________________
211
आवश्यक हारिभद्रीया
ः सप्तमः, इह च सम्पूर्णा सम्पूर्णोत्तरगुणभेदमनादृत्य सामान्येनैक एव भेदो विवक्षितः, 'अविरयओ चेत्र अट्टमओ'त्ति अविरतश्चैवाष्टम इति अविरतसम्यग्दृष्टिरिति गाथार्थः ॥ १५५९ ॥ इत्थमेते अष्टौ भेदाः प्रदर्शिताः, एत एव विभज्यमाना द्वात्रिंशद्भवन्ति कथमित्यत आह-' पणग'त्ति पञ्चाणुव्रतानि समुदितान्येव गृह्णाति कश्चित्, तत्रोक्तलक्षणाः षड् मेदा भवन्ति, 'चक्कं च'त्ति तथाऽणुव्रतचतुष्टयं गृह्णात्यपरस्तत्रापि षडेव, 'तिग'न्ति एवमणुव्रतत्रयं गृह्णात्यन्यस्तत्रापि षडेव, 'दुगं च'त्ति इत्थमव्रतद्वयं गृह्णाति, तत्रापि षडेव, 'एक्कं व'त्ति तथाऽन्य एकमेवाणुत्रतं गृह्णाति, तत्रापि षडेव, 'गिव्हर वयाई'ति इत्थमनेकधा गृह्णाति व्रतानि विचित्रत्वात् श्रावकधर्मस्य, एवमेते पञ्च षट्कास्त्रिंशद् भवन्ति, प्रतिपन्नोत्तरगुणेन सहैकत्रिंशत्, तथा चाह - ' अहवावि (य) उत्तरगुणे'त्ति अथवोत्तरगुणान् - गुणत्रतादिलक्षणान् गृह्णाति, समुदितान्येव गृह्णाति, केवलसम्यग्दर्श निना सह द्वात्रिंशद् भवन्ति, तथा चाह - ' अहवावि न गिण्हती किंचि'त्ति अथवा न गृह्ण तानप्युत्तरगुणानिति, केवलं सम्यग्दृष्टिरेवेति गाथार्थः ॥ १५६० ॥ इह पुनर्मूलगुणोत्तरगुणानामाधारः सम्यक्त्वं वर्त्तते तथा चाह-'निस्संकियनिक्कं खिय' गाहा, शङ्कादिस्वरूपमुदाहरणद्वारेणोपरिष्टाद् वक्ष्यामः 'वीरवचने' महावीरंवर्द्धमान स्वामिप्रवचने 'एते' अनन्तरोक्ता द्वात्रिंशदुपासकाः - श्रावका भणिताः - उक्ता इति गाथार्थः ॥ १५६१ ॥ एते चैव बत्तीसतिविहा करणतियजोगतियकालतिएणं विसेसेज्जमाणा सीयालं समणोवासगसयं भवति, कहं ?, पाणाइवायं न करेति मणेणं, अथवा पाणातिपातं न करेइ वायाए, अहवा पाणातिपातं न करेइ कारणं ३, अथवा पाणातिवातं न करेति मणेणं वायाए य, अथवा पाणातिवार्य न करेति मणेणं कारण य, अथवा पाणातिपातं न करेति वायाए कारण य ६, अथवा पाणातिपातं न करेति मणेणं वायाए कारण य', एते सत्त भंगा करणेणं, एवं कारवणेणवि एए चैव सत्त भंगा १४, एवं अणुमोयणेणवि सत भंगा २१, अहह्वा न करेइ न कारवेइ मणसा १ अहवा न करेइ न कारवेइ वचसा, २ अहवान करेइ न कारवेइ कारण ३ अहवा न करेइ न कारबेइ मणसा वयसा ५ अहवा न करेइ न कारवेइ मणसा कायेणं ५ अहवा न करेइ न कारवेइ वयसा कायसा ६ अहवा न करेइ न कारवेइ मणसा वयसा कायसा ७, एते करणकारावणेहिं सत्त भंगा ७ एवं करणाणुमोयणेहिवि सत. भंगा ७, एवं कारावणाणुमोयणेहिवि सत्त भंगा, एवं करणकारावणाणुमोयणेहिवि सत्त भंगा ७, एवेते सन्त सतगाणं गूणपणासं विगप्पा भवन्ति, एत्थ इमो पगूणपन्नासइमो विगप्पो - पाणातिवायं न करेइ न कारवेइ करेंतंपि अन्नं न समणुजाणइ मणेणं वायाए कारणंति, एस अंतिमविगप्पो पडिमापडिवन्नस्स समणोवासगस्स तिविहंतिविहेणं भवतीति, एवं ताव अतीतकाले पडिक्कमंतस्स एगूणपण्णा भवन्ति, एवं पडुपण्णेवि काले संवरेंतस्स एगूणपण्णा भवन्ति, एवं अणागएव काले पञ्चकखायंतस्स एगूणपन्नासा भवन्ति, एवमेता एगूणपण्णासा सिण्णि सीयालं सावयसयं भवति
सीयालं भंगसयं जस्स विसोहीऍ होति उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा अकुसला उ ॥ १ ॥ एवं पुण पंचहिं अणुबए हिं गुणियं सचसयाणि पंचतीसाणि सावयाणं भवन्ति, सीयालं भंगसयं गिहिपच्चकखाणमेयपरिमाणं । जोगत्तियकरणत्तियकालतिएणं गुणेय ॥ २ ॥ सीयालं मंगसयं पच्चक्खाणंमि जस्स उवलद्धं । सो खलु पञ्चक्खाणे कुसलो सेसा अकुसला य ॥ ३ ॥ सीयालं भंगसयं गिहिपञ्चक्खाणभेयपरिमाणं । तं च विहिणा इमेणं मावेयव्वं पयतेणं ॥ ४ ॥ तिन्नि तिया तिन्नि दुया तिन्निक्किका य हुंति जोगेसुं । तिदुइक्कं तिदुकं तिदुगं चैव करणारं ॥ ५ ॥ पढमे लब्भइ एगो सेसेसु पएस तिय तिय तियंति । दो नव तिय दो नवगा तिगुणिय सीयाल भंग- - सयं ॥ ६ ॥ अहवा अणुब्वए चैव पडुच एकगादिसंजोगदुवारेण पभूयतरा भेदा निदंसिज्जंति, तत्रेयमेकादिसंयोगपरिमाणप्रदर्शनपसन्यकर्तृकी गाथा ||
1
पंचमणुवयाणं इकगदुगतिगचउक्कपणएहिं । पंचगद सदसपणहक्कगे व संजोग कायव्वा ॥ १ ॥
एती वक्खाणं- पंचहमणुबयाणं पुबभणियाणं 'एक्कगदुगतिगचउक्कपणएहिं चिंतिज्जमाणाणं 'पंचगदसदसपणगएकगो य संजोग णाast' एकेण चिंतिजमाणाणं पंच संजोगा, कहं ?, पंचसु घरएसु एगेण पंचेव भवन्ति, दुगेण चिंतिज्जमाणाणं दस चेव, कहं ?, पढमबीयघरेण एक्को १ पढमततियघरेण २ पढमचउत्थघरेण ३ पढमपंचमघरेण ४ बितियततियघरेण ५ बीच उत्थघरेण ६ बीयपंचमघरेण सत्तमो ७ ततियचउत्थघरेण ८ ततियपंचमघरेण ९ चउत्थपंचमघरेण १० ॥ तिगेण चिंतिज्जमाणाणं दस चेव, कहं १, पढमनियततियघरेण एक्को १ पढमबितिय उत्थघरेण २ पढमवितियपंचमघरेण ३ पढमतयच उत्थघरेण ४ पढमततियपंचमघरेण ५ पढमचउत्थपंचमघरेण ६ बितियततियच उत्थघरपण ७ वितियततियपंचमघरेण ८ बितिय उत्थ पंचमघरेण ९ ततियचउत्थपंचमघरेण १० । चउक्कगेण चिंतिज्जमाणाणं पंच हवंति, कहं १, पढमबि - तियततियच उत्थघरेण एक्को पढमवितियततियपंचमघरेण २ पढमबितियचउत्थपंचमघरेण ३ पढमततियच उत्थपंचमघरेण ४ बितियततियच उत्थपंचमघरेण ५, पंचगेण चिंतिज्जमाणाण एगो चेव भवतित्तिगाथार्थः ॥ १ ॥ एत्थ य एक्कगेण य जे पंच संजोगा दुगेण जे दस इत्यादि, एएसिं चारणीयापओगेण आगयफलगाहाओ तिण्णि
वयमिक संजोगाण हुंति पंचण्ह तीसई भंगा। दुगसंजोगाण दसण्ह तिन्नि सट्टा सया हुंति ॥ १ ॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International