________________
आवश्यकहारिभद्रीया तितुकामस्य, तथा च-अयतितुकामो यद् यत्पश्यति लोके नित्यवासादि तत् तदालम्बनं करोतीति गाथार्थः ॥११८८॥ कि च-द्विधा भवन्ति प्राणिनः-मन्दश्रद्धास्तीवश्रद्धाश्व, तत्रान्यन्मन्दश्रद्धानामालम्बनम् अन्यच्च तीघ्रश्रद्धानामिति, आह च
जे जत्थ जया जइया पहुस्सुया धरणकरणपब्मट्ठा । जं ते समायरंती आलंबण मंदसड्डाणं ॥ १९८९ ॥ व्याख्या-'गे' केचन साभवः 'यत्र' ग्रामनगरादौ 'यदा' यस्मिन् काले सुषमदुप्पमादौ 'जइय'त्ति यदा च दुर्भिक्षादौ बहताश्चरणकरणप्रवष्टाः सन्तो यत्ते समाचरन्ति पाश्वेस्थादिरूपं तदालम्बनं मन्दश्रद्धानां. भवतीति वाक्यशेषः, तथाहि--आचार्यो मधुरायां मङ्गः सुभिक्षेऽप्याहारादिप्रतिबन्धापरित्यागात् पार्श्वस्थतामभजत्, तदेवमपि नूनं जिनैर्धर्मो दृष्ट एवेति गाथाभिप्रायः॥ ११८९ ॥
जे जन्थ जया जइया बहुस्मुया चरणकरणसंपन्ना । जं ते समायरंती आलंषण तिव्वसढाणं ॥ ११९० ॥ व्याख्या-'ये' केचन 'यत्र' ग्रामनगरादौ 'यदा' सुषमदुष्षमादौ 'जइय'त्ति यदा च दुर्भिक्षादौ बहुश्रुताश्चरणकरणसम्पन्नाः, यत्ते समाचरन्ति भिक्षप्रतिमादि तदालम्बनं तीव्रश्रद्धानां भवतीति गाथार्थः ॥ ११९०॥ अवसितमानुषङ्गिक, तस्मात् स्थितमिदं-पञ्चानां कृतिकर्म न कर्तव्यं, तथा च निगमयन्नाह--
दसणनाणचरित्ते तवविणए निच्चकालपासत्था । एए अवंदणिज्जा जे जसघाई पवयणस्स ॥ ११९१ ॥ व्याख्या-'दसणनाणचरित्तेत्ति प्राकृतशैल्या छान्दसत्वाच्च दर्शनज्ञानचारित्राणां तथा तपोविनययोः 'निञ्चकालपासत्थ' तिमर्वकालं पार्थे तिष्ठन्तीति सर्वकालपार्श्वस्थाः, नित्यकालग्रहणमित्वरप्रमादव्यवच्छेदार्थ, तथा च--इत्वरप्रमादानिश्चयतो ज्ञानाद्यपगमेऽपि व्यवहारतस्तु साधव एवेति, 'एते' प्रस्तुता अवन्दनीयाः, ये किंभूताः ?-"यशोघातिनः' यशोऽभिनाशकाः, कस्य -प्रवचनस्य, कथं यशोघातिनः,श्रमणगुणोपात्तं यद यशस्तत्तद्गणवितथासेवनतो घातयन्तीति गाथार्थ: ॥ ११९१ ॥ पार्श्वस्थादिवन्दने चापायान्निगमयन्नाहकिइकम्मं च पसंसा सुहसीलजणम्मि कम्मबंधाय । जे जे पमायठाणा ते ते उवहिया हुंति ॥११९२॥ व्याख्या-'कृतिकर्म' वन्दनं 'प्रशंसा च' बहुश्रुतो विनीतो वाऽयमित्यादिलक्षणा 'सुखशीलजने' पार्श्वस्थजने कर्मधन्धाय, कथं १ यतस्ते पूंज्या एव वयमिति निरपेक्षतरा भवन्ति, एवं यानि यानि प्रमादस्थानानि येषु विषीदन्ति पार्थः स्थादयस्तानि तानि 'उपबृंहितानि भवन्ति' समर्थितानि भवन्ति-अनुमतानि भवन्ति, तत्प्रत्ययश्च बन्ध इति गाथार्थः ॥ ११९२ ।। यस्मादेतेऽपायास्तस्मात् पार्श्वस्थादयो न वन्दनीयाः, साधव एव वन्दनीया इति निगमयन्नाह
दसणनाणचरित्ते तवविणए निच्चकालमुज्जत्ता। एएउ वंदणिज्जा जे जसकारी पवयणस्स॥११९३॥ ___ व्याख्या-दर्शनज्ञानचारित्रेषु तथा तपोविनययोः 'नित्यकालं' सर्वकालम् 'उद्युक्ता' उद्यता एत एव वन्दनीयाः, ये विशुद्धमार्गप्रभावनया यशःकारिणः प्रवचनस्येति गाथार्थः ॥ ११९३ ॥ अधुना सुसाधुवन्दने गुणमुपदर्शयन्नाह
किहकम्मं च पसंसा संविग्गजणंमि निजरट्टाए। जे जे विरईठाणा ते ते उववूहिया हुंति ॥ ११९४ ॥ व्याख्या-'कृतिकर्म' वन्दनं 'प्रशंसा च' बहुश्रुतो विनीतः पुण्यभागित्यादिलक्षणा संविग्नजने 'निर्जरार्थाय' कर्मक्षयाय कथं ?-योनि (यानि) विरतिस्थानानि येषु वर्तन्ते संविग्नास्तानि तानि 'उपबृंहितानि भवन्ति' अनुमतानि भवन्ति, तहनुमत्या च निर्जरा, संविग्नाः पुनद्विधा-द्रव्यतो भावतश्च, द्रव्यसंविग्ना मृगाः पत्रेऽपि चलति सदोत्रस्तचेतसः, भावसंविनास्तु साधवस्तैरिहाधिकार इति गाथार्थः ॥ ११९४ ॥ गतं सप्रसङ्गं नित्यवासद्वारमिति व्याख्याता सप्रपश्वं पञ्चानां कृतिकर्म इत्यादिद्वारगाथा, निगमयतोक्तमोघतो दर्शनाद्युपयुक्ता एव वन्दनीया इति, अधुना तानेवाऽऽचायोदिभेदतोऽभिधित्सुराह
आयरिय उवज्झाए पश्यत्ति धेरे तहेव रायणिए । एएसिं किइकम्म कायव्वं निजरहाए ॥ ११९५ ॥ व्याख्या-आचार्य उपाध्यायः प्रवर्तकः स्थविरस्तथैव रत्नाधिकः, एतेषां कृतिकर्म कर्तव्यं निर्जरार्थ, तत्र चाऽऽचार्यः सूत्रार्थोभयवेत्ता लक्षणादियुक्तश्च, उक्तंच-सत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविष्पमुको अर्थ भासेइ आयरिओ ॥१॥ न तु सूत्र, यत उक्तम्-'एक्कग्गया य झाणे वुड्डी तित्थयरअणुकिती गरुआ । आणाधिजमिइ । गुरू कयरिणमुक्खा न वाएइ ॥१॥ अस्य हि सर्वैरेवोपान्यायादिभिः कृतिकर्म कार्य पर्यायहीनस्यापि, उपाध्यायः
त्थम्भूतः-'सम्मत्तणाणसंजमजुत्तो सुत्तत्थतदुभयविहिन्नू । आयरियठाणजुग्गो सत्तं वाएउवज्झाओ ॥१॥' किं निमित्तं ?-सुत्तत्थेसु थिरतं रिणमुक्खो आयतीयऽपडिबंधो । पाडिच्छामोहजओ
। सूत्रार्थविद् लक्षणयुक्तो गच्छस्य मेढीभूतश्च । गणततिविप्रमुक्तोऽर्थे वाचयत्याचार्यः ॥ १॥ एकाग्रता च ध्याने वृद्धिस्तीर्थकरानुकृतिणु: । भाशास्यैमिति गुरवः कृतऋणमोक्षा न वाचयन्ति ॥१॥सम्यक्वज्ञानसंयमयुक्तः सूत्रार्थतदुभयविधिज्ञः । आचार्यस्थानयोग्यः सूत्र वाचयति उपाध्यायः ॥ १॥ सुनार्थयोः स्थिरत्वं ऋणमोक्ष आयत्यां चाप्रतिबन्धः । मातीच्छकमोहजयः (प्रतीच्छनारमोहजयः) * • पने विचलति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org