________________
आवश्यकहारिभद्रीया देवोऽवि पडिगओ, एवं सो ते कसाए नाए सरीरकरंडए छोटूण कओऽवि संचरित्रं ण देइ, एवं सो ओदइयंस्स गावस्स अकरणयाए अब्भुहिओ पडिकंतो होइ, दीहेण सामनपरियाएण सिद्धो, एवं भावपडिक्कमणं । आह-किंणिमित्तं पुणो २ पडिकमिज्जइ १, जहा मज्झिमयाणं तहा कीस ण कजे पडिकमिजई, आयरिओ आह-इत्थ विजेण दिलुतो-एगस्स रण्णो पुत्तो अईव पिओ, तेण चिंतियं-मा से रोगो भविस्सइ, किरियं करावेमि, तेण विज, सदाविया, मम पुत्तस्स तिगिच्छं करेह जेण णिरुओ होइ, ते भणंति-करेमो, राया भणइ-केरिसा तुज्झ जोगा?,एगो भणइ-जइ रोगो अस्थि तो उवसामेति, अह नत्थि तं चेव जीरंता मारंति, विइओ भणइ-जइ रोगो अत्थि तो उवसामिति, अह णत्थि ण गुणं ण दोसं करिति, तइओ भणइ-जह रोगो अस्थि तो उवसामिति, अह णत्थि वण्णरूवजोवणलावण्णताए परिणमंति. विडओ विधी अणागयपरित्ताणे भावियचो, तइएण रपणा कारिया किरिया, एवमिमंपि पडिक्कमणं जइ दोसा अस्थि तो
पुत्रस्य चिदव जीयन्तो मारयन्तिान लावण्यतया
देवोऽपि प्रतिगतः, एवं स तान् कपायान् ज्ञातान् शरीरकरण्डके क्षिहवा कुतोऽपि संचरितुं न ददाति, एवं स औदक्षिकस्य भावस्याकरणतयाऽभ्युत्थितः प्रतिक्रान्तो भवति, दीर्घण श्रामण्यपर्यायेण सिद्धः, एवं भावप्रतिक्रमणं । किंनिमित्तं पुनः पुनः प्रतिक्रम्यते ?, यथा मध्यमकानां तथा कथं न कार्य प्रतिक्रम्यते , आचार्य आह-अत्र वैद्यन दृष्टान्तः-एकस्य राज्ञः पुत्रोऽतीव प्रियः, तेन चिन्तितं-माऽस्य रोगो भूत्, क्रियां कारयामि, तेन पंद्याः शब्दिताः-मम पुत्रस्य चिकित्सा कुरुत येन नीरोगो भवति, ते भणन्ति-कुर्मः, राजा भणति-कीदशा युष्माकं योगाः!एको भणति-यदि रोगोऽस्ति तदोपशमयन्ति, अथ नास्ति त एव जीर्यन्तो मारयन्ति, द्वितीयो भणति-यदि रोगोऽस्ति तदोपशामयन्ति अथ नास्ति न गुणं न दोपं कुर्वन्ति, तृतीयो भणति-यदि रोगोअस्ति तदोषशमयन्ति, अथ नास्ति वर्णरूप यौवन लावण्यतया परिणमन्ति, द्वितीयो विधिरनागतपरित्राणे भावयितव्यः, तृतीयेन राज्ञा कारिता क्रिया, एवमिदमपि प्रतिक्रमणं यदि दोपाः सन्ति तदा विसोहिज्जति, जइणधि तो सोही चरित्तस्स सद्धतरिया भवइ । उक्तं सप्रसङ्गं प्रतिक्रमणम्, अत्रान्तरेऽध्ययनशब्दार्थों निरूपणीयः, स चान्यत्र न्यक्षेण प्ररूपितत्वान्नेहाधिक्रियते, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादि प्रपञ्चो वक्तव्यः, यावत्तच्चेदं सूत्रं-करेमि भन्ते! जाव वोसिरामि ___ अस्य व्याख्या-तल्लक्षणं चेदं-'संहिता च पदं चैवे' त्यादि, अधिकृतसूत्रस्य व्याख्यालक्ष णयोजना च सामायिकवद् द्रष्टव्या, आह-इदं स्वस्थान एव सामायिकाध्ययने उक्तं सूत्रं, पुनः किमभिधीयते ?, पुनरुक्तदोषप्रसङ्गात् , षिद्धासेवितादि समभावस्थेनैव प्रतिक्रान्तव्यमिति ज्ञापनार्थम् , अथवा 'यद्वद्विषघातार्थ मन्त्रपदे न पुनरुक्तदोषोऽस्ति । नद्वद् रागविपन्नं पुनरुक्तमदुष्टमर्थपदम् ॥१॥' रागविषघ्नं चेदं, यतश्च मङ्गलपूर्व प्रतिक्रान्तव्यम् अतः सूत्रकार एव तदभिधित्सुराह
। चत्तारि मंगलं अरिहंता मंगलं सिद्धा मंगलं साहू मंगलं केवलिपण्णत्तो धम्मो मंगलं __मङ्गलं प्राग्निरूपितशब्दार्थ, तत्र चत्वारः पदार्था मङ्गलमिति, क एते चत्वारः ?, तानुपदर्शयन्नाह-'अरिहंता मंगल'मित्यादि, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तस्तेऽर्हन्तो मङ्गलं, सितं ध्मातं येषां ते सिद्धाः, ते च सिद्धा मङ्गलं, निर्वाणसाधकान् योगान् साधयन्तीति साधवः, ते च मङ्गलं, साधुग्रहणादाचार्योपाध्याया गृहीता एव द्रष्टव्याः, यतो न हि ते न साधवः, धारयतीति धर्मः, केवलमेषां विद्यत इति केवलिनः, केवलिभिः-सर्वज्ञैः प्रज्ञप्तः-प्ररूपितः केव
विशोधयन्ति यदि न सन्ति तदा शुद्धिश्चारित्रस्य शुद्धतरा भवति । लिप्रज्ञप्तः, कोऽसौ ?-धर्म:-श्रुतधर्मश्चारित्रधर्मश्च मङ्गलम् , अनेन कपिलादिप्रज्ञप्तधर्मव्यवच्छेदमाह। अर्हदादीनां च मङ्गलता तेभ्य एव हितमङ्गनात् सुखप्राप्तेः, अत एव च लोकोत्तमत्वमेषामिति, आह च। चत्तारि लोगुत्तमा अरिहंता लोगुत्तमा सिद्धा लोगुत्तमा साहू लोगुत्तमा केवलिपण्णत्तो धम्मो लोगुत्तमो अथवा कुतः पुनरहंदादीनां मङ्गलता?, लोकोत्तमत्वात् , तथा चाऽऽह-'चत्तारि लोगुत्तमा चत्वारः-खल्वनन्तरोक्का वक्ष्यमाणा वा लोकस्य-भावलोकादेरुत्तमाः-प्रधाना लोकोत्तमाः, क एते चत्वारस्तानुपदर्शयन्नाह-'अरहंता लोगुत्तमा, इत्यादि, अर्हन्तः-प्राग्निरूपितशब्दार्थाः, लोकस्य-भावलोकस्य उत्तमाः-प्रधानाः, तथा चोक्तम्-अरिहंता ताव तहिं उत्तमा हुन्ती उ भावलोयस्स । कम्हा ?, जं सवासिं कम्मपयडीपसत्थाणं ॥ १॥ अणुभावं तु पडुच्चा वेअणियाऊण णामगोयस्स । भावस्सोदइयस्सा णियमा ते उत्तमा होति ॥२॥ एवं चेव य भूओ उत्तरपगईविसेसणविसिडं। भण्णइ हु उत्तमत्तं समासओ से णिसामेह ॥ ३ ॥ साय मणुयाउ दोण्णी णामप्पगई समा पसत्था य । मणुगइ पणिंदिजाई ओरालियतेयकम्मं च ॥४॥ ओरालियंगुवंगा समचउरंसं तहेव संठाणं । वइरोसभसंघयणं वण्णरसगंधफासा य ॥५॥ अगुरुलहुं
१ अर्हन्तस्तावत्सत्रोत्तमा भवन्त्येव भावलोकस्य । कस्मात् । यत्सर्वासा कर्मप्रकृतीना प्रशस्तानाम् ॥ १॥ अनुभावं तु प्रतीत्य घेदनीयायुषो मगोत्रयोः भाव औदयिके नियमात् ते उत्तमा भवन्ति ॥ २ ॥ एवमेव च भूय उत्तरप्रकृतिविशेषणविशिष्टम् । भण्वते उत्तमत्वं समासतस्तस्य निशामयत ॥ ३॥ सातम नुजा युपी द्वे नामप्रकृतयस्तस्येमाः समाः प्रशस्ताश्च ।मनुजगतिः पञ्चेन्द्रियजातिरौदारिकं तैजसं कार्मणं च ॥४ा औदारिकाङ्गोपाङ्गानि समचतुरनं तथैव संस्थानम् वनभसंहननं वर्णा रसगन्धस्पश्चि ।। ५॥ भगुरुलघु Jain Education International For Private & Personal Use Only
www.jainelibrary.org