________________
246 आवश्यकहारिभद्रीया अहमभत्तियस्स सोलस भंगा, एवं आयंबिलियस्स निवितियस्स सोलस भंगा, णवरं आयंविलियस्म दातवं, एवं आर्यबिलियरस एक्कासणियरस सोलस भंगा, एवं आयंबिलियस्स एगट्ठाणियस्स सोलस भंगा, एवमेते आयंविलियउक्खेवगमंजोगेस सबग्गेण छण्णवति आवलियाभंगा भवन्ति, आयंबिल उक्खेवो गतो, एगो चउत्थभत्तितो एगो छ?भत्तितो. पवि सोलस. नवरं छहभत्तियस्स दातवं, एवं चउत्थभत्तियस्स सोलस भंगा, एगो एक्कामणितो एगो एगट्टाणिओ एगहाणियम्स दातवं. एगो एक्कासणितो एगो णिधीतिओ, एक्कासणियस्स दातवं, एत्थवि मोलस, एगो एगट्टाणिओ एगो णिवीतिओ एगट्ठाणियस्स दातवं, एत्थवि सोलसत्ति गाथार्थः ॥ १६१० ॥ तं पुण पारिद्वावणितं जहाविधीए गहितं विधिभुत्तसेसं च तो तेसिं दिजइ, तत्र
बिगहियं विहिभत्तं उव्वरियं भवे असणमाई। तं गुरुणाणुनायं कप्पड आयषिलाडेणं ॥ १३११॥ (विहिगहि अंविहिभुत्त)तह गुरुहिं (जं भवे)अणुन्नायं। ताहे वंदणपुव्वं भुंजह से संदिसावे(पाठान्तरम् )॥१६११॥
काटमभक्तिकयोः पोडश भङ्गाः, एवमाचामाम्ल निर्विकृतिकयोः षोडश भङ्गाः, नवरमाचामाम्लकाय दातव्यं, एवमाचामाम्ल काशनयोः पोडश भंगा, एवमाचामाम्लैकस्थानकयोः षोडश भङ्गाः, एवमेते आचामाम्लोरक्षेपकसंयोगेन सर्वाग्रेण षण्णवतिरावलिकाभङ्गा भवन्ति, भाचामाम्लोरक्षेपो गतः, एकचतु
भक्तिक एकः षष्ठभक्तिकः, भवापि षोडश, नवरं पष्ठभक्तिकाय दातव्यं, एवं चतुर्थभक्तिकस्य षोडश भङ्गाः, एक एकाशनिक एक एकस्थानिकः एकस्थानिकाय दातव्यं, एक एकाशनिक एको निर्विकृतिक एकाशनिकाय दातव्यं, अत्रापि पोडश, एक एकस्थानिक एको निर्विकृतिकः एकस्थानिकाय दातव्यं, अत्रापि पोहा भारः। तत् पुनः पारिष्ठापनिक यथाविधि गृहीतं विधिभुकशेपं च तदा तेभ्यो दीयते । - 'विहिंगहियं विहितं' गाहा व्याख्या-विधिगहितं णाम अलुद्धेण उग्गमितं, पच्छा मंडलीए कडपदरगसीहखइदेण वा विधीए भुत्तं, एवंविधं पारिद्वावणियं, जाहे गुरू भणति-अज्जो इमं पारिद्वावणिय इच्छाकारेण भुञ्जाहित्ति, ताहे से कप्पति वंदणं दाउं संदिसावेत्ति भोत्तुं, एत्थ चउभंगविभासाचउरो य हुंति भंगा पढमे भंगंमि होइ आवलिया । इत्तो अ तइयभंगो आवलिया होइ नायव्वा ॥१६१२॥
'चउरो य होंति भंगा' गाहा व्याख्या-विधिगहितं विधिभुक्तं विधिगहितं अविधिभुक्तं अविधिगहीतं विहिभुत्तं अविधिगहित अविधिभुक्तं, तत्थ पढमभंगो, साधू भिक्खं हिंडति, तेण य अलुद्धेण बाहिं संजोअणदोसे विप्पजढेण ओहारितं भत्तपाणं पच्छा मंडलीए पतरगच्छेदातिसुविधीए समुदिहं, एवंविधं पुषवणियाण आवलियाणं कप्पते समुद्दिसिउं, इदाणिं वितियभंगो तधेव विहीगहितं भुत्तं पुण कागसियालादिदोसदुई, एवं अविधिए भुतं, एत्थ जति उपरति तं
विधिगृहीतं नामालुब्धेनोद्गमित, पश्चात् मण्डल्यां कटप्रतरकसिंहखादितेन विधिना भुक्तं एवंविधं पारिष्ठापनिकं, यदा गुरुर्भणति-मार्य ! इदं पारि. छापनिकं इच्छाकारेण भुश्वेति, तदास कल्पते वन्दनं दत्वा संदिशेति भोक्तुं अन्न चत्वारो भङ्गाः, विभाषा, विधिगृहीतं विधिभुक्तं विधिगृहीतमविधिमुक्तं अविधिगृहीतं विधिभुक्तं भविधिगृहीतमविधिभुक्तं, तत्र प्रथमो भङ्गः, साधुर्भिक्षां हिण्डते, तेन चालुब्धेन बहिः संयोजनादोषविग्रहीनेनावहृतं भक्तपानं पश्चात् मण्डल्या प्रतरकच्छेदादिसुविधिना समुद्दिष्ट, एवंविधं पूर्ववर्णितानामावलिकानां कल्पते समुद्देष्टु, इदानी द्वितीयभङ्गः तथैव विधिगृहीतं भुकं पुनः काकशूगालादिदोषदुष्टं, एवमविधिना भुक्तं, अत्र यदुन्दरति तत् छड्डिजति, ण कप्पति, छद्दिमादीदोसा तम्मि, एरिसं जो देति जो य भुंजति दोण्हवि विवेगो कीरति, अपुणकारए वा उवहिताणं पंचकल्लाणयं दिजति, इदाणिं तइयभंगो, तत्थ अविधिगहितं-चीसुं वीसु उक्कोसगाणि दवाणि भायणि पच्छा कच्छपुडगंपिव पडिसुद्धे विरेएति, एतेसि भोत्तवंति आगतो, पच्छा मंडलिगराइणिएण समरसं कातुं मंडलिए विधीए समुद्दिडं, एवंविधे जं उपरितं तं पारिडावणियागारं आवलियाणं विधिभुत्तंतिकाऊ कप्पति, चउत्थभंगो आवलियाण ण कप्पेति भुत्तुं, ते चेव पुषभणिता दोसा, एवमेतं भावपञ्चक्खाणं भणितमिति गाथार्थः ॥१६१२॥ व्याख्यातं मूलगायोपन्यस्तं प्रत्याख्यानमधुना प्रत्याख्यातोच्यते, तथा चाह
पचक्खाएण कया पञ्चकग्वातिएवि सूआए (उ)। उभयमवि जाणगेअर चउभंगे गोणिदिलुतो ॥ १६१३ ॥ 'पच्चक्खाएण' गाहा व्याख्या-प्रत्याख्याता-गुरुस्तेन प्रत्याख्यात्रा कृता प्रत्याख्यापयितर्यपि शिष्ये सूचा-उल्लिझना, न हि प्रत्याख्यानं प्रायो गुरुशिष्यावन्तरेण भवति, अण्णे तु-'पच्चक्खाणेण कय'त्ति पठन्ति, तत् पुनरयुक्त, प्रत्या
। त्यज्यते, न कल्पते, छादयो दोपास्तस्मिन् , ईशं यो ददाति यश्च मुक्त द्वयोरपि विवेकः क्रियते, अपुनःकरणतया वोस्थितयोः पनकल्याणक दीयते, इदानीं तृतीयभङ्गः, तत्राविधिगृहीतं-विष्वग विष्वग् उस्कृष्टानि दम्याणि भाजने पश्चारकक्षापुटमिव प्रतिशुद्ध विरेचयति, एतानि भोक्तव्यानि इत्यागतः, पश्चात् माणलिकरानिकेन समरसं कृत्वा मण्डल्या विधिना समुद्दिष्टं, एवंविधे यदुद्धरति तत् पारिष्ठापनिकाकारमावलिकाना विधिभुक्तमितिकृस्वा कल्पते, चतुर्थो भङ्ग भावलिकाना न कल्पते मोक्तुं, त एष पूर्वभणिता दोषाः, एवमेतत् भावप्रत्याख्यान भणितम्
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org