________________
96
आवश्यकहारिभद्रीया दिवसओवि चोक्खाणं णतयाणं असईए दंडिओवा एइ नीइ वा तेण दिवसओ संविक्खाविजइ, एवं कारणेण निरुद्धस्स इमा विही 'छेयण बंधण' इत्यादि, जो सो मओ सो लंछिज्जइ, 'बंधण'न्ति अंगुठाइ बझंति, संथारो वा परिवणनिमित्तं दोरोहिं उग्गाहिजइ, 'जग्गणन्ति जे सेहा बाला अपरिणया य ते ओसारिजंति, जे गीयत्था अभीरू जियनिहा उवायकुसला आसुक्कारिणो महाबलपरक्कमा महासत्ता दुद्धरिसा कयकरणा अप्पमाइणो एरिसा ते जागरंति, 'काइयमत्ते यत्ति जागरंतेहिं काइयामत्तो न परिठविजइ 'हत्थउडे'त्ति जइ उठेइ तो ताओ काइयमत्ताओ हत्थउडेणं काइयं गहाय सिंचंति, जइ पुण जागरंता अच्छिदिय अबंधिय तं सरीरं जागरंति सुवैति वा आणाई दोसा, कहं ?-'अण्णाइहसरीरे' अन्याविष्टशरीरं सामान्येन तावद् व्यन्तराधिष्ठितमाख्यायते विसेसे पुण पंता वा देवया वा उडेजा, पंता नाम पडणीया, सा पंता देवया छलेज्जा कलेवरे पविसि उठेज्ज वा पणच्चए वा आहाविज्ज या, जम्हा एए दोसा तम्हा छिदिउंबंधिवा
दिवसेऽपि चोक्षाणामनन्तकानामसत्वे दण्डिको वाऽऽयाति गच्छति वा तेन दिवसे प्रतीक्ष्यते, एवं कारणेन निरुवस्यैष विधिः-छेदनबन्धने'त्यादि, यः स मृतः स काम्छयते, बन्धनमिति अनुष्ठौ बध्येते, संस्तारको वा पारिष्ठापनिकीनिमित्तं दवरकैरुद्राह्मते, जागरण मिति ये शैक्षा वाला अपरिणतान तेऽपसार्यन्ते, ये गीतार्था भभीरवो जितनिद्रा उपायकुशला आशुकारिणो महाबलपराक्रमा महासस्वा दुर्धर्षाः कृतकरणा अप्रमादिनः ईशास्ते जाप्रति, कायिकीमात्रं चेति जाम्रद्भिः कायिकीमात्रकं न परिष्ठाप्यते, हस्तपुटश्चेति यधुत्तिष्ठति तदा ततः कायिकीमात्रकात् हस्तपुटेन कायिकी गृहीत्वा सिञ्चन्ति, यदि पुनर्जाप्रतोऽच्छित्वाऽबट्टा तत् शरीरं जाग्रति स्वपन्ति वा आज्ञादयो दोषाः, कथम् ?-'अन्याविष्टशरीरं-विशेषे पुनःप्रान्ता वा देवता वोत्तिष्ठत्, प्रान्ता नाम प्रत्यनीका, सा प्रान्ता देवता छलेत् कडेवरे प्रविश्योत्तिष्ठेत् प्रनृत्येद्वाऽऽधावेद्वा, यमादेते दोपास्तस्मात् छित्वा बद्ध्वा वा जांगरेयवं, अह कयाइ जागरंताणवि उहिज्जा ताहे इमा विही 'काइयं डबहत्थेणं' जो सो काइयमत्तओ ताओ काइयंपासवणं 'डबेण(हत्थे)गे'ति वामहत्थेण वा, इमं च वुच्चइ-'मा उहे बुझ गुन्झगा' मा संथाराओ उठेहित्ति, बुज्झ मा पमत्तो भव, गुज्झगा इति देवा, तहा जागरंताणं जइ कहंचि इमे दोसा भवंति वित्तासेज हसेज व भीमं वा अट्टहास मुंचेजा' तत्थ वित्तासणं-विगरालरूवाइदरिसणं हसणं-साभावियहासं चेव भीमं बीहावणयं अट्टहासं भीसणो रोमहरिसजणणो सद्दो तं मुंचेज वा, तत्थ किं काय ?-'अभीएणं' अवीहंतेणं 'तत्थ' वित्तासणाइंमि 'काय' करेयवं विहीए पुवुत्ताए पडिवजमाणाए वा 'वोसिरण ति परिवणं, तत्थ जाहे एव कालगओ ताहे चेव हत्थपाया उज्जु या कजंति, पच्छा थद्धा न तीरंति उजुया करे, अच्छीण सेसं मीलिजंति, तुंडे व से मुहपोत्तियाए बज्झइ, जाणि संधाणाणि अंगुलिअंतराणं तत्थ ईसिं
1 जागरितव्यं, अथ कदाचित् जाग्रतामपि उत्तिष्ठेत् तदैयो विधिः-- कायिकी वामहस्तेन' यः स कायिकीपतहस्तस्मात् कायिकी-प्रश्रवणं 'डब्बेणं' वामहस्तेन वा, इदं चोच्यते-मोत्तिष्ठ बुध्यस्व गुह्मक, मा संस्तारकादुत्तिष्ठति, बुध्यस्व मा प्रमत्तो भूः, गुह्यका इति देवाः, तथा जामतां जदि कथञ्चिदिमे दोपा भवन्ति-वित्रासयेत् हसेद्वा भीम वा अट्टहासं मुञ्चेत् , तत्र चित्रासणं-विकरालरूपादिदर्शनं हसन-स्वाभाविकहास्यमेव भयानकं भीमं अट्टहासं भीषणो रोमहर्पजननः शब्दम्तं मुन्जेद्वा, तत्र किं कर्तव्यं ?, अभीतेन-अबिभ्यता तत्र वित्रासने कर्तव्यं विधिना पूर्वोक्तेन प्रतिपाद्यमानेन ब्युत्सर्जनमिति परिष्ठापन, तत्र यंदेव कालगतस्तदैव हस्तपादौ ऋजुको क्रियेते, पश्चात् स्तब्धौ न तीर्येते ऋजुको विधातुं, अभिभ्यः शेष निमीलति, तुपडे वा तस्य मुखपोतिका बध्यते, यानि संधानानि माल्यन्तराणां तत्रेपत् फालिज्जइ, पायंगुढेसु हत्थंगुट्ठएमु य वन्झइ, आहरणमाईणि कहिजंति, एवं जागरंति, एसा विही कायवा । कालेत्ति दारं सप्पसर्ग गयं, इयाणिं कुसपडिमत्ति दारं, तत्थ गाहा
दोनि य दिववेत्ते दन्भमया पुत्तला उ कायवा । समखेत्तंमि उ एको अवऽभीए ण कायचो ॥ ४ ॥ द्वौ च सार्द्धक्षेत्रे, नक्षत्र इति गम्यते, दर्भमयौ पुत्तलको कार्यों, समक्षेत्रे च एकः, 'अवढऽभीए ण कायघोत्ति उपार्द्ध भोगिष्वभीचिनक्षत्रे च न कर्तव्यः पुत्तलक इति गाथाक्षरार्थः ॥४१॥ एवमन्यासामपि स्वबुद्ध्याऽक्षरगमनिका कार्या, भावार्थं तु वक्ष्यामः, प्रकृतगाथाभावार्थः-कालगए समणे णक्खत्तं पलोइज्जइ, जइ न पलोएति असमाचारी, पलोइए पणपालीसमुहुत्तेसु नक्खत्तेसु दोणि कजंति, अकरणे अने दो कड्ढेइ, काणि पुण पणयालीसमुहुत्ताणि ?, उच्यते
सिपणेव उत्तराई पुणवसू रोहिणी विसाहा य । एए छ नक्षत्ता पणयालमुहुन्ससंजोगा ॥४२॥ तीसमुहुत्तेसु पुण पण्णरससु एगो कीरइ, अकरणे एगं चेव कडइ, तीसमुहुत्तियाणि पुण इमाणि
अस्सिणिकित्तियमियसिर पुस्सो मह फग्गु हत्य चित्ता य । अणुराह मूल साढा सवणधणिहा य भहवया ॥३॥ तह रेवत्ति एए पन्नरस हवंति तीसइमुहुत्ता । नक्खत्ता नायचा परिहवणविहीय कुसलेणं ॥ ४४॥
से
.
पायते, पादाङ्गुरेपु हस्ता हुऐपु च बध्यते, माहरणादीनि कथ्यन्ते, एवं जाप्रति, एष विधिः कर्त्तव्यः । काल इति द्वारं सप्रसङ्ग गसं, इदानीं कुशप्रतिमेति द्वारे, तत्र गाथा-कालगते श्रमणे नक्षत्रं प्रलोक्यते, यदि न प्रलोक्यतेऽसमाचारी, प्रलोकिते पञ्चचत्वारिंशन्मुहूर्तेषु नक्षत्रेषु द्वे क्रियेते, अकरणे अन्यौ
द्वौ मारयति, कानि पुनः पञ्चचत्वारिंशन्मुहूर्तानि', त्रिंशन्मुहूर्तेषु पुनः पञ्चदशसु एकः क्रियते, अकरणे एकं मारयत्येव, त्रिंशम्मुहूर्तिकानि पुनरिमानि. Jain Education Interational For Private & Personal Use Only
www.jainelibrary.org