________________
47 भावश्यकहारिभद्रीया तं०---निमित्ती रहकारो सहस्सजोही तहेव विजो य । दिण्णा चउण्ह कण्णा परिणीया नवरमेक्कण ॥१॥' कथं ?, तस्स रण्णो अइसुंदरा धूया, सा केणवि विजाहरेण हडा, ण णजइ कुओऽवि पिक्खिया, रण्णा भणियं-जो कण्णगं आणेइ तस्सेव सा, तओ णेमित्तिएण कहियं-अमुगं दिसं णीया, रहकारेण आगासगमणो रहो कओ, तओ चत्तारिवि तं विलग्गिऊण पहाविया, अम्मि(ब्भि)ओ विज्जाहरो, सहस्सजोहिणा सो मारिओ, तेणवि मारिजंतेण दारियाए सीसं छिन्नं, विजेण संजीवणोसहीहिं उजियाविया, आणीया घरं, राइणा चउण्हवि दिण्णा, दारिया भणइ-किह अहं चउण्हवि होमि ?, तो अहं अग्गि पविसामि, जो मए समं पविसइ तस्साह, एवं होउत्ति, तीए समं को अग्गिं पविसइ ?, कस्स दीयवा !, वितियदिणे भणइ-णिमित्तिणा णिमित्तेण णायं जहा एसा ण मरइत्ति तेण अब्भुवगयं, इयरेहिं णिच्छियं, दारियाए चियट्ठाणस्स हेहा सुरंगा खाणिया, तत्थ ताणि चियगाएणुवण्णाणि कहाणि दिण्णाणि, अग्गी रइओ जाहे ताहे
१ तद्यथा-नैमित्तिको रथकारः सहस्रयोधी तथैव वैद्यश्च । दत्ता चतुभ्यः कन्या परिणीता नवरमेकेन ॥१॥कथं , तस्य राज्ञोऽतिसुन्दरा दुहिता, सा केनापि विद्याधरेण हृता, न ज्ञायते कुतोऽपीक्षिता, राज्ञा भणितं-यः कन्यकामानयति तस्यैव सा, ततो नैमित्तिकेन कथितं-अमूं दिशं नीता, रथकारण आकाशगमनो रथः कृतः, ततश्चत्वारोऽपि तं विलग्य प्रधाविताः, अभ्यागतो विद्याधरः, सहस्रयोधिना स मारितः, तेनापि मार्यमाणेन दारिकायाः शीर्ष छिमं, वैचेन संजीवन्योषध्योजीविता, आनीता गृहं, राज्ञा चतुभ्योऽपि दत्ता, दारिका भणति-कथमहं चतुभ्योऽपि भवामि , तदहमग्निं प्रविशामि, यो मया समं प्रविशति तस्याहं, एवं भवरिवति, तया समं कोऽग्निं प्रविशति , कस्मै दातव्या !, द्वितीयदिने भणति-नैमित्तिकेन निमित्तेन ज्ञातं यथैया न मरिष्यतीति तेनाभ्युपगतं, इतरनेष्ट, दारिकया चितास्थानस्याधस्तात् सुरङ्गा खानिता, तत्र तानि चितिकानुरूपवर्णानि काष्ठानि दत्तानि, अग्नी रचितो यदा तदा * सा कण्णा दायक्वा प्र०.. ताणि सरंगाए णिस्सरियाणि, तस्स दिण्णा, अण्णं कहेहि.साभणइ-एक्काए अविरइयाए पगयं जंतिआए कडया मशिया. ताहे रूवएहिं बंधएण दिन्ना, इयरीए धूयाए आविद्धा, वत्ते पगए ण चेव अलिवेइ, एवं कइवयाणि वरिसाणि गयाणि, कडइत्तएहिं मग्गिया, सा भणइ-देमित्ति, जाव दारिया महती भूया ण सक्केति अवणे, ताहे ताए कडइत्तिया भणियाअण्णेवि रूवए देमि, मुयह, ते णिच्छति, तो किं सक्का हत्था छिंदिउं ?, ताहे भणियं-अण्णे एरिसए चेव कडए घडावे देमो, तेऽवि णिच्छन्ति, तेञ्चेव दायधा, कहं संठवेयवा?, जहा य दारियाए हत्था ण छिंदिजंति, कहं तेसिमुत्तरं दायचं ?,
आह-ते भणियबा-अम्हवि जइ ते चेव रूवए देह तो अम्हेवि ते चेव कडए देमो, एरिसाणि अक्खाणगाणि कहेंतीए दिवसे २ राया छम्मासे आणीओ, सवत्तिणीओ से छिद्दाणि मग्गंति, सा य चित्तकरदारिया ओवरणं पविसिऊण एकाणिया चिराणए मणियए चीराणि य पुरओ काउं अप्पाणं र्णिदइ-तुम चित्तयरधूया सिया, एयाणि ते पितिसंतियाणि
ती सरन्या निसृती, तमौ दत्ता, अन्यत्कथय, सा भणति-एकयाऽविरतिकया प्रकरणं यान्त्या कटकी माहिती, तदा रूप्यकन्धेन दनी (लम्धी.) इतरस्या दुहित्राऽऽविदी, वृत्ते प्रकरणे मैव ददाति, एवं कतिपयानि वर्षाणि गतानि, कटकस्वामिभ्यां मार्गिती, सा भणति-ददामीति, यावहारिका महतीभूता, न शक्येते निष्काशयितुं, तदा तया कटकस्वामिनी भणिती-अन्यानपि रूप्यकान् ददामि मुञ्चतं, तौ नेच्छतः, तत् किं शक्यौ हस्ती छेत्तुं । तदा (तया) भणितंअन्यौ ईदृशौ चैव कटको कारयित्वा ददामि, तावपि नेच्छतः, तावेव दातव्यो, कथं संस्थापयितव्यो, यथा च दारिकाया हस्ती न छियेते, कथं ताभ्यामुत्तरं दातव्यं, भाह-तौ भणितम्यौ-अस्माकमपि यदि तानेव रूपकान् दत्तं तदा वयमपि तावेव कटको दमः, ईरशाम्याण्यानकानि कथयन्त्या दिवसे दिवसे राजा पण्मासान् भानीतः, सपश्यस्तस्याश्छिद्राणि मार्गयन्ति, सा च चित्रकरदारिका अपवरके प्रविश्यकाकिनी चिरन्तनानि मणियुक्तानि च चीवराणि पुरतः कृत्वाऽऽस्मानं निन्दति-स्वं चित्रकरदुहिताऽऽसीः, एतानि ते पितृसत्कानि वत्थाणि आभरणाणि य, इमा सिरी रायसिरी, अण्णाओ उदिओदियकुलवंसप्पसूयाओ रायधूयाओ मोत्तुं राया तुम अणुवत्तइ ता गवं मा काहिसि, एवं दिवसे २ दारं ढक्केउं करेइ, सवित्तीहिं से कहवि णायं, ताओ रायाणं पायपडियाओ विण्णविंति-मारिजिहिसि एयाए कम्मणकारियाए, एसा उबरए पविसिउं कम्मणं करेति, रण्णा जोइयं सुयं च, तुटेण से महादेविपट्टो बद्धो, एसा दधगिंदा, भावणिंदाए साहुणा अप्पा णिदियबो-जीव ! तुमे संसारं हिंडतेणं निरयतिरियगईसुं कहमवि माणुसत्ते सम्मत्तणाणचरित्ताणि लद्धाणि, जेसिं पसाएण सबलोयमाणणिजो पूयणिज्जो य, ता भा गवं काहिसि-जहा अहं बहुस्सुओ उत्तिमचरित्तो वत्ति ६। दबगरिहाए पइमारियाए दिलुतो-एगो मरुओ अज्झावओ, तस्स तरुणी महिला, सा बलिवइसदेवं करिती भणइ-अहंकाकाणं बिभेमित्ति, तओ उवज्झायनिउत्ता वहा दिवसे २ धणुगेहिं गहिएहिं रक्खंति बलिवइसदेवं करेंति, तत्थेगो वो चिंतेइ-ण एस मुद्धा जा कागाण बिभेद, असडिया एसा, सो तं पडिचरइ, सा
वस्त्राण्याभरणानि च, इयं श्री राज्यश्रीः, अन्या उदितोदितकुलवंशप्रसूता राजसुता मुक्त्वा राजा स्वामनुवर्तते तद् गर्व मा कृथाः, एवं दिवसे २ द्वारं स्थगयित्वा करोति, सपनीभिस्तस्याः तत् कथमपि ज्ञातं, ताराज्ञे पादपतिता विज्ञपयन्ति-मार्यसे एतया कार्मणकारिण्या, एपाऽपवरके प्रविश्य कार्मणं करोति, राज्ञा दृष्टं श्रुतं च, तुष्टेन तस्या महादेवीपट्टो बद्धः, एपा व्यनिन्दा, भावनिन्दायर्या साधुनाऽऽस्मा निन्दितव्यः-जीव ! स्वया संसारं हिण्डमानेन नरकतिर्यमातिषु कथमपि मनुष्यत्वे सम्यक्त्वज्ञानचारित्राणि लब्धानि, येषां प्रसादेन सर्वलोकानां माननीयः पूजनीयश्च, तन्मा गर्व कृथाः, यथाऽहं बहुश्रुत उत्तमचारित्रो वेति । द्रव्यगीयां पतिमारिकाया दृष्टान्त:-एको ब्राह्मणोऽध्यापकः, तस्य तरुणा महेला, सा वैश्वदेववलिं कुर्वती भणति-अहंकाकेभ्यो बिभेमीति, तत उपाध्यायनियुक्ताइछात्रा दिवसे २ धनुर्भिः गृहीतः रक्षन्ति वैश्वदेवत्रलिं कुर्वती, तत्रैकश्छानश्चिन्तयति-नैषा मुग्धा या काकेभ्यो बिभ्यति, अशहितैषा सता प्रतिचरति-सा Jain Education International For Private & Personal Use Only
www.jainelibrary.org