________________
201
आवश्यकहारिभद्रीया
सामाइयपुवयं पडिक्कमंति, तओ वंदणापुत्रयं खार्मेति, वंदणं काऊणं तओ सामाइयपुवर्यं काउस्सग्गं करेंति, तत्थ चिंतयंति - कम्मिय निउत्ता वयं गुरूहिं ?, तो तारिसयं तवं पवज्जामो जारिसेण तस्स हाणि न भवति, तओ चिंतेतिछम्मासखमणं करेमो ?, न सकेमो, एगदिवसेण ऊणं १, तहवि न सकेमो, एवं जाव पंच मासा, तओ चत्तारि तओ तिन्नि तओ दोन्नि, ततो एक्कं ततो अद्धमासं चउत्थं आयंविलं एगठाणयं पुरिमहुं निधिगइयं, नमोकारसहियं वत्ति, उक्तं च'चरिमे किं तवं का'ति, चरिमे काउस्सग्गे छम्मासमेगूण ( दिणादि ) हाणी जाब पोरिसि नमो वा, एवं जं समत्था काउं तमसढभावा हिअए करेंति, पच्छा वंदित्ता गुरुसक्खयं पवजंति, सधे य नमोकारइत्तगा समगं उट्ठेति वोसिरावेनि निसीयंति य, एवं पोरिसिमादिसु विभासा, तओ तिण्णि थुई जहा पुत्रं, नवरमप्पसद्दगं देति जहा घरकोइलादी सत्ता उट्ठेति, तदेवे वदति, तओ बहुवेलं संदिसावेंति, ततो रयहरणं पडिलेहंति, ततो उवधिं संदिसावेति पडिलेहंति य,
१ सामायिकपूर्वकं प्रतिक्राभ्यन्ति, ततो वन्दनकपूर्वकं क्षमयन्ति, वन्दनं कृत्वा ततः सामायिकपूर्वकं कायोत्सर्गं कुर्वन्ति, तत्र चिन्तयन्ति कमिि युक्ताश्च वयं गुरुभिः ततस्तादृशं तपः प्रपद्यामहे यादृशेन तस्य हानिनं भवति, ततश्चिन्तयन्ति षण्मासक्षपणं कुर्मः १ न शक्नुमः, एकदिवसेनोनं ?, तथापि न शत्रुमः, एवं यावत् पञ्च मासाः, ततश्चतुरः, ततखीन् ततो द्वौ तत एकं ततोऽर्द्धमासं चतुर्थभक्तमाचामाम्लं एकस्थानकं पूर्वार्धं निर्विकृतिकं नमस्कारसहितं वेति, चरमे कायोत्सर्गे षण्मासा एकदिनादिहानिर्यावत् पौरुपी नमस्कारसहितं वा, एवं यत् समर्थाः कर्त्तुं तदशठभावा हृदि कुर्वन्ति, पश्चात् वन्दित्वा गुरुसाक्षिकं प्रतिपद्यन्ते, सर्वे च नमस्कारसहिते पारकाः समकमुत्तिष्ठन्ति व्युत्सृजन्ति निषीदन्ति च एवं पौरुष्यादिषु विभाषा, ततस्तिस्रः स्तुतीर्यथा पूर्व, नवरमरूपशब्दं ददति यथा गृहकोकिलाथाः सच्वा नोत्तिष्ठन्ति, ततो देवान् वन्दन्ते, ततो बहुवेलं संदिशन्ति, ततो रजोहरणं प्रतिलिखन्ति तत उपार्धे संदिशन्ति प्रतिलिखन्ति च ओ वसहिं पडिलेहिय कालं निवेदेति, अण्णे य भांति - थुइसमणंतरं कालं निवेएंति, एवं तु पडिकमणकालं तुति जहा पडिकमंताणं थुइअवसाणे चेव पडिलेहणवेला भवति, गयं राइयं, इयाणिं पाक्खियं, तत्थिमा विही - जाहे देवसियं पडिकंता भवंति निवट्टगपडिक्कमणेणं ताहे गुरू निविसंति, तओ साहू वंदित्ता भांति
इच्छामि खमासमणो ! उवट्ठिओमि अग्भितरपक्खियं खामेडं, पन्नरसहं दिवसाणं पन्नरसहं राई जं किंचि अपत्तियं परपत्तियं भन्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जं किंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुम्भे जाणह अहं न याणामि तस्स मिच्छामि दुक्कडं (सूत्रं )
इदं च निगदसिद्धमेव, नवरमन्तरभाषा - आचार्यस्य भाषमाणस्यान्तरे भाषते, उपरिभाषा तूत्तरकालं तदेव किलाधिकं भाषते, अत्राचार्यो यदभिधत्ते तत् प्रतिपादयन्नाह - ' अहमवि खामेमि' गाहा व्याख्या - अहमवि खामेमि तुभेत्ति
१ ततो वसतिं प्रतिलिख्य कालं निवेदयन्ति, अन्ये च भणन्ति-स्तुतिसमनन्तरं कालं निवेदयन्ति एवं तु प्रतिक्रमणकालं तोलयन्ति यथा प्रतिक्राम्यतां स्तुत्यवसान एव प्रतिलेखनावेला भवति । गतं रात्रिकं, इदानीं पाक्षिकं तत्रायं विधिः यदा दैवसिकं प्रतिक्रान्ता भवन्ति निर्वर्त्तितप्रतिक्रमणेन तदा गुरवो निषीदन्ति ततः साधवो वन्दित्वा भणन्ति । अहमपि क्षमयामि युष्मान् इति भणितं भवति, एवं जघन्येन त्रय उत्कृष्टतः सर्वे.
भणियं होति, एवं जहण्णेणं तिण्णि उक्कोसेणं सबे खामिजंति, पच्छा गुरू उट्ठेऊणं जहाराइणियाए उद्धहिओ चेव खामेति, इयरेवि जहाराइणियाए सबेवि अत्रणउत्तमंगा भणंति - देवसियं पडिक्कतं पक्खियं खामेमो पण्णरसहं दिवसाणमित्यादि, एवं सेगाव जहाराइणियाए खामेति, पच्छा वंदित्ता भणति - देवसियं पडिक्कतं पक्खियं पडिक्कमावेह, तओ गुरू गुरुसंदिट्ठो वा पक्खियपडिक्कमणं कढति, सेसगा जहासत्तिं काउस्सग्गादिसंठिया धम्मज्झाणोवगया सुर्णेति, कड्डिए मुलुत्तरगुणे जं खंडित पायच्छित्तनिमित्तं तिष्णि ऊसाससयाणि काउस्सग्गं करेंति, बारसउज्जोय करेत्ति भणियं होति, पारिए उज्जोय करे थुई कहुंति, पच्छा उवविट्ठा मुहणंतगं पडिलेहित्ता वंदति पच्छा रायाण पूसमाणवा अतिक्कंते मंगलिज्जे कज्जे बहुमन्नंति, सत्तुपरकमेण अखंडियनियबलस्स सोभणो कालो गओ अण्णोऽवि एवं चेव उवडिओ, एवं पक्खियविणओवयारं खार्मेति बितियखामणासुत्तेणं, तच्चेदं
१ क्षाम्यन्ते, पश्चात् गुरुरुत्थाय यथाशत्रिकमूर्द्धस्थित एव क्षमयति, इतरेऽपि यथारात्रिकं सर्वेऽप्यवनतोत्तमाङ्गा भणन्ति देवसिकं प्रतिक्रान्तं पाक्षिकं क्षमयामः पञ्चदशसु दिवसेषु, एवं शेषा अपि यथारात्रिकं क्षमयन्ति, पश्चाद् वन्दित्वा भणन्ति - देवसिकं प्रतिक्रान्तं पाक्षिकं प्रतिक्रामयत, ततो गुरुगुरुसंदिष्टो वा पाक्षिकप्रतिक्रमणं कथयति, शेषा यथाशक्ति कायोत्सर्गादिसंस्थिता धर्मध्यानोपगताः शृण्वन्ति, कथिते मूलोत्तरगुणेषु यत् खण्डितं तस्य प्रायश्चित्तनिमित्तं श्रीण्युच्छ्वासशतानि कायोत्सर्ग कुर्वन्ति, द्वादशोद्योतकरानिति भणितं भवति, पारिते उद्योतकरे स्तुतिं कथयन्ति, पश्चादुपविष्टा मुखानन्तकं प्रति बन्दन्ते, पश्चात् राजानं पुष्पमाणवा अतिक्रान्ते माङ्गलिके कार्ये बहुमन्यन्ते - शत्रुपराक्रमणेनाखण्डित निजबलस्य शोभनः कालो गतः एवमेवाम्योऽपि प्रस्थितः, एवं पाक्षिकविनयोपचारं क्षमयन्ति द्वितीयक्षामणासूत्रेण,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org