________________
152
आवश्यकहारिभद्रीया तेण अप्पणो भजाए समप्पिओ, सा अज्जा तीए पाणीए सह मेत्तियं घडेइ, साय अज्जा संजतीहिं पुच्छिया-किंगभो !, भणइ-मयगो जाओ, तो मए उज्झिओत्ति, सोवि संवड्डइ, ताहे दारगेहिं समं रमंतो डिंभाणि भाइ-अहं तुम्भं राया मम तुन्भे करं देह, सो सुक्ककच्छूए गहिए, ताणि भणइ-ममं कंडुयह, ताहे करकंडुत्ति नामं कयं, सो य तीए संजतीए अणुरत्तो, सा से मोदगे देइ, जं वा भिक्खं लहइ, संवडिओ मसाणं रक्खइ, तत्थ य दो संजया केणइ कारणेण तं मसाणं गया, जाव एगत्थ वंसीकुडंगे दंडगं पेच्छंति, तत्थेगो दंडलक्खणंजाणइ, सोभणइ-जो एयं दंडगं गेण्हइ सोराया हवई, किंतु पडिच्छियवो जाव अण्णाणि चत्तारि अंगुलाणि वड्इ, ताहे जोगोत्ति, तेण मायंगेण एगेण य धिज्जाइएण सुयं, ताहे सो मरुगो अप्पसागारिए तं चउरंगुलं खणिऊण छिंदइ, तेण य चेडेण दिहो, उद्दालिओ, सो तेण मरुएण करणं णीओ, भणइ-देहि मे दंडगे, सो भणइ-न देमि, मम मसाणे, धिज्जाइओ भणइ-अण्णं गिण्ह, सो नेच्छइ, मम एएण कज, सो
तेनात्मनो भार्यायै समर्पितः, सा आर्या तथा पाण्या सह मैत्री घटयति, सा चार्या संयतीभिः पृष्टा-क गर्भ: १, भणति-मृतको जातस्ततो मयोजिसत इति, सोऽपि संवर्धते, तदा दारकैः समं रममाणो डिम्भान् भणति-अहं भवतां राजा मह्यं यूयं कर दत्त, स शुष्ककण्डा गृहीतः, तान् भणति-मां कण्डूयत, तदा करकण्डूरिति नाम कृतं, स च तस्यां संयत्यां अनुरक्तः, सा तस्मै मोदकान् ददाति, यां वा भिक्षा लभते, संवृद्धः श्मशानं रक्षति, तत्र च द्वौ साधू केनचित्कारणेन तत् श्मशानं गतौ, यावदेकत्र वंशीकुडङ्गे दण्डं प्रेक्षेते, तत्रैको दण्डलक्षणं जानाति, स भणति-य एनं दण्डकं गृह्णाति , ताजा भवति, किंतु प्रतीक्षितव्यो यावदन्यान् चतुरोऽङ्गुलान् वर्धते, तदा योग्य इति, तत्तेन मातङ्गेनकेन च धिरजातीयेन श्रुतं, तदा स ब्राह्मणोऽल्पसागारिके तं चतुरङ्गुलं खनिस्वा छिनत्ति, तेन च चेटेन दृष्टः, उद्दालितः, स तेन ब्राह्मणेन करणं (न्यायालयं) नीतः, भणति-देहि मह्यं दण्डक, स भणति-न ददामि, मम श्मशाने, धिग्जातीयो भणति-अन्यं गृहाण, स नेच्छति, ममतेन कार्य, स दारओ पुच्छिओ-किं न देसि ?, भणइ-अहं एयस्स दंडगस्स पहावेणं राया भविस्सामि, ताहे कारणिया हसिऊण भणंति-जया तुमं राया भविज्जासि तया एयस्स मरुयस्स गामं देजाहि, पडिवण्णं तेण, मरुएण अण्णे मरुया बितिजा गहिया जहा मारेमो तं, तस्स पिउणा सुयं, ताणि तिण्णिवि नठाणि जाव कंचणपुरं गयाणि, तत्थ राया मरइ, रजारिहो अण्णो नत्थि, आसो अहिवासिओ, सो तस्स सुत्तगस्स मूलमागओ पयाहिणं काऊण ठिओ, जाव लक्खणपाढएहि दिट्ठो लक्खणजुत्तोत्ति जयसद्दो कओ, नंदितूराणि आयाणि, इमोवि वियंभंतो वीसत्थो उहिओ, आसे विलग्गो, मायंगोत्ति धिजाइया न देंति पवेसं, ताहे तेण दंडरयणं गहियं, जलिउमारद्धं, भीया ठिया, ताहे तेण वाडहाणगा हरिएसा धिजाइया कया, उक्तं च-दधिवाहनपुत्रेण, राज्ञा तु करकण्डुना । वाटहानकवास्तव्याश्चाण्डाला ब्राह्मणीकृताः॥१॥ तस्स पिइघरनामं अवइन्नगोत्ति, पच्छा से तं चेडगरूवकयं नामं पइडियं, करकंडुत्ति, ताहे सो मरुगो आगओ, भणइ-देह
दारकः पृष्टः-किं न ददासि ?, भणति-अहमेतस्य दण्डकस्य प्रभावेण राजा भविष्यामि, तदा कारणिका हसित्वा भणन्ति-यदा त्वं राजा भवेस्तदैतस्मै ब्राह्मणाय ग्रामं दद्याः, प्रतिपनं तेन, मरुकेण अन्ये ब्राह्मणाः साहाय्यका गृहीता यथा मारयामस्तं, तस्य पित्रा श्रुतं, ते त्रयोऽपि नष्टाः यावत् काञ्चनपुर गताः,तत्र राजा मृतः, राज्या)ऽन्यो नास्ति, अश्वोऽधिवासितः, स तस्य सुप्तस्य पार्श्वमागतः प्रदक्षिणां कृत्वा स्थितो, यावलक्षणपाठकष्टो लक्षणयुक्त इति जयशब्दः कृतः, नन्दीतूर्याण्याहतानि, अयमपि विजृम्भमाणो विश्वस्त उस्थितः, अश्वे बिलग्नः, मातङ्ग इति धिरजातीया न ददति प्रवेशं, तदा तेन दण्डरवं गृहीतं, ज्वलितुमारब्धं, भीताः स्थिताः, तदा तेन वाटधानवास्तव्या हरिकेशा धिग्जातीयाः कृताः । तस्य पितृगृहनामावकीर्णक इनि, पश्चात्तस्य तत् चेटककृतं नाम प्रतिष्टितं, करकण्डरिति, तदा स ब्राह्मण आगतः, भणति-देहि मम गामंति, भणइ-ज त रुच्चइ तं गेण्ह, सो भगइ-ममं चंपाए घरं तहिं देहि, ताहे दहिवाहणस्स लेहं देइ, देहि मम एगं गाम अहं तुज्झ जं रुच्चइ गामं वाणयरं वा तं देमि,सो रुट्ठो-दुमायंगो न जाणइ अप्पयं तो मम लेहं देइत्ति, दूएण पडियागएण कहियं, करकंडुओ रुठ्ठो, गओ रोहिज्जइ, जुद्धं च वट्टइ, तीए संजतीए सुयं, मा जणक्खओ होउत्ति करकंडु ओसारेत्ता रहस्सं भिंदइ-एस तव पियत्ति, तेण ताणि अम्मापियराणि पुच्छियाणि, तेहिं सम्भावो कहिओ, नाम मुद्दा कंबलरयणं च दावियं, भणइ, माणेण-ण ओसरामि, ताहे सा चंपं अइगया, रण्णो घरमतेंती णाया, पायवडियाओ दासीओ परुणाओ, रायाएवि सुयं, सोवि आगओ वंदित्ता आसणं दाऊण तं गन्भं पुच्छइ, सा भणइ-एस तुम जेण रोहिओत्ति, तुहो निग्गओ, मिलिओ, दोवि रजाई दहिवाहणो तस्स दाऊण पबइओ, करकंडू महासासणो जाओ, सो य किर गोउलप्पिओ, तस्स अणेगाणि गोउलाणि, अण्णया सरयकाले एगं गोवच्छगं गोरगत्तं सयं पेच्छ, भणइ-एयम्स
मयं ग्राममिति, भणति-यस्ते रोचते तं गृहाण, स भणति-मम चम्पायां गृहं तत्र देहि, तदा दधिवाहनाय लेग्मं ददाति, देहि मे एक ग्राम अहं तव यो रोचने प्रामो वा नगरं वा तं ददामि, स रुष्ट:-दुष्टमातङ्गो न जानाति आन्मानं ततो मझ लेखं ददातीति, दूतेन प्रन्यायतेन कधिनं, करकण्डू रुष्टः, गतो रोधयति, युद्धं च वर्त्तते, तया संयत्या श्रुतं, मा जनक्षयो भूदिति करकण्डूमपसार्य रहस्यं भिनत्ति-एप तव पितेति, तेन ती मातापितरी पृष्टी, ताभ्यां समायः कथितः, नाममुद्रा कम्बलरवं च दर्शिते, भणति मानेन-नापसरामि, तदा सा चम्पामतिगता, राज्ञो गृहमायान्ती ज्ञाता, पादपतिता दास्यो रोवितुं समाः, राज्ञाऽपि श्रुतं, सोऽपि आगतो वन्दित्वाऽऽसनं दवा तं गर्भ पृच्छति, सा भणति-एष त्वं येन रुद्र इति, तुष्टो निर्गतः, मिलिती, द्वे अपि राज्ये दधिवाहनस्तसै दत्वा प्रवजितः, करकण्इर्महाशासनो जाता, सच किल गोकुलप्रियः, तरखानेकानि गोकुलानि, अम्बदा शरहाले एक गोवत्सक गौरगानं स्वयं प्रेक्षते,
भणति-एतस्य Jain Education International For Private & Personal Use Only
www.jainelibrary.org