________________
248 आवश्यकहारिभद्रीया सोउं उवटियाए विणीयवक्खित्ततदुवउप्ताए । एवंविहपरिसाए पञ्चकवाणं कहेयवं ॥ १६१८ ॥ बारम् ॥
'सोई उवहिताए' गाहा व्याख्या-गतार्था, एवमेसा अवहिता सम्मोवहिता भाविता विणीयाऽवक्खित्ता उवयुत्ता य, पढमपरिसा जोग्गा कहणाए, सेसा उ तेवठ्ठी परिसाओ अजोग्गाओ, अज्जोगाण इमा पढमा-उवहिता सम्मोवहिता भाविता विणीया अवक्खित्ता अणुवउत्ता, एसा पढमा अजोग्गा, एवं सेवढिपि भाणितधा,-'उवठियसम्मोवडियभावि तविणया य होइ पक्खित्ता । उवउत्तिगा य जोग्गासेस अजोगातो तेवहि ॥१॥ एतं पञ्चक्खाणं पढमपरिसाए कहेजति, सषतिरित्ताए ण कहेतवं, ण केवलं पञ्चक्खाणं सधमवि आवस्सर्य सधमवि सुयणाणंति । मूलद्वारगाथायां परिषदिति गतमधुना कथनविधिरुच्यते, तत्रायं वृद्धवादः-काए विधीए कहितवं ?, पढम मूलगुणा कडेति पाणातिपातवेरमणाति, ततो साधुधम्मे कथिते पच्छा असढस्स सावगधम्मो, इहरा कहिजति सत्तिट्ठोवि सावयधर्म पढमं सोतुं तत्थेव
एवमेषा उपस्थिता सम्यगुपस्थिता भाविता विनीताज्याक्षिप्ता उपयुक्ता च प्रथमा पर्षद् योग्या कथमायै, शेषा अयोग्या! त्रिषष्टिः पर्षदः, अयोग्यानामियं प्रथमा-उपस्थिता सम्यगुपस्थिता भाविता विनीता अग्याक्षिप्ता अनुपयुक्ता, एषा प्रथमा भयोग्या, एवं त्रिषष्टिरपि भणितव्याः,-उपस्थिता सम्यगुप. स्थिता भाविता विनीता च भवत्यव्याक्षिप्ता उपयुक्ता च योग्या शेषा अयोग्यात्रिषष्टिः॥१॥ एतत् प्रत्याख्यानं प्रथमायै पर्षदेः कथ्यते, तम्यतिरिक्त वैन कथयितव्यं, न केवलं प्रत्याख्यानं सर्वमध्यावश्यकं सर्वमपि श्रुतज्ञानमिति । केन विधिना कथयितव्यं १, प्रथम मूलगुणाः कथ्यते प्राणातिपातविरमणादया, तनः साधधर्मे कथिते पश्चात् मशठाय श्रावकधर्मः, इतरथा अवमाने मरववानपि श्रावकधर्म प्रथमं श्रुत्वा तत्रैव वित्ती करेइ, [उत्तरेत्ति] उत्तरगुणेसुवि छम्मासियं आदि काउ जं जस्स जोग्गं पञ्चक्खाणं तं तस्स असढेण कहेत । अथवाऽयं कथनविधिःआणागिझो अत्यो आणाए चेव सो कहेयव्वो। दिटुंतिउ दिटुंता कहणविहि विराहणा इअरा ॥१६१९॥द्वारम् ॥
'आणागिज्झो अत्थो'गाहा व्याख्या-आज्ञा-आगमस्तग्राह्यः-तविनिश्चेयोऽर्थः, अनागतातिक्रान्तप्रत्याख्यानादि: आजयैव-आगमेनैवासौ कथयितव्यो, न दृष्टान्तेन, तथा दार्शन्तिकः-दृष्टान्तपरिच्छेद्यः प्राणातिपाताद्यनिवृत्तानामेते दोषा भवन्तीत्येवमादिदृष्टान्तात्-दृष्टान्तेन कथयितव्यः, कथनविधिः-एषः कथनप्रकारः प्रत्याख्याने, यद्वा सामान्येनैवाज्ञाग्राह्योऽर्थः-सौधर्मादिः आज्ञयवासौ कथयितव्यो न दृष्टान्तेन, तत्र तस्य वस्तुतोऽसत्त्वात् , तथा दान्तिकः-उत्पादादि. मानात्मा वस्तुत्वाद् घटवदित्येवमादिदृष्टान्तात् कथयितव्यः, एषः कथनविधिः, विराधना इतरथा-विपर्ययोऽन्यथा कथनविधेः अप्रतिपत्तिहेतुत्वाद् अधिकतरसम्मोहादिति गाथार्थः ॥ १६१९ ॥ मूलद्वारगाथोपन्यस्त उक्तः कथनविधिः, साम्प्रतं फलमाहपञ्चक्खाणस्स फलं इहपरलोए अ होइ दुविहं तु । इहलोइ धम्मिलाई दामनगमाई परलोए ॥ १६२०॥
णस्स'गाहा व्याख्या-प्रत्याख्यानस्य--उक्तलक्षणस्य फलं-कार्य इहलोके परलोके च भवति द्विविध-द्विप्रकारं, तुशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तथा चाह-इहलोके धम्मिलादय उदाहरणं दामनकादयः परलोके इति
वृत्तिं करोति, उत्तरेति शत्तरगुणेष्वपि पाण्मासिकमावौ कृत्वा यद्यस्य योग्यं प्रत्याख्यानं तत्तस्मै अशठेन कथयितम्य, गाथाऽक्षरार्थः। कथानकं तु धम्मिलोदाहरणं धम्मिल्लहिंडितो णायचं, आदिसहातो आमोसधिमादीया घेप्पंति ।दामण्णगोदाहरणं तु-रायपुरे णगरे एगोकुलपुत्तो जातीतो, तस्स जिणदासोमित्तो, तेण सो साधुसगासं णीतो, तेण मच्छ. यमंसपञ्चक्खाणं गहितं, दुन्भिक्खे मच्छाहारो लोगो जातो, इतरोवि सालेहिं महिलाए खिसिजमाणो गतो, उदिण्णे मच्छे दटुं पुणरावत्ती जाता, एवं तिण्णि दिवसे तिण्णि वारं गहिता मुक्का य, अणसणं कातुंरायगिहे णगरे मणियारसेट्टिपुत्तो दामण्णगो णाम जातो. अहवरिसस्स कुलं मारीए उच्छिण्णं, तत्थेव सागरवोदसत्थवाहस्स गिहे चिठ्ठा, तत्थ य गिहे भिक्खहूं साधुणो पइट्ठा, साधुणा संघाडइल्लस्स कहितं, एतस्स गिहस्स एस दारगो अधिपती भविस्सति, सुतं सत्थवाहेण, पच्छा सत्यवाहेण पच्छन्नं चंडालाण अप्पितो, तेहिं दूरं णेतुं अंगुलिं छेत्तुं भेसितो णिषिसओ कतो, णासंतो तस्सेव गोसंधिएण गहितो पुत्तोत्ति, जोषणस्थो जातो, अण्णता सागरपोतो तत्थ गतो तं दद्दूण उवाएण परियणं पुच्छति-कस्स
धम्मिलहिण्डितो ज्ञातव्यं, आदिशब्दात् आमीषभ्याग्रा गृह्यन्ते, दामनकोदाहरणं तु राजपुरे नगरे एकः कुल पुत्रो जास्यः, तस्य जिनदासो मित्रं, सेन स साधुसकाशं नीतः, तेन मत्स्यमांसप्रत्याख्यानं गृहीतं, दुर्भिक्षे मत्स्याहारो लोको जातः, इतरोऽपि झ्यालमहिलाभ्यां निन्धमानो गतः, पीडितान् मत्स्यान्
ट्वा पुनरावृत्तिर्जाता, एवं श्रीन दिवसान् श्रीन् वारान् गृहीता मुक्काच, अनशनं कृत्वाराजगृहे मगरे मणिकारष्टिपुत्रो दामसको नाम जातः, अवर्षस्य मायाँ कुलमुत्सम, तत्रैव सागरपोतसार्थवाहस्य गृहे तिष्ठति, तत्र च गृहे भिक्षार्थ साधवः प्रविशा, ना संधाटकायाय कथितं-एसप गृहस्यैष वारकोऽधिपति. भौवी, श्रुतं सार्थवादेन, पश्चात् सार्थवाहेन प्रश्छन्नं चाण्डालेम्योऽर्पितः, तैर्दूर नीत्वाऽमृति छित्वा भापितः निर्विषयः कृतः, नश्यम् तस्यैव गोसंधिकेन (गोहाधिपतिना) गृहीतः पुत्र इति, यौवनस्थो जातः, अभ्यदा सागरपोतस्तत्र गतः तं टोपायेन परिजनं पृच्छति-कम्यैवः ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org