________________
153 आवश्यकहारिभद्रीया खद्धं वत्ता भवइ आसायणा सेहस्स, इमं च खद्धं-वडसहेणं खरककसनिहरं भणइ २०, 'तत्थ गपत्ति सेहे राइणिए वाहरिए जत्थ गए सुणइ तत्थ गए चेव उल्लावं देइ आसायणा सेहस्स २१, "किंति'त्ति सेहे राइणिएण आहए किंति वत्ता भवइ आसायणा सेहस्त, किंति-किं भणसित्ति भणइ, मत्थएण वंदामोत्ति भणिय, २२, तुमति सेहे राइणियं तुमंति वत्ता भवइ आसायणा सेइस्स, को तुमंति चोएत्तए, २३ 'तज्जाए'त्ति सेहे राइणियं तज्जाएणं पडिहणित्ता भवति आसायणा सेहस्स, तजाएणं'ति कीस अजो ! गिलाणस्स न करेसि ?, भणइ-तुमं कीस न करेसि ?, आयरिओ भणइ-तुमं आलसिओ, सो भणइ-तुमं चेव आलसिओ इत्यादि२४, 'णो सुमणो त्ति सेहे राइणियस्स कहं कहेमाणस्त नो सुमणसो भवइ आसायणा सेहस्स, इह नो सुमणसेत्ति ओहयमणसंकप्पे अच्छइन अणुबूहइ कहं अहो सोहणं कहियंति २५, 'णो सरसि'त्ति सेहे राइणियस्स कहं कहेमाणस्त णो समरसित्ति वत्ता भयइ आसायणा सेहस्स, इह च 'णो सुमरसि'त्ति न सुमरसि तुमं एयं अत्थं,
१ खर्दू वक्ता भवति आशातना शैक्षस्य, इदं च खळू-वृहन्छन्देन खरकर्कशनिष्ठरं भगति २०, 'तत्र गते' इति शैक्षो रातिकेन व्याहतो यत्र गतः शृणोति तत्र गत एवोल्लापं ददाति आशातना शैक्षस्य २१, 'कि' मितीति शैक्षो राक्षिकेनाइतः किमिति वका भवत्याशातना शैक्षस्य, कि मिति किं भणसीति भणति, मस्तकेन धन्द इति भणितव्यं २२, 'व'मिति शैक्षो रात्रिकं त्वमिति वक्ता भवति आशातना शैक्षस्य, कस्त्वमिति नोदयिता २३, 'तजात' इति शैक्षो राविक तज्जातेन प्रतिहन्ता भवत्याशातना शैक्षस्य, तजातेनेति कथमार्य ! ग्लानस्य न करोपि!, भणति-वं कथं न करोपि?, आचार्यो भगति-स्वमलसः, स भणतिरखमेवालस इत्यादि २४, 'न सुमना' इति शैक्षो रात्रिके कथां कथयति नो सुमना भवत्याशातना शैक्षस्य, इह न सुमना इति उपहतमनःसंकल्पस्तिष्ठति नानुबृंहति कथां अहो शोभनं कथितमिति २५, न स्मरसीति शैक्षो रात्रिके कथा कथयति न सारसीतिवक्ता भवति आशातना शैक्षस्य, इह च न सरसीति न स्मरसि स्यमेनमर्थ न एस एवं भवइ २६, कहं छत्त'त्ति रायणियस्स कहं कहेमाणस्स तं कहं अच्छिदित्ता भवइ आसायणा सेहस्स, अचिंछदित्ता भवइत्ति भणइ अहं कहेमि २७, 'परिसं भेत्ते'ति रायणियस्स कहं कहेमाणस्स परिसं भेत्ता भवति आसायणा सेहस्स, इह च परिसं भेत्तत्ति एवं भणइ-भिक्खावेला समुदिसणवेला सुत्तत्थपोरिसिवेला, भिंदइ वा परिसं २८, 'अणुट्ठियाए कहेइ' राइणियस्स कहं कहेमाणस्स तीए परिसाए अणुठियाए अवोच्छिन्नाए अधोगडाए दोच्चंपि तच्चपि कह कहेता भवइ आसायणा सेहस्स, इह तीसे परिसाए अणुट्टियाएत्ति-निविठाए चेव अवोच्छिन्नाएत्ति-जावेगोवि अच्छइ. अघोगडाएत्ति अविसंसारियत्ति भणिय होइ, दोच्चंपि तच्चंपि-बिहिं तिहिं चउहि तमेवत्ति जो आयरिएण कहिओ अस्थो तमेवाहिगारं विगप्पइ,अयमवि पगारो अयमवि पगारोतस्सेवेगस्स सुत्तस्स २९, 'संथारपायघट्टण'त्ति सेजासंथारगं पाएण संघट्टेत्ता हत्थेण ण अणुण्णवित्ता भवइ आसायणा सेहस्स, इह च सेज्जा-सबंगिया संथारो-अहाइज्जहत्थो जत्थ वा
नैष एवं भवति २६, कथा छेत्तेति रात्रि के कथा कथयति तां कथा छेदयति आशातना शैक्षस्य, आच्छेत्ता भवतीति भणति-अहं कथयामि २७, पर्षदं भेत्तेति रात्रिके कथा कथयति पर्षदो भेत्ता भवति आशातना शैक्षस्य, इह च पर्षदो भेत्तेति एवं भणति-भिक्षावेला भोजनवेला सूत्रार्थपौरुषीवेला, भिनति वा पर्पदं २८, अनुस्थितायां कथयति रात्रिके कथा कथयति तस्यां पर्वदि अनुत्थितायामव्युच्छिमायामव्याकृताया (असंविप्रकीर्णायां) द्विरपि त्रिपि कथायाः कथयिता भवत्याशातना शैक्षस्य, इह तस्यां पर्षदि अनुस्थितायामिति निविष्टायामेव अव्युच्छिन्नायामिति यावदेकोऽपि तिष्ठति, अव्याकृतायामिति भविसंसृतायामिति भणितं भवति, द्विरपि निरपि-द्विकृत्वस्विकृरवः चतुर्भिः तमेवेति य आचार्येण कथितोऽर्थ स्तमेवाधिकारं विकल्पयति, अयमपि प्रकारः भयमपि प्रकारः तस्यैवैकस्य सूत्रस्य २९, संस्तारपादघनमिति शय्यासंस्तारको पादेन संवयिस्वा हस्तेन नानुज्ञापयिता भवति आशातना शैक्षस्य, इह च शय्या-सर्वाङ्गिकी संस्तारकः-अर्धतृतीयहस्तः यत्र वा ठाणे अच्छइ संथारो बिदलकट्ठमओ वा, अहवा सेजा एव संथारओ तं पाएण संघटेइ, णाणुजाणावेइ-न खामेइ, भणियं च-संघदृत्ताण कारणे' त्यादि ३०, 'चेट्ट'त्ति सेहे राइणियस्स सेजाए संथारे वा चिद्वित्ता वा निसिइत्ता वा तुयद्वित्ता वा भवइ आसायणा सेहस्स ३१, 'उच्च'त्ति सेहे राइणियस्स उच्चासणं चिठित्ता वा निसिइत्ता वा भवइ आसायणा सेहस्स ३२, 'समासणे यावित्ति सेहे राइणियस्स समासणं चिठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइ आसायणा सेहस्सत्ति ३३ गाथात्रितयार्थः॥ ॥ सूत्रोक्ताशातनासम्बन्धाभिधित्सयाह सङ्ग्रहणिकार:
___ अहवा-अरहंताणं भासायणादि सज्झाएँ किंचिणाहीयं । जा कंठसमुदिहा तेत्तीसासायणा एया ॥।॥ प्रतिक्रमणसङ्ग्रहणी समाप्ता ॥ व्याख्या-अथवा-अयमन्यः प्रकारः, 'अर्हता' तीर्थकृतामाशातना, आदिशब्दात्सिद्धादिग्रहः यावत्स्वाध्याये किञ्चिनाधीतं 'सज्झाए ण सज्झाइयंति वुत्तं भवइ,' एताः 'कण्ठसिद्धाः' निगदसिद्धा एवेत्यर्थः, त्रयस्त्रिंशदाशातना इति गाथार्थः॥ साम्प्रतं सूत्रोक्ता एव त्रयस्त्रिंशव्याख्यायन्ते, तत्र
SH लिके का कथयति पनि रात्रिके कथा कथयति तामिति निविष्टायामेव
स्थाने तिष्ठति संस्तारको द्विदलकाष्ठमयो वा, अथवा शय्यैव संस्तारकः तं पादेन संघहयति, नानुज्ञापयति-न क्षमयति, भणितं च 'कायेन संघदृषिस्वेत्यादि ३०, स्थातेति शैक्षो रातिकस्य शय्यायां संस्तारके वा स्थाता वा निषीदयिता वा त्वग्वर्तयिता वा भवत्याशातना शैक्षस्य ३१, उच्च इति शैक्षो रात्रिकासमात् उच्च आसने स्थाता निषीदयिता वा भवत्याशातना शैक्षस्य ३२, समासने चापीति शैक्षो रात्रिकासनस्य सम आसने स्शाता वा निषीदयिता वा स्वरवर्सयिता था भवत्याशातना शैक्षस्येति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org