________________
157 भावश्यकहारिभद्रीया
- तेत्तीसाए आसायणाहिं (सूत्र) त्रयस्त्रिंशद्भिराशातनाभिः, क्रिया पूर्ववत्, आयःसम्भग्दर्शनाद्यवाप्तिलक्षणः तस्या शातना, तदुपदर्शनायाह सङ्ग्रहणिकार:
पुरओ पक्खासने गंता चिहण निसीयणायमणे । आलोयणपडिमुणणा पुडालवणे य आलोए ॥१॥ तह उवदसनिमंतण खद्वाईयाण तह अपडिसुणणे । खद्धंति य तत्थ गए किं तुम तजाइ णो सुमणे ॥२॥
णो सरसि कहं छेत्सा परिसं भित्ता अणुटियाइ कहे । संथारपायघट्टण चिढे उच्चासणाईसु ॥३॥ आसां व्याख्या-इहाकारणे रत्नाधिकस्याऽऽचार्यादेः शिक्षणाऽऽशातनाभीरुणा सामान्येन पुरतो गमनादि न कार्य, कारणे तु मार्गादिपरिज्ञानादौ ध्यामलदर्शनादौ च विपर्ययः अत्र सामाचार्यनुसारेण स्वबुद्धयाऽऽलोचनीयः, तत्र पुरतःअग्रतो गन्ताऽऽशातनावानेव, तथाहि-अग्रतोन गन्तव्यमेव, विनयभङ्गादिदोषात् , 'पक्ख'त्ति पक्षाभ्यामपि गन्ताऽऽशातनावानेव, अतः पक्षाभ्यामपि न गन्तव्य मुक्तदोपप्रसङ्गादेव, आसन्नः पृष्ठतोऽप्यासन्नं गन्तैवमेव वक्तव्यः, तत्र निःश्वासक्षुतश्लेष्मकणपातादयो दोषाः, ततश्च यावता भूभागेन गच्छत एते न भवन्ति तावता गन्तव्यमिति, एवमक्षरगमनिका कार्या, असम्मोहार्थं तु दशासूत्रैरेव प्रकटाथै व्याख्यायन्ते; तद्यथा-'पुर ओत्ति सेहे रायणियस्स पुरओ गंता भवइ आसायणा सेहस्स १,पक्खत्ति सेहे राइणियस्स पक्खे गंता भवइ आसायणा सेहस्स २, आसण्णत्ति सेहे राइणियस्स णिसीययस्स
१ पुरत इति शैक्षो रात्रिकस्य पुरतो गन्ता भवत्याशातना शैक्षस्य 1, पक्षेति शैक्षो रात्रिकस्य पक्षयोर्गन्ता भवत्याशातना शैक्षस्य, २ आसन्नमिति शैक्षो रनाधिकस्य निषीदत आसन्नं गंता भवइ आसायणा सेहस्स ३, चित्ति सेहे रायणियस्स पुरओ चिठेत्ता भवइ आसायणा सेहस्स ४, सेहे राइणियस्स पक्खं चित्ता भवइ आसायणा सेहस्स५, सेहे राइणियस्त आसण्णं चिहेत्ता भवइ आसायणा सेहस्स ६, निसीयणत्ति सेहे रायणियस्स पुरओ निसीइत्ता भवइ आसायणा सेहस्स ७, सेहे राइणियस्स सपक्खं निसीइत्ता भवइ आसायणा सेहस्स८, मेहेराइणियस आसण्णं निसीयित्ता भवइ आसायणा सेहस्स ९, 'आयमणे'त्ति सेहे राइणिएणं सद्धिं वहिया विचारभूमी निक्खंते समाणे तत्थ सेहे पुत्रतराय आयामति पच्छा रायणिए आसायणा सेहस्स १०, "आलोयणे'त्ति सेहे रायणिएणं सद्धिं बहिया विचारभूमी निक्खंते समाणे तत्थ सेहं पुवतरायं आलोएइ आसायणा सेहस्त, 'गमणागमणे'त्ति भावणा ११ 'अपडिसणणे'ति सेहे राइणियस्स राओ वा चियाले वा वाहरमाणस्स अजो ! के सुत्ते के जागरइ ?, तत्थ सेहे जागरमाणे रायणियस्स अपडिसुणेत्ता भवइ आसायणा सेहस्स १२, 'पुवालवणे'त्ति केइ रायणियरस पुषसंलत्तए सिया तं सेहे पुषतरायं आलबइ पच्छा रायणिए आसायणा सेहस्स १३, आलोएइत्ति असणं वा ४ पडिग्गाहेत्ता तं
आसनं गन्ता भवति आशातना शैक्षस्य ३, "चिट्ठति शैक्षो रत्नाधिकस्य पुरतः स्थाता भवति आशातना शैक्षस्य ४, शैक्षो त्राधिकस्य पार्श्वे स्थाता भवत्याशातना शैक्षस्य , शैक्षो रत्नाधिकस्यासन्नं स्थाता भवत्याशातना शैक्षस्य ६, "निषदन'मिति शैक्षो रत्राधिकस्य पुरतो निषीदयिता भवत्याशातना शैक्षस्य ,शक्षो रखाधिकस्य पार्श्व निषीदयिता भवत्याशातना शैक्षस्य ८, शैक्षो रत्राधिकस्यासनं निषीदयिता भवत्याशातना शैक्षस्य ९, आचमन मिति शैक्षो रखाधिकेन साधु बहिर्विचारभूमि निष्क्रान्तः सन् तत्र शैक्षः पूर्वमेवाचामति पश्चाद् रालिकः आशातना शैक्षस्य १०, 'आलोचनेति शैक्षो रात्रिकेन साधु पहिर्विचारभूमि निष्क्रान्तः सन् तन शैक्षः पूर्वमेवालोचयति आशातना शैक्षस्य, गमनागमनमिति भावना ११, अप्रतिश्रवणमिति शैक्षो रसाधिके रात्री वा विकाले वा न्याहरति भार्य! कः सुप्तो कः जागति', तत्र शैक्षो जागरन् रात्रिकस्याप्रतिश्रोता भवत्याशातना शैक्षस्य १२, 'पूर्वालपन'मिति कश्चित् रताधिकस्य पूर्वसंलप्सः स्यात् तं शैक्षः पूर्वमेवालपति पश्चात् रालिकः आशातना शैक्षस्य १३, 'आलोचयती'ति अशनं वा ४ प्रतिगृह्य तत् पुषामेव सेहतरागस्स आलोएति पच्छा रायणियस्स आसायणा सेहस्स १४, 'उवदंसे'त्ति सेहे असणं वा ४ पडिग्गाहेत्ता तं पुवामेव सेहतरागरस उवदंसेइ पच्छा रायणियस्स आसायणा सेहस्स १५, निमंतणेत्ति सेहे असणं वा ४ पडिग्गाहेत्ता पुवामेव सेहतरागं निमंतेइ पच्छा राइणियं आसायणा सेहस्स १६, खद्धत्ति सेहे राइणिएण सद्धि असणं वा ४ पडिग्गाहेत्ता तं राइणियं अणापुच्छित्ता जस्स जस्स इच्छइ तस्स २ खद्धं खद्धं दलयइ आसायणा सेहस्स १७, 'आइयण'त्ति सेहे असणं वा ४ पडिगाहित्ता राइणिएण सद्धिं भुंजमाणे तत्थ सेहे खद्धं २ दायं २ऊसढं २ रसियं २ मणुण्णं २ मणामं २ णिद्धं २ लुक्खं २ आहरेत्ता भवाइ आसायणा सेहस्स, इहं च खद्धंति वड्डवड्डेणं लंबणेणं डायं डायंति पत्रशाकः वाइंगणचिन्भडगएत्तिगादि ऊसढंति वन्नगंधरसफरिसोववेयं रसियंति रसालं रसियं दाडिमंबादि 'मणुण्णं ति मणसो इड, 'मणामति २ मणसामण्णं मणामं 'निद्धं ति२ नेहावगाढं 'लुक्खंति नेहवज्जियं १८, अप्पडिसुणणे'त्ति सेहे राइणियरस वाहरमाणस्स अपडिसुणेत्ता भवइ आसायणा सेहस्स, सामान्येन दिवसओ अपडिसुणेत्ता भवइ १९ 'खद्धति यत्ति सेहे राइणियस्स खर्च
पूर्वमेवावमरात्रिकस्य आलोचयति पश्चाद्रालिकस्याशातना शैक्षस्य १४, 'उपदर्शन मिति शैक्षोऽशनं वा ४ प्रतिगृह्य तत् पूर्वमेवाचमरालिकायो. पदर्शयति पश्चाद्रालिकायाशातना शैक्षस्य १५, निमन्त्रणमिति शैक्षोऽशनं धा ४ प्रतिगृह्य पूर्वमेवावमरानिक निमनयते पश्चाद् रात्रिकं आशातना शैक्षमा १६ 'ख'मिति शक्षो रानिकेन सार्धमशनं वा ४ प्रतिगृह्य तत् रात्रिकमनापृच्छय यो य इच्छति तं तं प्रचुरं प्रचुरं ददाति भाशातना शैक्षस्य १७, 'भदन मिति शैक्षोऽशनं वा ४ प्रतिगृह्य रानिकेन साधं भुनानस्तत्र शैक्षः प्रचुरं २ शाकं २ संस्कृतं रस्थं मनोझं मनापं स्निग्धं रूकंर आहारयिता भवति भाशातना शैक्षस्य, इह च खळूति बृहता बृहता लम्बनेन ऊसढमिति वर्णगन्धरसस्पशोपेतं रसितमिति रसयुक्तं दाडिमानादि 'मनोज्ञ'मिति मना इ 'मनोऽम'मिति मनसा मन्यं मनाम, खिग्धमिति स्नेहावगाढं 'रूक्षमिति नेहवर्जितं, १८ अप्रतिश्रवणमिति शैक्षक रात्रिके व्याहरति अप्रतिश्रोता भवति भाशातना शैक्षकस्य, सामान्येन दिवसेऽप्रतिश्रोता भवति १९, स्वद्धेति चेति शैक्षो रात्रिकं खर्चा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org