________________
54 यावश्यकहारिभद्रीया 'उवधायं परघाऊसासविहगइ पसत्था । तसवायरपजत्तग पत्तेयथिराधिराई च ॥ ६॥ सुभमुज्जोयं सुभगं सुसरं आदेज तह य जसकित्ती । तत्तो णिम्मिणतित्थगर णामपगई समेयाई ॥७॥ तत्तो उच्चागोयं चोत्तीसेहिं सह उदयभावेहिं । ते उत्तमा पहाणा अणण्णतुल्ला भवंतीह ॥ ८॥ उवसमिए पुण भावो अरहताणं ण विजई सो ह । खाइगभावस्स पुणो आवरणाणं दुवेण्हंपि ॥९॥ तह मोहअंतराई णिस्सेसखयं पडुच्च एएसिं । भावखए लोगस्स उ भवति ते उत्तमा णियमा ॥१० ।। हवइ पुण सन्निवाए उदयभावे हु जे भणियपुवं । अरहंताणं ताणं जे भणिया खाइगा भावा ॥११॥ तेहि सया जोगेणं णिप्फज्जइ सण्णिवाइओ भावो । तस्सवि य भावलोगस्स उत्तमा हुँति णियमेणे ॥ १२॥' सिद्धा:-प्राग्निरूपितशब्दार्था एव, तेऽपि च क्षेत्रलोकस्य क्षायिकभावलोकस्य वोत्तमाः-प्रधानाः लोकोत्तमाः, तथा चोक्तम्-'लोउत्तमत्ति सिद्धा ते उत्तमा होति खित्तलोगस्स । तेलोकमत्थयस्था जं भणिय होइ ते णियमा ॥१॥
पमा परापासोश्वासी विहायोगतिः प्राता । प्रसवावरपालका। प्रत्येकस्थिरास्थिराणि ॥ ॥ शुभमुचोतं सुभगं सुस्वरं चावे यंतचाच भवति पकसि। ततो निर्माण तीर्थकरवं नाममहतपस्तस्यैता। ॥ ॥ तत स्थैर्गोत्रं चतुबिंधाता सहौयिकभाषैः। ते उत्तम प्रधाना भगम्यतुल्या भवम्तीह॥ ॥ भोपामिकः पुनर्भाषोतम विद्यते सामायिक भावस्य पुनरावरणयोईयोरपि ॥१॥ तथा मोहान्तरायौ निःपक्षयं प्रतीस्यैतेपाम् । भाषे क्षायिके लोकस्य तु भवन्ति ते उत्तमा नियमात् ॥१०॥ भवति पुनः सानिपासिके औदयिकभावे ये भणितपूर्वाः । भईता तेषां ये भणिताः क्षायिका भावाः ॥॥तैः सदा योगेन निष्पयते सामिपातिको भावः । तस्यापि च भावकोकस्योचमा भवन्ति नियमेन ॥२॥ लोकोत्तमा इति सिद्धास्ते मत्तमा भवन्ति क्षेत्रलोकस्य । त्रैलोक्यमस्तकस्था यज्ञणितं भवति ते नियमात् ॥1॥ * सुभसुभगसुस्सर वा प्र.. हिस्सेसकम्मपगडीण वावि जो होइ खा इगो भावो । तस्सवि हु उत्तमा ते सधपयडिवजिया जम्हा ॥२॥'साधवः-प्राग्निरूपितशब्दार्था एव, ते च दर्शनज्ञानचारित्रभावलोकरस उत्तमाः-प्रधाना लोकोत्तमाः, तथा चोक्तम्-'लोमुत्तमत्ति साहू पडुच्च ते भावलोगमेयं तु । दसणनाणचरित्ताणि तिण्णि जिणइंदभणियाणि ॥१॥' केवलिप्रज्ञप्तो धर्म:-प्राग्निरूपितशब्दार्थः, स च क्षायोपशमिकौपशमिकक्षायिकभावलोकस्योत्तमः--प्रधानः लोकोमा, तथा चोक्तम्-'धम्मो सुत चरणे या दुहावि लोगुत्तमोत्ति णाययो । खओवसमिओवसमियं खइयं व पडुच्च लोगं तु ॥१॥ यत एव लोकोत्तमा अत एव शरण्याः, तथा चाऽऽह-'चत्तारि सरणं पवजामि' अथवा कथं पुनर्लोकोत्तमत्वम् ?, आश्रयणीयत्वात् , आश्रयणीयत्वमुपदर्शयन्नाह
चत्तारि सरणं पवजामि अरिहन्ते सरणं पच जामि सिद्धे सरर्ण पवजामि साहू सरणं पवजामि केवलिपण्णत्तं धम्म सरणं पवजामि' ॥ (सू०)
चत्वा(तु)रः संसारभयपरित्राणाय 'शरणं प्रपद्ये' आश्रयं गच्छागि, भेदेन तानुपदर्शयन्नाह-'अरिहंते' त्यादि, अर्हतः 'शरणं प्रपद्ये' सांसारिकदुःखशरणायाहेत आश्रयं गच्छामि, भक्ति करोमीत्यर्थः, एवं सिद्धान् शरणं प्रपद्ये, साधून शरणं प्रपद्ये, केवलिप्रज्ञप्तं धर्म शरणं प्रपद्ये। इत्थं कृतमङ्गालोपचारःप्रकृतं प्रतिक्रमणसूत्रमाह__'इच्छामि पडिमिउं जो मे देवसिओ अइआरो कओ, काइओ वाइओ माणसिओ, उस्सुत्तो उम्मग्गो
निश्शेषकर्मप्रकृतीनां वापि यो भवति क्षायिको भावः । तस्याप्युत्तमास्ते सर्वप्रकृति विवर्जिता यस्सात् ॥२॥२ लोकोत्तमा इति साधवः प्रतीत्य ते भाव. लोकमेनं तु । दर्शनशानचारित्राणि ग्रीणि जिनेन्द्रभणितानि ॥ १ ॥३ धर्मः श्रुतं चरणं च द्विधापि लोकोत्तम इति ज्ञातव्यः । क्षायोपशमिकौपशमिको क्षायिक च प्रतीत्यैव लोकम् ॥ १॥ * त्राणाय प्र०. अकप्पो अकरणिज्जो दुज्झाओ दुधिचिंतिओ अणायारो अणिच्छिययो असमणपाउग्गो नाणे दंसणे चरित्ते सुए सामाइए तिहं गुत्तीणं चउण्हं कसायाणं पंचण्हं महव्वयाणं छहं जीवणिकायाणं सत्तण्हं पिंडेसणाणं अहण्हं पवयणमाऊणं नवण्हं यंभचेरगुत्तीणं दसविहे समणधम्मे समणाणं जोगाणं जं खंडिअं जं विराहियं तस्स मिच्छामि दुक्कडं ॥ (सू०) __ इच्छामि प्रतिक्रमितुं यो मया दैवसिकोऽतिचारः कृत इत्येवं पदानि वक्तव्यानि, अधुना पदार्थः-इच्छामि-अभिलपामि प्रतिक्रमितुं-निवर्तितुं, कस्य य इत्यतिचारमाह--मयेत्यात्मनिर्देशः, दिवसेन निवृत्तो दिवसपरिमाणो वा दैवसिकः, अतिचरणमतिचारः, अतिक्रम इत्यर्थः, कृतो-निर्वर्तितः, तस्येति योगः, अनेन क्रियाकालमाह, मिच्छामि दुक्कडं' अनेन तु निष्ठाकालमिति भावना, स पुनरतिचार: उपाधि देनानेकधा भवति, अत एवाह-कायेन-शरीरेण निवृत्तः कायिकः कायकृत इत्यर्थः, वाचा निवृत्तो वाचिका-वाकृत इत्यर्थः, मनसा निवृत्तो मानसः, स एव 'मानसिउत्ति मनाकृत इत्यर्थ:उर्व सूत्रादुत्सूत्रः सूत्रानुक्त इत्यर्थः, मार्गः क्षायोपशमिको भावः, ऊर्ध्व मार्गादुन्मार्गः, क्षायोपशमिकभावत्यागेनौदयिका भावसङ्कम इत्यर्थः, कल्पनीयः न्यायः कल्पो विधिः आचारः कल्प्यः-चरणकरणव्यापारः न कल्प्या-अकल्प्यः, अत: द्रूप इत्यर्थः, करणीयः सामान्येन कर्तव्यः न करणीयः-अकरणीयः, हेतुहेतुमद्भावश्चात्र, यत एवोत्सूत्रः अत एवोन्मार्ग इत्यादि, उक्तस्तावत्कायिको वाचिकश्च, अधुना मानसमाह-दुष्टो ध्यातो दुर्ध्यातः-आतेरौद्रलक्षण एकाग्रचित्ततया, दुष्टो विचिन्तितो दुर्विचिन्तितः-अशुभएव चलचितया, यत एवेत्थम्भूतः अत एवासौ न श्रमणप्रायोग्यः अनमणप्रायोग्यः तप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org