________________
143
आवश्यकहारिभद्रीया एएहिं अहं लहुईकओ, ताहे भणइ-अस्थि पुत्तो तुम्भं अण्णोवि, कहिं ?, सुरिंददत्तो नाम कुमारो, तं सोवि ता विण्णा. सउ मे, ताहे तं राया पुच्छइ-कओ मम एस पुत्तो ?, ताहे ताणि सिहाणि रहस्साणि, ताहे राया तुह्रो भणइ-सेयं तव पुत्ता ! एए अट्ट चक्के भेत्तूण रजसोक्खं निवुत्तिदारियं पावित्तए, ताहे सो कुमारो ठाणं आलीढं ठाइऊण गिण्हइ धणू, लक्खाभिमुहं सरं संधेइ, ताणि चेडरूवाणि ते य कुमारा सबओ रोडंति, अण्णे य दोणि पुरिसा असिव्यग्रहस्ती, ताहे सो पणामं रण्णो उवज्झायरस य करेइ, सोवि से उवज्झाओ भयं दावेइ-एए दोगिण पुरिसा जइ फिडिमि सीसं ते फिट्ट (हिस्संति) तेसिं दोण्हवि पुरिसाण ते य चत्तारि ते य बावीसं अगणतो ताण अढण्हं रहचकाणं छिदं जाणिऊण एगंमि छिड्डे नाऊण अप्फिडियाए दिहीए तंमि लक्खे तेणं अण्णमि य मणं अकुणमाणेण मा धीतीगा अञ्छिमि विद्धा, तत्थ उकुटिसीहनायसाहुक्कारो दिण्णो, एसा दबतितिक्खा, एसा चेव विभासा भावे, उवसंहारो जहा कुमारो तहा साहू जहा ते चत्तारि तहा
एतैरहं लघूकृतः, तदा भणति-अस्ति पुत्रो युष्माकमन्योऽपि, क?, सुरेन्द्रदत्तो नाम कुमारस, तत् सोऽपि तावत् परीक्ष्यता मम, तदा तं राजा पृच्छतिकुलो मम पुत्र एषः, तदा तानि शिष्टानि रहस्यानि, तदा राजा तुष्टो भणति-श्रेयस्तव पुत्र । एतानि अष्ट चाणि भिवा राज्यसौख्यं निर्वृति दारिको च प्राप्तुं, तवा स कुमारः स्थानमालीढं स्थित्वा गृह्णाति धनुः, लक्ष्याभिमुखं शरं संदधाति, ते चेटास्ते च कुमाराः सर्वतो बोलं कुर्वन्ति, अन्यौ च द्वौ पुरुषौ, तदा स प्रणामं राश उपाध्यायस्य च करोति, सोऽपि तस्योपाध्यायो भयं दर्शयति-पतौ द्वौ पुरुपौ यदि स्खलसि शीर्ष ते पातयिष्यतः, तो वावपि पुरुषौ तांश्च चतुरस्तांत्र द्वाविंशति भगणयन् तेगामष्टानां रथचक्राणां छिवं ज्ञात्वैकस्मिभिछद्रे ज्ञात्वाऽपतितया दृट्वा तस्मालक्ष्यात् भन्यस्मिन् मनोऽकुर्वता तेन सा पुसलिकाऽविण विद्धा, तत्रोरकृष्टिसिंहनादपुरस्साधुकारो दत्तः, एषा व्यतितिक्षा, एपैव विभाषा भावे, उपसंहारो यथा कुमारस्तथा साधुः यथा ते चत्वारस्तथा चत्तारि कसाया जहा ते वावीसं कुमारा तहा बावीस परीसहा जहा ते दो मणूसा तहा रागद्दोसा जहा धितिगा विधेयवा तहा आराहणा जहा निवृत्तीदारिया तहा सिद्धी । तितिक्खत्ति गयं ९, इयाणिं अज्जवत्ति, अजवं नाम उजुयत्तणं, तत्थुदाहरणगाहा
चंपाए कोसियजो अंगरिसी रुद्दए य आणत्ते । पंथग जोइजसाविय अभक्खाणे य संबोही ॥१२९३॥
इमीए वक्खाणं-चंपाए कोसिअजो नाम उवज्झाओ, तस्स दो सीसा-अंगरिसी रुद्दओ य, अंगओ भइओ, तेण से अंगरिसी नाम कयं, रुद्दओ सो गंठिछेदओ, ते दोवि तेण उवज्झाएण दारुगाणं पट्टविया, अंगरिसी अडवीओ भारं गहाय पडिएति, रुद्दओ दिवसे रमित्ता वियाले संभरियं ताहे पहाविओ अडवि, तं च पेच्छइ दारुगभारपण एन्तर्ग, चिंतेइ य-निच्छूढोमि उपज्झाएणंति, इओ य जोइजसा नाम वच्छवाली पुत्तस्स पंथगस्स भत्तं नेऊण दारुगभारएण एइ, रुद्दएण सा एगाए खड्डाए मारिया, तं दारुगभारं गहाय अण्णण मग्गेण पुरओ आगओ उवज्झायस्स हत्थे
१ चस्वारः कपाया यथा ते द्वाविंशतिः कुमारास्तथा द्वाविंशतिः परीपहा यथा तौ द्वौ पुरुषो तया रागद्वेषौ यथा पुत्तलिका वेण्या तथाऽऽराधना गया नितिदारिका तथा सिद्धिः। तितिक्षेति गतं, इदानीमार्जवमिति, भार्जवं नाम जुरवं, तत्रोदाहरणगाथा, अस्या व्याख्यानं-चम्पायर्या कौशिकार्यों नामोपाध्यायः, तस्य वी शिष्यो-महर्षिः रुद्रश्न, अङ्गको भद्रकस्रोन तस्याङ्गार्षिः नाम कृतं, रुद्रः स प्रन्थिरछेदकः, तौ द्वावपि तेनोपाध्यायेन दारुकेभ्यः प्रस्थापितो, अङ्गर्षिरटवीतो भारं गृहीत्वा प्रत्येति, रुद्रको दिवसे रमवा विकाले स्मृतं यदा तदा प्रधावितोऽटवीं, तं च प्रेक्षते दारुकभारेणायान्तं, चिन्तयति च निष्काशिसोऽसि उपाध्यायेनेति, इतश्च ज्योतिर्यशा नामवरसपालिका पुत्रस्य पन्धकस्य भक्तं नीत्वा दारुकभारकेणायाति, सा रुद्र केणैकस्यां गायां मारिता, तं दारुकभारं गृहीत्वाऽन्येन मार्गेण पुरत आगत उपाध्यायस्य हस्ते धुणमाणो कहेइ-जहा णेण तुज्झ सुंदरसीसेण जोइजसा मारिया, रमणविभासा, सो आगओ, धाडिओवणसंडे चिंतेइ-सुहज्झवसाणेण जाती सरिया संजमो केवलनाणं देवा महिमं करेंति, देवेहिं कहियं, जहा एएण अब्भक्खाणं दिन्नं, रुगोलोगेण हीलिज्जइ, सो चिंतेइ-सच्चं मए अब्भक्खाणं दिन्नं, सो चिंतेंतो संबुद्धो पत्तेयबुद्धो, इयरो बंभणो बंभणी य दोवि पवइयाणि, उप्पण्णणाणाणि सिद्धाणि चत्तारिवि, एवं काय वा न काय वेति १० । अजवत्ति गयं, इयार्ण सुइत्ति, नाम सञ्च, सच्चं च संजमो, सो चेव सोयं, सत्यं प्रति योगाः सङ्गहीता भवन्ति, तत्रोदाहरणगाथासोरिअ सुरंपरेवि अ सिट्टी अधणंजए सुभदा य । वीरे अधम्मघोसे धम्मजसेऽसोगपुच्छा य ॥ १२९४ ॥
सोरियपुरं णयरं, तत्र सुरवरो जक्खो, तत्थ सेट्ठी धणंजओ नाम, तस्स भज्जासुभद्दा, तेहिं सुरवरो नमंसिओ, पुत्तकामहि उवाइयं सुरवरस्स कयं-जह प्रत्तो जाय तो महिससएणं जणं करेमि, ताणं संपत्ती जाया, ताणि संबुज्झहिन्ति सामी समोसढो, सेट्ठी निग्गओ, संबुद्धो, अणुषयाणि गिण्हामित्ति जइ जक्खो अणुजाणइ, सोवि जक्खो उवसामिओ,
। ददत् कथयति-यथाऽनेन तव सुन्दरशिष्येण ज्योतिर्यशा मारिता, रमणविभाषा, स भागतः, निर्धाटितो वनपण्टे चिन्तयति-शुभाध्यवसानेन जातिः स्मृता संयमः केवलज्ञानं महिमामं देवाः कुर्वन्ति, देवैः कथितं यथतेनाम्याख्यानं दत्त, रुडको लोकेन हील्यते, स चिन्तयति-सत्यं मयाऽभ्यारूपानं पतं, स चिन्तयन् संबुद्धः प्रत्येकबुदः, इसरो पाहाणो माझणीच वे अपि प्रनजिते, सत्पत्रज्ञानाचत्वारोऽपि सिद्धाः । एवं कर्तव्यं वा न कर्तव्यं वेति । भावमिति गतं, इदानीं शुचिरिति, शुचिर्नाम सस्य, सत्यं च संयमः स एव शौचं, शौर्यपुरं नगरं, तत्र मुरबरो यक्षः, तत्र श्रेष्ठी धनञ्जयो नाम, तस्य भार्या सुभद्रा, साम्पा सुरवसे नमस्कृतः, पुत्रकामाभ्यामुपयाचितं सुरवरस्य कृतं-यदि पुत्रो भविष्यति तर्हि महिषशतेन यज्ञं करिष्यामि, तयोः संपत्तिांता, ताकि संमोत्स्यन्ते इति स्वामी समवस्तः, श्रेष्ठी निर्गतः, संखुवः भनुनतानि गृहामीति यदि यक्षोऽनुजानीते, सोऽपि यक्ष पशान्तः.
लोऽस्मि उपाध्यायेनेति इवा प्रत्येति, रुबको दिवसे रन्कोच तस्यार्षिः नाम कृतं, कन्दः सोदाहरणगाथा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org