________________
212 भावश्यकहारिभद्रीया संजोगाण दसण्ह भंगसयं इक्कवीसई सहा । चउसंजोगाण पुणो चउसट्टिसयाणिऽसीयाणि ॥२॥ सत्तुत्तरं सयाई छसत्सराइं च पंच संजोए । उत्तरगुण अविरयमेलियाण जाणाहि सत्वग्गं ॥ ३ ॥ सोलस चेव सहस्सा अट्ठसया चेव होंति अहहिया । एसो उवासगाणं वयगहणविही समामेणं ॥४॥(प्र०) व्याख्या-एताश्चतस्रोऽप्यन्यकृताः सोपयोगा इत्युपन्यस्ताः, एतासिं भावणाविही इमा-तत्र तावदियं स्थापना, प्रा०म० अ०० | १०| थूलगपाणातिवातं पच्चक्खाइ दुविहं तिविहेण १ दुविहं दुविहेणं २ दुविहं एक्कविहेणं ३ एग२२३२।३३२।३ २।३ | विहं तिविहेणं ४ एगविहं दुविहेण ५ एगविहं एगविहेण ६, एवं थूलगमुसावायअदत्तादाण२२२२२२२२२२२२२२ मेहुणपरिग्गहेसु, एक्केके छभेदा, एए सबेवि मिलिया तीसं हवंतित्ति, ततश्च यदुक्तं प्राक् 'वय २।१२।१२।१२।१२।१ | एक्कगसंजोगाण होती पंचण्ह तीसई भंग'त्ति तद् भावितं, इयाणि दुगचारणिया-थूलगपाणाइ१॥३१॥३१-३१।३ १।३ | वायं थूलगमुसावायं पञ्चक्खाति दुविहंतिविहेण १ थूलगपाणाइवायं दुविहंतिविहेण थूलगमुसा१।२१।२१।२१।२ १२२ वायं पुण दुविहं दुविहेण २ थूलगपाणाइवायं २-३ थूलगमुसावायं पुण दुविहं एगविहेण ३ १।११।११।११।११।१] थूलगपाणाइवायं २-३ थूलगमुसावायं पुण एगविहंतिविहेण ४ थूलगपाणाइवायं २-३ थूलगमुसावायं पुण एगविहं दुविहेण ५ थूलगपाणातिवायं २-३ थूलगमुसावायं पुण एगविहंएगविहेण ६, एवं थूलगअदत्तादाणमेहुणपरिग्गहेसु एक्केके छन्भंगा, सधेवि मिलिया चउचीसं, एए य थूलगपाणाइवायं पढमघरगममुंचमाणेण लद्धा, एवं बितियादिघरएमु पत्तेयं चउबीस हवंति, एए य स वि मिलिया चोयालं सयं, चालिओ थूलगपाणाइवाओ, इयाणिं थूलगमुसावायाइ चिंतिजइ-तत्थ थूलगमुसावायं थूलगअदत्तादाणं पञ्चक्खाति दुविहं तिविहेणं १ थूलगमुसावायं दुविहं तिविहेण अदत्तादाणं पुण दुविहं दुविहेण २ एवं पुबकमेण छब्भंगा नायबा, एवं मेहुणपरिग्गहेसु पत्तेयं पत्तेयं छ २,सबेवि मिलिया अट्ठारस, एते मुसावायं पढमघरगममुंचमाणेण लद्धा १८, एवं बीयादिघरेसुवि पत्तेयं २ अट्ठारस २ भवन्ति, एए सधेवि मेलिया अलुत्तरं सयंति, चारिओ धूलगमुसावाओ, इयाणिं थूलगादत्तादाणादि चिंतिजति, तत्थ थूलगादत्तादाणं थूलगमेहुणं वा पञ्चक्खाति दुविहंतिविहेण १, थूलगअदत्ताणं २-३ थूलगमेहुणं पुण दुविहं दुविहेण २-२ एवं पुवकमेण
नायबा, एवं थूलगपरिग्गणवि छभंगा, मेलिया बारस, एए यथूलगअदत्तादाणं पढमघरममुंचमाणेण लद्धा, एवं वितियाइसुवि पत्तेयं छ २ हवंति, एते सवेवि मेलिया बावत्तरि हवंति, चारितं थूलगादत्तादाणं, इदाणिं थूलगमेथुणादि चिंतिजति, तत्थ थूलगमेहुणं थूलगपरिग्गरं च पञ्चक्खाति दुविधं तिविधेण १ थूलगमेथुणं थूलगपरिग्गह पुण दुविधं दुविधेण २ एवं पुबकमेण छब्भंगा, एते थूलगमेथुणपढमघरममुंचमाणेण लद्धा, एवं बीयादिसुवि पत्तेयं २ छ २ हवंति, सबेवि मेलिया छत्तीसं, एते य मूलाओ आरब्भ सबेवि चोतालसयं अकृत्तरसयं बावत्तरि छत्तीसं मेलिता तिण्णि सताणि सहाणि हवंति, ततश्च यदुक्तं प्राक् 'दुगसंजोगाण दसह तिन्नि सहा सता होंति'त्ति तदेतद् भावितं, इदाणिं तिगचारणीयाएथूलगपाणातिवातं थूलगमुसावायं थूलगादत्तादाणं पच्चक्खाति दुविधं तिविधेण १ थूलगपाणातिवातं थूलगमुसाबादं २-३ थूलगादत्तादाणं पुण दुविधं दुविधेण २ थूलगपाणातिवायं थूलगमुसावायं २-३ थूलगादत्तादाणं पुण दुविहं एगविहेणं ३ एवं पुबकमेण छब्भंगा, एवं मेहुणपरिग्गहेसुवि पत्तेयं २ छ २, सबेवि मेलिया अठारस, एते य थूलगमुसावादपढमघरकममुंचमाणेण लद्धा, एवं बीयादिसुवि पत्तेयं २ अट्ठारस २ हवंति, सधेवि मेलिया अहत्तरं सयं, एवं च थूलगपाणाइवायपढमघरममुंचमाणेण लद्धा, एवं बीयाइसुवि पत्तेयं २ अछुत्तरं २ सयं हवंति, एए य. सबेवि मिलिया छ सयाणि अडयालाणि, एवं धूलगपाणातिवाओ तिगसंजोएण थूलगमुसावाएण सह चारिओ, एवं अदत्तादाणेष सह चारिजति, तत्थ थूलगपाणाइवायं थूलगादत्तादाणं थूलगमेहुणं च पञ्चक्खाइ दुविहंतिविहेण १ थूलगपाणाइवार्य थूलगादत्तादाणं २-३ थूलगमेहुणं पुण दुविहं दुविहेण २ एवं पुवकमेण छन्भंगा, एवं थूलगपरिग्गहेणवि छ मेलिया दुवालस, एते य अदत्तादाणपढमघरगममुंचमाणेण लद्धा, एवं बीयाइसुवि पत्तेयं २ दुवालस २, सबेवि मेलिया बावत्तरि हवंति, एते य पाणाइवायपढमघरममुंचमाणे
य पाणाइवायपढमघरममुंचमाणेण लद्धा, एते बितियाइसुवि पत्तेयं बावत्तरि २, सबेऽवि मिलिया चत्तारि सया बत्तीसा हवंति, एवं थूलगपाणाइवाओ तिगसंजोगेण थूलगादत्तादाणेण सह चारिओ, इयाणि थूलमेहुणेण परिग्गहेण सह चारिजइ, तत्थ थूलगपाणाइवायं थूलगमेहुणं थूलगपरिग्गहं २-३ पाणातिवायं मेहुणं २-३ परिग्गहं दुविहं दुविहेण २एवं पुत्रक्कमेण छन्भंगा, एए उ थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं २ छ छ,सवेऽपि मेलिया छत्तास, एते यथूलगपाणातिवायपढमघरगममुंचमाणेण लद्धा, वितियादिसु पत्तेयं २ छत्तीसं, सोवि मेलिया सोल सत्तरा दोसया। एवं थूलगपाणातिवाओ तिगसंजोएणं मेहुणेण सह चारिओ, चारिओ य तिगसंजोएणं पाणातिवाओ, इटाणि गुमायो चिंतिजइ, तत्थ थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं च पञ्चक्खाति दुविहं तिविहेण १ थूलगमुसावायं थूलगा
दत्तादाणं २-३ थूलगमेहुणं पुण दुविहं दुविहेण २ एवं पुषक्कमेण छन्भंगा, एवं थूलगपरिग्गहेणवि छ, मेलिया दुवालस, Jain Education International
For Private & Personal Use Only
www.jainelibrary.org