वोसिरइ सव्वभावेण एवं भणियं निरवसेसं ॥। १५७७ ॥
ܝ
१ लभते प्रत्यनीकेन वा प्रतिषिद्धं भवेत्, दुर्भिक्षं वा वर्त्तते हिंडमानेनापि न लभ्यते, अथवा जानाति यथा न जीविष्यामीति तदा निराकारं प्रत्याख्याति । २ अवयवार्थः पुनर्दत्तिभिः अद्य मया एका दत्तिद्वे वा ३ ४ ५ दत्तयः, किं वा दत्तेः परिमाणं १, सिक्थकमध्येकशः क्षिपति एका दतिः दर्वीमपि यावतो वारान् प्रस्फोटयति तावत्यस्ता दत्तयः एवं कवले एकेन यावत् द्वात्रिंशता द्वाभ्यामूना कवलाभ्यां गृहैरेकादिर्भिः भिक्षा एकादिकाः २ ३ ४ व्यम मुकमोदनः खाद्यकविधिर्वा आचामाम्लं वा अमुकं वा हिदुलं एवमादि विभाषा ।
सर्वमशनं सर्वे वा पानकं सर्वखाद्यभोज्यं विविधं खाद्यप्रकारं भोज्यप्रकारं च व्युत्सृजति परित्यजति सर्वभावेन-सर्व• प्रकारेण भणितमेतन्निरवशेषं तीर्थकरगणधरैरिति गाथासमासार्थः ॥ १५७७ ॥ वित्धरत्थो पुण जो भोअणस्स सत्तरविधरस वोसिरति पाणगस्स अणेगविधस्स खंडपाणमादियस्स खाइमस्स अंबाइयस्स सादिमं अणेगविधं मधुमादि एतं सवं जाव वोसिरति एवं णिरवसेसं । गतं निरवशेषद्वारम् इदानीं सङ्केतद्वारविस्तरार्थप्रतिपादनायाहअंगुठीघर से उस्सासथिवुगजोइक्खे | भणियं सकेयमेयं धीरेहिं अनंतनाणीहिं ॥ १५७८ ॥
अङ्गुष्ठश्च मुष्टिश्चेत्यादिद्वन्द्वः अङ्गुष्ठमुष्टिमन्धिगृहस्वेदोच्छ्वासस्तिवुकज्योतिष्कान् तान् चिह्नं कृत्वा यत् क्रियते प्रत्याख्यानं तत् भणितम् उक्तं सङ्केतमेतत् कैः ? - धीरैः - अनन्तज्ञानिभिरिति गाथासमासार्थः ॥ १५७८ ॥ अवयवत्थो पुण तं नाम चिंधं, सह केतेन सङ्केतं, सचिह्नमित्यर्थः, 'साधू सावगो वा पुण्णेवि पच्चक्खाणे किंचि चिन्हं अभिहित, जाव एवं तावाधं ण जिमेमित्ति, ताणिमाणि चिह्नानि, अंगुट्टमुट्ठिगंठिघर से ऊसासथिबुगदीवताणि, तत्थ ताव सावगो 'पोसीपचखाइतो ताथे छेत्तं गतो, घरे वा ठितो ण ताव जेमेति, ताथे ण किर वट्टति अपच्चक्खाणस्स अच्छितुं तदा
१ विस्तरार्थः पुनर्यो भोजनं सप्तदशविधं व्युत्सृजति पानीयमनेकविधं खण्डापानीयादि खाद्यमानादि स्वाद्यमनेकविधं मध्वादि एतत् सर्व यात्र जति एतत् निरवशेषं । २ अवयवार्थः पुनः केलं नाम चिह्नं साधुः श्रावको वा पूर्णेऽपि प्रत्याख्याने किञ्चिचि अभिगृह्णाति यावदेवं तावदहं न जेमामि, तानीमानि चिह्नानि अङ्गुष्ठः मुष्टिर्यन्थिर्गृहं स्वेदविन्दुरुष्वासाः स्तिवुको दीपः, तत्र तावत् श्रावकः पौरुषी प्रत्याख्यानवान् तदा क्षेत्रं गतः गृहं वा स्थितः न ताव जेमति, तदा किल न वर्ततेऽप्रयाख्यानेन स्थातुं तदा
Jain Education International
For Private Personal Use Only
www.jainelibrary.org