________________
237 आवश्यकहारिभद्रीया अंगुट्ठचिंधं करेति, जाव ण मुयामि ताव न जेमेमित्ति, जाव वा गठिं ण मुयामि, जाव घरं ण पविसामि, जाव सेओ ण णस्सति जाव वा एवतिया उस्सासा पाणियमंचिताए वा जाव एत्तिया थिबुगा उस्साबिंदूथिबुगा वा, जाव एस दीवगो जलति ताव अहं ण भुंजामित्ति, न केवलं भत्ते अण्णेसुवि अभिग्गहविसेसेसु संकेतं भवति, एवं ताव सावयस्स, साधुस्सवि पुण्णे पच्चक्खाणे किं अपञ्चक्खाणी अच्छउ ? तम्हा तेणवि कातवं सङ्केतमिति । व्याख्यातं सङ्केतद्वारं, साम्प्रतमद्धाद्वारप्रतिपिपादयिषयाहअद्धा पचवाणं जं तं कालप्पमाणछेएणं । पुरिमट्ठपोरिसीए मुहत्तमासद्धमासोहि ॥१५७१ ॥ ___ अद्धा-काले प्रत्याख्यानं यत् कालप्रमाणच्छेदेन भवति, पुरिमार्द्ध पौरुषीभ्यां मुहूर्तमासार्द्धमासैरिति गाथासङ्ग्रेपार्थः ॥ १५७९ ॥ अवयवत्थो पुण अद्धा णाम कालो कालो जस्स परिमाणं तं कालेणावबद्धं कालियपश्चक्खाणं, तंजथाणमोकार पोरिसि पुरिमडएकासणग अद्धमासमासं, वशब्देन दोण्णि दिवसा मासा या जाव छम्मासित्ति पश्चक्खाणं, एतं अशापश्चक्खाणं । गतमद्धाप्रत्याख्यानं, इदानी उपसंहरन्नाह-[z० २१५००]
मचिलं करोति पावक मुखामि ताबा जेमामि पावडा प्राय नमुबामि पापद्वा न प्रविशामि पापा खेदो समायति पाया एतावन्त गङ्गासा। पानीयमधिकायां वा पाषदेतापाता तितुका अवश्यायविन्दपोपा पारवेषवीपको ज्वलतितापवईमभुजेमकेवल भक्तपेश्वपिभिप्रहविशेषेषु संकेतं भवति, एवं तावत् श्रावकरप, साधोरपि पूणे प्रत्याख्याने किमप्रत्याश्यानी तिष्ठतु तस्मात् तेनापि कर्तव्य संकेत मिति । भवपनार्थः पुनः महानाम काला, कालो यस्य परिमाणं तत् कालेनायबई कालिकं प्रत्याण्यान, तयथा-नमस्कारसहितं पौरुषी पूर्वाधंकाशनार्धमासमासानि चशब्देनदी विवसौ मासौ का यावत् षण्मासाः इति प्रत्याख्यानं, एतबद्धाप्रत्याख्यानं / भणियं दसविहमेयं पञ्चक्खाणं गुरूवएसेणं । कयपञ्चक्खाणविहिं इसो घुछ समासेणं ॥ १५८० ॥ आह जह जीवघाए पञ्चक्खाए न कारए अन्नं । भंगभयाऽसणदाणे धुव कारवणे य नणु दोसे ॥ १५८१ ॥ नो कयपच्चकवाणो, आयरियाईण दिज असणाई । न य विरईपालणाओ बेयाषचं पहाणयरं ॥१५८२ ॥ नोतिबितिविहेणं पञ्चवह अन्नदाणकारवणं । सुद्धस्स तओ मुणिणो न होइ तम्भंगहेउसि ॥१५८३ ॥ सयमेषणुपालणियं दाणुवएसो य नेह पडिसिद्धो । ता दिज उवइसिज व जहा समाहीइ अन्नेसि ॥१५०४॥ कयपञ्चक्खाणोऽवि य आयरियगिलाणयालवुड्डाणं । दिज्जासणाइ संते लाभे कयवीरियायारो ॥ १५८५ ॥
भणितं दशविधमेतत् प्रत्याख्यानं गुरूपदेशेन, कृतं प्रत्याख्यानं येन स तथाविधस्तस्य विधिस्तं 'अतः' ऊर्ध्व वक्ष्ये 'समासेन' सङ्केपेणेति गाथार्थः ॥ १५८० ॥ प्रत्याख्यानाधिकार एवाह परः, किमाह ?-यथा जीवघाते-प्राणातिपाते प्रत्याख्याते सत्यसौ प्रत्याख्याता न कारयत्यन्यमिति-न कारयति जीवघातं अन्यमाणिनमिति, कुतः ?-भङ्गभयात्प्रत्याख्यानभङ्गभयादित्यर्थ भावार्थः-अश्यत इत्यशनम्-ओदनादि तस्य दानम्-अशनदानं तस्मिन्नशनदाने,अशनशब्दः पानाद्युपलक्षणार्थः, ततश्चैतदुक्तं भवति-कृतप्रत्याख्यानस्य सतः अन्यस्मै अशनादिंदाने ध्रुवं कारणमिति-अवश्यं भुजिक्रियाकारणं, अशनादिलाभे सति भोक्तुर्भुजिक्रियासद्भावात् , ततः किमिति चेत्, ननु दोषः-प्रत्याख्यानभङ्गदोष इति गाथार्थः। ॥ १५८१॥ अतः-'नो कयपच्चक्खाणो आयरियाईण दिज असणाई' यतश्चैवमतः न कृतप्रत्याख्यानः पुमानाचार्यादिभ्य आदिशब्दादुपाध्यायतपस्विशैक्षकग्लानवृद्धादिपरिग्रहः दद्यात् , किम् ? -अशनादि, स्यादेतद्-ददतो वैयावृत्यलाभ इत्यत आह-न च विरतिपालनाद् वैय्यावृत्यं प्रधानतरमतः सत्यपि च लाभे किं तेनेति गाथार्थः ॥ १५८२ ॥ एवं विनेयजनहिताय पराभिप्रायमाशङ्कय गुरुराह-न 'त्रिविधं' करणकारणानुमतिभेदभिन्नं 'त्रिविधेन' मनोवाकाययोगत्रयेण 'प्रत्याख्याति' प्रत्याचष्टे प्रक्रान्तमशनादि अतोऽनभ्युपगतोपालम्भश्चोदकमते, यतश्चैवम् अन्यस्मै दानमशनादेरिति गम्यते, तेन हेतुभूतेन कारणं भुजिक्रियागोचरमन्यदानकरणं तच्छुद्धस्य-आशंसादिदोषरहितस्य ततःतस्मात् मुनेः-साधोः न भवति तद्भङ्गहेतुः-प्रक्रान्तप्रत्याख्यानभङ्गहेतुः, तथाऽनभ्युपगमादिति गाथार्थः ॥१५८३॥किंचस्वयमेव-आत्मनैवानुपालनीय प्रत्याख्यानमुक्तं नियुक्तिकारेण, दानोपदेशौ च नेह प्रतिषिद्धौ, तत्रात्मनाऽऽनीय वितरणं दानं दानश्राद्धकादिकुलाख्यानं तूपदेश इति, यस्माद् एवं तस्माद् दद्यादुपदिशेद्वा, यथासमाधिना वा यथासामर्थेन 'अन्येभ्यो बालादिभ्य इति गाथार्थः ॥ १५८४ ॥अमुमेवार्थ स्पृष्टयन्नाह 'कय'इत्यादि, निगदसिद्धा, एत्थ पुण सामायारी-सयं अ - जंतोवि साधूणं आणेत्ता भत्तपाणं देजा, संतं वीरियंण निगूहितवं अप्पणो, संते वीरिए अण्णो णाऽऽणावेयवो, जथा अण्णो अमुगस्स आणेदु दिति, तम्हा अप्पणो संते वीरिए आयरियगिलाणवालवुड्डपाहुणगादीण गच्छस्स वा संणायकुलेहिंतो वा असणातएहिं वा लद्धिसंपुण्णो आणेत्ता देज वा दवावेज वा परिचिएसुवा संखडीए वा दवावेज, दाणेत्तिगतं, उवदिसेज
अत्र पुनः सामाचारी-स्वयमभुजानोऽपि साधूभ्य भानीय भक्तपाने दद्यात् सद्वीर्य न निगृहितव्यं मारमनः, सति वीर्येऽन्यो नाऽऽज्ञापयितव्यः यथाऽन्योऽमुकमै आनीय ददातु, तस्मात् भारमनः सति वीर्ये भाचार्यग्लानवालवृद्धप्राघूर्णकादिभ्यो गच्छाय वा सज्ञातीयकुलेभ्यो वाऽसज्ञातीयेभ्यो पा लन्धिसंपूर्ण भानीय दद्यात् वापयेद्वा, परिचितेभ्यो वा सङ्खड्या वा दापयेत् , दानमिति गतं, उपदिशेद्वा
For Private Personal Use Only
Jain Education International
www.jainelibrary.org