________________
245
आवश्यक हारिभद्रया
'पंचैव य खीराई' गाहा 'मधुपोग्गल 'त्ति गाथा, इदं विकृतिस्वरूपप्रतिपादकं गाथाद्वयं गतार्थमेत्र, अधुना एतदाकारा व्याख्यायन्ते तत्थ अणाभोग सहसकारा तहेव, लेवालेवो पुण जधा आयंबिले तहेच दट्ठयो, गिहत्थसंसठो बहुवत्तोत्ति गाहाहिं भण्णति, ताओ पुण इमातो
खीरदहीविगडाणं चत्तारि उ अंगुलाई संसङ्कं । फाणियतिलघयाणं अंगुलमेगं तु संसद्धं ॥ १२०८ ॥ महुपुग्गलरयाणं अडंगुलयं तु होइ संसङ्कं । गुलपुग्गलनवणीए अद्दामलयं तु संसई ॥ १६०९ ॥
हित्यसंसस इमा विधी - खीरेण जति कुसणातिओ कूरो लब्भति तस्स जति कुडंगस्स उदणातो चत्तारि अंगुलाणि दुद्धं ताहे णिबिगतिगस्स कप्पति पंचमं चारम्भ विगती य, एवं दधिस्सवि वियडस्सवि, केसु विसएमु विअडेण मीसिजति ओदणो ओगाहिमओ वा, फाणितगुडस्स तेल्लघताण य, एतेहिं कुसणिते जति अंगुलं उवरि अच्छति तो वट्टति, परेण न वट्टति, मधुस्स पोग्गलरसयस्स अर्द्धगुलेण संसद्वं होति, पिंडगुलस्स पुग्गलस्स णवणीतस्स य अद्दामलगमेर्त्त
१ तानाभोगसह साकारी तथैव, लेपालेपः पुनर्थथाऽऽचामाम्ले तथैव द्रष्टव्यः, गृहस्थसंसृष्टो बहुवक्तव्य इति गाथाभिर्भण्यते, ते पुनरिमे। गृहस्थसंसृष्टस्य पुनरयं विधिः-क्षीरेण यदि कुसणादिकः कूरो लभ्यते तस्मिन् कुडने यथोदनात् चत्वारि अंगुलानि दुग्धं तदा निर्विकृतिकस्थ कल्पते पञ्चमं चारम्य विकृतिश्च एवं दभोऽपि सुराया अपि, केपुचिद्विषयेषु विकटेन मिश्यते ओदनोऽवगाहि मं वा, फाणितगुडस्य तैलघृतयोश्र, एताभ्यां कुरुणिते यचङ्गुलमुपरि तिष्ठति तदा वर्त्तते (कल्पते). परतो न वर्त्तते, मधुनः पुलरसस्य चार्धाङ्गुलेन संसृष्टं भवति, पिण्डगुडस्य पुलस्य नीता चामलक मात्र
संस, जदि बहूणि एतप्पमाणाणि कप्पंति, एगंमि बहुए ण कप्पदित्ति गाथार्थः ॥ १६०८ - १६०९ ।। उक्खित्तविवेगो अहा आयंबिले जं उद्धरितुं तीरति, सेसेसु णत्थि, पडुच्चमक्खियं पुण जति अंगुलीए गहाय मक्खेति तेलेण वा घतेवाताथे णिविगतियस्स कप्पति, अथ धाराए छुम्भति मणागंपि ण कप्पति । इदाणिं पारिडावणियागारो, सो पुण एगासगठाणादिसाधारणेत्तिकट्टु विसेसेण परुविज्जति, तन्निरूपणार्थमाह
आयंबिलमणायंबिल चउथा बालबुडुसहुअसह । अणहिंडियहिंडियए पाहुणयनिमंतणावलिया ॥ १६१० ॥
'आयंबिलए' गाथा व्याख्या - यद्वाऽत्रान्तरे प्रबुद्ध इव चोदकः पृच्छति - अहो ताव भगवता एगासणगएगट्ठाणगआयंबिलच उत्थछट्ठट्ठमणिबिगतिएसु पारिट्ठावणियागारो वण्णितो, ण पुण जाणामि केरिसगम्स साधुस्स पारिठावणियं दात वा न दातवं वा?, आयरिओ भणइ, 'आयंबिलमणायंबिले' गाथा व्याख्या - पारिद्वावणियभुंजणे जोग्गा साधू दुविधा - आयंबिलगा अणायंबिलगा य, अणायंविलिया आयंबिलविरहिया, एक्कासणेकट्ठाणच उत्थछट्ठट्ठमणिविगतिय
१ संसृष्टं, यदि बहून्येतरप्रमाणानि तदा कल्पन्ते, एकस्मिन् गृहति न कल्पते । उत्क्षिप्तविवेको यथाऽऽचामाम्ले यदुन्द शक्यते, शेषेषु नास्ति । प्रतीस्वक्षितं पुनर्ययङ्गुल्या गृहीत्वा श्रक्षयति तैलेन वा घृतेन वा तदा निर्विकृतिकस्य कल्पते, अथ धारया क्षिपति मनागपि न कल्पते । इदानीं पारिष्ठापनिकाकारः, स पुनरेकास नैकस्थानादिसाधारण इतिकृत्वा विशेषेण प्ररूप्यते । अहो तावद् भगवता एकाशनैकस्थानाचाम्लचतुर्थपष्ठाष्टम निर्विकृति केषु पारिष्ठापनि काकारो वर्णितो, न पुनर्जानामि कीदृशस्य साधोः पारिष्ठापनिकं दातव्यं वा न दातव्यं वा ?, आचार्यो भगति - पारिष्ठापनिक भोजने योग्याः साधवो द्विविधाः- आचा मालका अनाचामाग्लकाश्च, अनाचामाम्लका आचामाम्लविरहिताः, एकास नै कस्थान चतुर्थषष्ठाष्ठम निर्विकृति
य
पेज्जवसाणा, दसमभत्तियादीणं मंडलीए उद्धरितं पारिठ्ठावणियं ण कप्पति दातुं, तेसिं पेज्जं उण्हयं वा दिज्जति, अहिया सिं देवता होज, एगो आयंबिलगो एगो चउत्थभत्तितो होज्ज कस्स दातवं ?, चउत्थभत्तियस्स, सो दुविहोबालो वुढो य, वालस्स दातवं, वालो दुविहो-सह असहू य, असहुस्स दातवं, असह दुविहो- हिंडतो अहिंडेंतओ य, हिंडयस्स दातवं, हिंडतओ दुविधो-वत्थवगो पाहुणगो य, पाहुणगस्स दातवं, एवं चउत्थभत्तो बालोऽसहू हिंडतो पाहुगो पारिहाणियं भुंजाविज्जति, तस्स असति वालो असहू हिंडतो वत्थवो २ तस्स असति बालो असहू अहिंडतो पाहूगो ३ तस्स असति वालो असहू अहिंडंतो वत्थवो, एवमेतेण करणोवाएण चतुहिवि पदेहिं सोलस आवलियाभंगा विभासितबा, तत्थ पढमभंगिअस्स दातवं, एतस्स असति बितियस्स, तस्सासति तदियस्स, एवं जाव चरिमस्स दातां, परपारिहाणियाए वा सधेसि दातयं, एवं आयंबिलियस्स छडभत्तियस्स सोलसभंगा विभासा, एवं आयंबिलियस्स
१ कावसानाः, दशमप्रभृतिभ्यो मण्डल्यामुद्धृतं पारिष्ठापनिकं न कल्पते दातुं, तेभ्यः पेयमुष्णं वा दीयते, अधिष्ठिता च तेषां देवता भवेत् । एक आचामालक एकचतुर्थ भक्तिको भवेन् कस्मै दातव्यं १, चतुर्थमक्काय, स द्विविधो-बालो वृद्धश्च वालाय दातव्यं, बालो द्विविध:- सहिष्णुरसहिष्णुश्च, असहिष्णवे दातव्यं, असहिष्णुर्द्विविधः- हिण्डमानोऽहिण्डमानश्च द्दिण्डमानाय दातव्यं, हिण्डमानो द्विविधः - वास्तव्यः प्राघूर्णकश्च, प्राघूर्णकाय दातव्यं, एवं चतुर्थभक्तो बालोsहो हिण्डमानः प्राघूर्णकः पारिष्ठापनीयं भोज्यते, तस्मिन्नसति बालोऽसहो हिण्डमानो वास्तव्यः, तस्मिन्नसति बालोऽसहोऽहिण्डमानः प्राघूर्णकः तस्मि प्रसति बालोऽसोऽहिण्डमानो वास्तव्यः, एवमेतेन करणोपायेन चतुर्भिः पदैः पोडशावलिकाभङ्गा विभाषितव्याः, तत्र प्रथमभङ्गिकाय दातव्यं, एतस्मि वसति द्वितीय, तस्मिञ्जसति तृतीयमै, एवं यावश्चरमाय दातव्यं प्रचुरपारिष्ठापनिकाय वा सत्रभ्यो दातव्यं एवमाचामाम्लषष्ठभक्तिकयोः पोडश भङ्गाः विभाषा
एवमाचामाम्ल
Jain Education International
For Private Personal Use Only
www.jainelibrary.org