________________
आवश्यकहारिभद्रीया तत्र प्राकृतशैल्या छान्दसत्तालक्षणान्तरसम्भवाच्च परीषहोपसर्गादिनमनान्नमिरिति । तथा चाष्टौ व्याकरणान्यैन्द्रादीनि लोकेऽपि साम्प्रतमभिधानमात्रेण प्रतीतान्येव, अतः कतिपयशब्द विषयलक्षणाभिधानतुच्छे पाणिनिमत एव नाग्रहः कार्य इति, व्यासादिप्रयुक्तशब्दानामपि तेनासिद्धेः, न च ते ततोऽपि शब्दशास्त्रानभिज्ञा इति, कृतं प्रसङ्गेन, प्रकृतं प्रस्तुम:तत्थ सबेहिंवि परीसहोवसग्गा णामिया कसाय(याय)त्ति सामण्णं, विसेसो
पणया पचंतनिव्वा दंसियमित्ते जिणंमि तेण नमी। व्याख्या-(गाहद्धं) उल्ललिएहिं पञ्चंतपत्थिवेहिं णयरे रोहिज्जमाणे अण्णराईहिं देवीए कुच्छिए णमी उववण्णो, ताहे देवीए गम्भस्स पुण्णसत्तीचोइयाए अट्टालमारोढुं सद्धा समुप्पण्णा, आरूढा य दिट्ठा परपत्थिवेहि, गब्भप्पभावेण य पणया सामंतपस्थिवा, तेण से णमित्ति णाम कयं । इदाणी णेमी, तत्र धर्मचक्रस्य नेमिवन्नेमिः, सविधम्मचक्कस्स णेमीभूयत्ति सामण्णं, विसेसो
रिहरयणं च नेमि उप्पयमाणं तओ नेमी ॥ १०९० ॥ व्याख्या-(पच्छा)गब्भगए तस्स मायाए रिहरयणामओ महइमहालओ णेमी उप्पयमाणो सुमिणे दिहोत्ति, तेण
तत्र सरपि परीषहोपसगो मामिलाः कषापाच इति सामान्यं, विशेष: (गाथा)-तुललितः प्रत्यतिपार्थिवैगरे हथ्यमामेअन्पराजमिः देयाः कुक्षी ममिहत्पना, तदा देण्या गर्भस्य पुण्यशक्तिचोविसाया महालकमारोईं श्रद्धा समुपक्षा, भारताचा परपार्थिवा, गर्भप्रभावेण प्रणताः सामन्तपार्थिवाः, तेन तस्य ममिरिति नाम कृतं । इवानी नेमिः-सर्वेऽपि धर्मचक्रस्य नेमीभूता इति सामान्य, विशेष:-(पश्चा) गर्भगते तस्य मात्रारिहरनमयो महातिमहालयो नेमिहरपतन् स्वमे इष्ट इति, तेन से रिहणेमित्ति णामं कयं, गाथार्थः ॥ १०९० ॥ इदाणी पासोत्ति, तत्र पूर्वोक्तयुक्तिकलापादेव पश्यति सर्वभावानिति पार्श्वः, पश्यक इति चान्ये, तत्थ सधेऽवि सबभावाणं जाणगा पासगा यत्ति सामण्णं, विसेसो पुण
सप्पं सयणे जणणी तं पासइ तमसि तेण पासजिणो। व्याख्या-(गाहद्धं) गभगए भगवंते तेलोकवंधवे सत्तसिरं णागं सयणिजे णिविजणे माया से सुविणे दित्ति, तहा अंधकारे सयणिज्जगयाए गब्भप्पभावेण य एतं सप्पं पासिऊणं रणो सयणिजे णिग्गया बाहा चडाविया भणिओ य-एस सप्पो वच्चइ, रण्णा भणियं-कहं जाणसि ?, भणइ-पेच्छामि, दीवएण पलोइओ, दिहो य सप्पो, रण्णा चिंता गम्भस्स एसो अइसयप्पहावो जेण एरिसे तिमिरांधयारे पासइ, तेण पासोत्ति णामं कयं । इदाणी वद्धमाणो, तत्रोत्पत्तेरारभ्य ज्ञानादिभिर्वर्द्धत इति वर्द्धमानः, तत्थ सधेवि णाणाइगुणेहिं वड्डइत्ति, विसेसो वुण
वहइ नायकुलंति अ तेण जिणो वद्धमाणुत्ति ॥१०९१ ॥ १ तस्यारिष्टनेमिरिति नाम कृतं । इदानीं पार्श्व इति-तत्र सर्वेऽपि सर्वभावानां ज्ञायकाःपश्यकाश्चेति सामान्यं, विशेषः पुनः-(गाथा)गर्भगते भगवति. त्रैलोक्यवान्धवे सप्तशिरसं नागं शयनीये निर्विजने माता दृष्टवती तस्य स्वप्न इति,तथाऽन्धकारे शयनीयगतया गर्भप्रभावेण चागच्छन्तं सर्प दृष्ट्वा राज्ञः शयनीयात्रि र्गतो बाहुश्चटापितो भणितश्व-रो प्रजति, राज्ञा भणितं-कथं जानासि , भणति-पश्यामि, दीपेन प्रलोकितः दृष्टश्च सर्पः, राज्ञश्चिन्ता-गर्भस्य एषो ऽतिशयप्रभावो येनेटो तिमिरान्धकारे पश्यति, तेन पार्थ इति नाम कृतं । इदानी वर्धमानः, तत्र सर्वेऽपि ज्ञानादिगुणैर्वर्धन्त इति विशेषः पुन:__व्याख्या-गभगएण भगवया णायकुलं विसेसेण धणेण वट्टियाइयं तेण से णामं कयं वद्धमाणेत्ति, गाथार्थ॥१०९१॥ एवमेतावता ग्रन्थेन तिस्रोऽपि मूलसूत्रगाथा व्याख्याता इति ॥ अधुना सूत्रगाथैवएवं मए अभिथुआ विहुयरयमला पहीणजरमरणा । चउचीसपि जिणवरा तित्थयरा मे पसीयंतु ॥५॥
अस्या व्याख्या-'एवम्'अनन्तरोक्तेन प्रकारेण 'मए' इत्यात्मनिर्देशमाह, 'अभिष्टुता'इति आभिमुख्येन स्तुता अभिष्टुता इति, स्वनामभिः कीर्तिता इत्यर्थः, किंविशिष्टास्ते ?-'विधूतरजोमलाः' तत्र रजश्च मलश्च रजोमलौ विधूती-प्रकम्पिती अनेकार्थत्वाद्वा अपनीतौ रजोमलौ यैस्ते तथाविधाः, तत्र वध्यमानं कर्म रजो भण्यते पूर्ववद्धं तु मल इति, अथवा बद्धं रजः निवाचितं मलः, अथवेर्यापथं रजः साम्परायिकं मल इति, यत एवैवम्भूता अत एव प्रक्षीणजरामरणाः, कारणाभावादित्यर्थः, तत्र जरा-वयोहानिलक्षणा मरणं तु-प्राणत्यागलक्षणं, प्रक्षीणे जरामरणे येषां ते तथाविधाश्चतुर्विंशतिरपि, अपिशब्दात्तदन्येऽपि, 'जिनवराः' श्रुतादिजिनप्रधानाः, ते च सामान्यकेवलिनोऽपि भवन्ति अत आह-तीर्थकरा इति, एतत्समानं पूर्वेण, 'मे' मम, किं ?-'प्रसीदन्तु' प्रसादपरा भवन्तु, स्यात्-'क्षीणक्केशत्वान्न पूजकानां प्रसाददास्ते हि । तच्च न यस्मात्तेन पूज्याः क्लेशक्षयादेव ॥१॥योवास्तुतः प्रसीदति रोषमवश्यं स याति निन्दायाम् । सर्वत्रासमचित्तश्च सर्वहितदः कथं स भवेत् ? ॥२॥ तीर्थकरास्त्विह यस्माद्रागद्वेषक्षयात्रिलोकविदः । स्वात्मपरतुल्यचित्ताश्चातः सद्भिः सदा पूज्याः॥३॥ शीतार्दितेषु च यथा द्वेष वह्निन याति रागं वानांद्वयति वा तथाऽपिच तमाश्रिताःस्वेष्टमश्नुवते॥४॥
गर्भगतेन भगवता ज्ञातकुलं विशेषेण धनेन वर्धितं तेन तस्य नाम कृतं वर्धमान इति ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org