________________
203 आवश्यकहारिभद्रीया पडिकमावेह, इत्यादि पूर्ववत्, एवं चाउमासियंपि, नवरं काउस्सग्गे पंचुस्साससयाणि, एवं संवच्छरियपि नवरं काउस्सग्गो असहस्सं उस्सासाणं, चाउमासियसंवच्छरिएसु सबेवि मूलगुणउत्तरगुणाणं आलोयणं दाउं पडिक्कमति, खेतदेवयाए उस्सग्गं करें पुण चाउंमासिगे सिज्जदेवयाएवि उस्सग्गं करेंति, पभाए य आवस्सए कए पंचकल्लाणगं गिण्हंति, पुवगहिए य अभिग्गहे निवेदेति, अभिग्रहा जइ संमं णाणुपालिया तो कुइयकक्कराइयस्स उस्सगं करेंति, पणोऽवि अण्णे गिण्हंति, निरभिग्गहाण न वट्ट अच्छिउँ, संवच्छरिए य आवस्सए कए पाओसिए पज्जोसवणा कप्पो कडिजति, सो पुण पुविं च अणागयं पंचरत्तं कहिजइ य, एसा सामायारित्ति, एनामेव कालतः उपसंहरन्नाह भाष्यकार:चाउम्मासियवरिसे आलोअण नियमसोहु दायव्वा । गहणं अभिग्गहाण य पुत्र्वगहिए निवेएउं॥२३२॥(मा) चाउम्मासियवरिसे उस्सग्गो वित्तदेवयाए उ ।पक्खिय सिन्जसुरीए करिति चउमासिए वेगे ॥२३३॥ (भा०) गाथाद्वयं गतार्थ । अधुना नियतकायोत्सर्गप्रतिपादनायाह
१ प्रतिकामयत, एवं चातुर्मासिकमपि, परं कायोत्सर्गे पञ्चोच्छासशतानि, एवं सांवत्सरिकमपि नवरं कायोत्सर्गोऽष्टसहस्रमुच्छ्वासानां । चातुर्मासिकसांवरसरिकयोः सर्वेऽपि मूलोत्तरगुणानामालोचना दवा प्रतिकाम्यन्ति, क्षेत्रदेवताया उत्सर्ग कुर्वन्ति, केचित् पुनश्चातुर्मासिके शय्यादेवताया अपि कायोरसर्ग कुर्वन्ति, प्रभाते चावश्यके कृते पञ्चकल्याणकं गृह्णन्ति, पूर्वगृहीतांश्चाभिग्रहान् निवेदयन्ति, अभिग्रहा यदि पुनः सम्यग् नानुपालितास्तदा कूजितक
रायिततयोत्सर्ग कुर्वन्ति, पुनरपि अन्यान् गृहन्ति, निरभिग्रहर्न वर्तते स्थातुं, सांवरसरिके चावश्यके कृते प्रदोषे पर्युपणाकल्पः कथ्यते, स पुनः पूर्वमेवानागते पञ्चराने कथ्यते च, एषा सामाचारीति ।। देसिय राइय पक्खिय चउमासे या तहेव वरिसे य। एएसु हुंति नियया उस्सग्गा अनिअया सेसा ॥ १५२९ ॥ साय सयं गोसऽद्धं तिन्नेव सया हवंति परग्वंमि । पंच य चाउम्मासे असहस्सं च वारिसए ॥१५३०॥ चत्तारि दो दुवालस वीसं चत्ताय हुंति उज्जोआ। देसिय राइय पक्खिय चाउम्मासे अ वरिसे य ॥ १५३१ ॥ पणवीसमद्धतेरस सिलोग पन्नतरि च बोडव्वा । सयमेगं पणवीसं बे बावन्ना य वा
निगदसिद्धाः, नवरं शेषा-गमनादिविषया इति, साम्प्रतं नियतकायोत्सर्गाणामोघत उच्छासमानं प्रतिपाद्यन्नाह'साय'त्ति सायं-प्रदोषः तत्र शतमुच्छासानां भवति, चतुर्भिरुद्योतकरैरिति, भावित एवायमर्थः प्राक्, 'गोसद्धति प्रत्यूषे पञ्चाशद्यतस्तत्रोद्योतकरद्वयं भवति, शेष प्रकटार्थमिति गाथार्थः ॥ १५३० ॥ उच्छ्रासमानं चोपरिष्टाद् वक्ष्यामः 'पायसमा उस्सासा' इत्यादिना । साम्प्रतं दैवसिकादिपूद्योतकरमानमभिधित्सुराह-'चत्तारित्तिगाहा भावितार्था ॥१५३१॥ अधुना श्लोकमानमुपदर्शयन्नाह-'पपावीसे'तिगाहा निगदसिद्धैव, नवरं चतुर्भिरुच्छ्रासैः श्लोकः परिगृह्यते ॥ १५३२ ॥ इत्युक्ता नियतकायोत्सर्गवक्तव्यता, इदानीमनियतकायोत्सर्गवक्तव्यतावसरः, तत्रेयं गाथागमणागमणविहारे सुत्ते वा सुमिणदंसणे राओ । नावानइसंतारे , इरियावहियापडिक्कमणं ॥ १५३३ ॥ भत्ते पाणे सयणासणे य अरिहंतसमणसिजासु । उच्चारे पासवणे पणवीसं हुंति उस्सासा ॥२३४॥ द्वारम् (भा०) नियआलयाओ गमणं अन्नत्थ उ सुत्तपोरिसिनिमित्तं । होइ विहारो इत्थवि पणवीसं हंति ऊर
ति ऊसासा ॥१॥(५०) उद्देससमुद्देसे सत्तावीसं अणुन्नवणियाए । अट्टेव य ऊसासा पट्ठवण पडिक्कमणमाई ॥ १५३४ ॥ जुजइ अकालपढियाइएसु दुहु अ पडिच्छियाईसु । समणुन्नसमुद्देसे काउस्सग्गरस करणं तु ॥ १५३५ ॥ जं पुण उद्दिसमाणा अणइक्रतावि कुणह उस्सरगं। एस अकओवि दोसो परिधिप्पड किं मुहा भंते!? ॥१५३६॥ पावुग्घाई कीरइ उस्सग्गो मंगलंति उद्देसो । अणुवहियमंगलाणं मा हुन्ज कहिंचि णे विग्धं ॥ १५३७ ॥ पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । सयमेगं तु अणूणं ऊसासाणं हविजाहि ॥ १५३८ ॥ नावा(ए) उत्तरि वहमाई तह नई च एमेव । संतारेण चलेण व गंतुं पणवीस ऊसासा ॥१॥ (प्र.)
गमणं भिक्षादिनिमित्तमन्यग्रामादौ, आगमणं तत्तो चेव, इत्थ इरियावहियं पडिक्कमिऊण पंचवीसुस्सासो काउस्सग्गो कायबो॥१५३३॥तथा चामुमेवावयवं विवृण्वन्नाह भाष्यकार:-भत्ते पाणे सयणासणे' गाहा, भत्तपाणनिमित्तमन्नगामादिगया जइ न ताव वेलेति ता ईरियावहियं पडिक्कमिऊण अच्छंति । आगयावि पुणोऽवि पडिक्कमंति, एवं सयणासणनिमित्तंपि, सयण-संथारगो वसही वा, आसणं-पीढगादि, 'अरहंतसमणसेजासुत्ति चेइघरं गया पडिक्कमिऊणं अच्छंति, एवं समणसेजंमि-साहुवसतिमित्यर्थः, 'उच्चारपासवणे'त्ति उच्चारे वोसिरिए पासवणे य जतिवि हत्थमेत्तं गया
गमनं भिक्षादिनिमित्तमन्यमामादौ भागमनं तत एवात्रपिथिकी प्रतिक्रम्य पञ्चविंशत्युच्छ्वासः कायोत्सर्गः कर्तव्यः, भक्तपान निमित्तमन्यप्रामादिगता यदि तावन्न वेलेति तदेर्यापथिकी प्रतिक्रम्य तिष्ठन्ति, आगता अपि पुनरपि प्रतिक्राम्यन्ति, एवं शयनासननिमित्तमपि, शयनं संस्तारको वसतिर्वा, आसनं पीठादि 'अर्हच्छ्रमणशय्यास्विति चैत्यगृहं गताः प्रतिक्रम्य तिष्ठन्ति, एवं श्रमणशय्यास्विति साधुवसतौ 'उच्चारप्रश्रवण'इति उच्चारं व्युत्सृज्य प्रश्रवणं च यद्यपि हस्तमात्रं गता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org