________________
32 आवश्यकहारिभद्रीया व्याख्या-गतः शिष्यगणोऽस्येति समासस्तम् 'ओमे' दुर्भिक्ष भिक्षाचर्यायाम् अपच्चल:-असमर्थः भिक्षाचर्याऽपञ्चलस्तं 'स्थधिरं दृद्धम् एवंगुणयुक्तं 'न गणयन्ति' नालोचयन्ति 'सहावि' समर्थाः, अपिशब्दात्सहायादिगुणयुक्ता अपि, शा-मायाविनः आर्यिकालाभं 'गवेसंति'त्ति अन्विषन्त इति गाथार्थः ॥ ११८४ ॥ गतमार्यिकालाभद्वारं, विगतिद्वारमधुना, तत्रेयं गाथाभत्तं वा पाणं वा भुत्तूणं लावलवियमविसुद्धं । तो ऽवजपडिच्छन्ना उदायणरिसिं वइसंति ॥ ११८५ ॥
व्याख्या-भक्तं वा' ओदनादि 'पानं वा' द्राक्षापानादि 'भुक्त्वा' उपभुज्य 'लावलवियन्ति लौल्योपेतम् 'अविशुद्धं' विगतिसम्पर्कदोषात् , तथा च-निष्कारणे प्रतिषिद्ध एव विगतिपरिभोगः, उक्तं च-"विगईविगईभीओ विगइगयं जो उ भुंजए साहू । विगई विगइसहावा विगई विगई बलाणेइ॥१॥"ति, ततः केनचित्साधुना चोदिताः सन्तः 'अवधप्रतिच्छन्नाः' पापप्रच्छादिताः 'उदायणरिसिं' उदायनऋषि व्यपदिशन्त्यालम्बनत्वेनेति गाथार्थः॥११८५॥ अत्र कथानकवीतभए णयरे उदायणो राया जाव पषइओ, तस्स भिक्खाहारस्स वाही जाओ, सो विजेहिं भणिओ-दधिणा भुंजह, सो किर भट्टारओवइयाएसु अच्छिओ, अण्णया वीयभयं गओ, तत्थ तस्स भगिणिज्जो केसी राया, तेणं चेव रज्जे ठाविओ,
विगतिविकृतिभीतो विकृतिगतं यस्तु भुक्ते साधुः । विकृतिविकृतिखभावा विकृतिर्विगतिं बलानयति॥१॥वीतभये नगरे उदायनो राजा यावत्प्रअजितः, तस्य भिक्षाहारस्य व्याधिजोतः, स वैद्यैर्भणितः-दना मुक्तः स किल भट्टारको व्रजिकासु स्थितः, अन्यदा वीतभयं गतः, तत तम्य भागिनेयः केशी राजा, तेनैव राज्ये स्थापितः. केसीकुमारोऽमच्चेहिं भणिसो-एस परीसहपराजिओ रज मग्गइ, सो भणइ-देमि, ते भणंति-ण एम रायधम्मोत्ति बुग्गाहेइ, चिरेण पडिस्सुयं, किंकजउ, विसं तस्स दिज्जउ, एगाए पसुपालीए घरे पयुत्त-दधिणा सह देहित्ति, मा पदिण्णा, देवयाए अवहियं, भणिओ य-महरिसि! तुझ विसं दिण्णं, परिहराहि दहिं, सो परिहरिओ, रोगो काँधिउमारद्धो, पुणो पगहिओ, पुणो पउत्तं विसं, पुणो देवयाए अवहरियं, तइयं वारं देवयाए वुच्चइ-पुणोवि दिण्णं, तंपि अवडियं, सा तस्स पच्छओ पहिंडिया, अण्णया पमत्ताए देवयाए दिन्नं, कालगओ, तस्स य सेजातरो कुंभगारो, तमि कालगए देवयाए पंसुवरिसं पाडियं, सो अवहिओ अणवराहित्तिका सिणवल्लीए कुंभकारुक्खेवो णाम पट्टणं तस्स णामेण जायं जत्थ सो अवहरि ठविओ, बीतभयं च सर्व पंसुणा पेल्लियं, अज्जवि पुंसुओ अच्छंति, एस कारणिगोत्तिकहु न होइ सधेसिमालंबणंति ॥ आह चसीयललुक्खाऽणुचियं यएसु विगईगएण जावित। हट्ठावि भणंति सढा किमासि उदायणो न मुणी? ॥११८६ ॥
केशिकुमारोऽमात्यैर्भणित.-एष परीपहपराजितः राज्य मार्गयति, स भणति-ददामि, ते भणन्ति-नष राजधमै इति न्युह्राहयति, चिरेण प्रतिश्रुतं, किं क्रियता ?, विर्ष तस्मै ददातु, एकस्याः पशुपाल्या गृहे प्रयुक्त वनासह देहीति, सा प्रदत्तवती, देवतयाऽपहृतं, भणित ब-महर्षे ! तुभ्यं विषं दतं, परिहर दधि, स परिहतवान् , रोगो वर्धितुमारब्धः, पुन: प्रगृहीतं, पुनः प्रयुक्तं विषं, पुनर्देवतयाऽपहृतं, तृतीयवारं देवतयोच्यते. तुनरपि दरां, तदपि अपहृत, सा तस्य पृष्ठतः प्रहिण्डिता, अन्यदा प्रमत्तायां देवतायो दत्तं, कालगतः, सस्य व शय्यातरः कुम्भकारः, तस्मिन् कालगते देवतया पांशुवर्षा पतिता, सोऽपहृतोऽनपराधीतिकरवा सेनापल्या कुम्भकारोरक्षेपो नाम पत्तनं तस्य माना जातं यत्र सोऽपहृत्य स्थापितः, वीतभयं च सई पांमुना प्रेरितं, अद्यापि पशिवस्तिष्ठन्ति, एष कारणिक इतिकृत्वा न भवति सर्वेषामालम्बनमिति. * सो पढिविण्णा. + वद्धिउ.
व्याख्या-शीतलं च तत् रूक्षं च शीतलरूक्षम्, अन्नमिति गम्यते, तस्यानुचितः-अननुरूपः,नरेन्द्रप्रवजितत्वाद्रोगाभिभूतत्वाच्च शीतलरूक्षानुचितस्तं, 'व्रजेषु' गोकुलेषु 'विगतिगतेन' विगतिजातेन यापयन्तं सन्तं 'हठ्ठावित्ति समर्था अपि भणन्ति शठा:-किमासीदुदायनो न मुनिः, मुनिरेव विगतिपरिभोगे सत्यपि, तस्मान्निदोष एवायमिति ॥ ११८६ ॥ एवं नित्यवासादिषु मन्दधर्माः सङ्गमस्थविरादीन्यालम्बनान्याश्रित्य सीदन्ति, अन्ये पुनः सूत्रादीन्येवाधिकृत्य, तथा चाह
सुत्तत्थबालवुढे य असहुदवाइआवईओ या। निस्साणपयं काउं संथरमाणावि सीयंति ॥ ११८७ ॥ व्याख्या-सूत्रं च अर्थश्च बालश्च वृद्धश्च सूत्रार्थबालवृद्धास्तान् , तथाऽसहश्च द्रव्याधापदश्च असहद्रव्याद्यापदस्ताश्च, निश्राणाम्-आलम्बनानां पदं कृत्वा 'संस्तरन्तोऽपि' संयमानुपरोधेन वर्तमाना अपि सन्तः सीदन्ति, एतदुक्तं भवतिसूत्रं निश्रापदं कृत्वा यथाऽहं पठामि तावत्किं ममान्येन ?, एवमर्थ निश्रापदं कृत्वा शृणोमि तावत्, एवं बालत्वं वृद्धत्वं असहम्-असमर्थत्वमित्यर्थः, एवं द्रव्यापदं-दुर्लभमिदं द्रव्यं, तथा क्षेत्रापदं-क्षुल्लकमिदं क्षेत्रं, तथा कालापदं-दुर्भिक्षं वर्तते, तथा भावापदं-लानोऽहमित्यादि निश्रापदं कृत्वा संस्तरन्तोऽपि सीदन्त्यल्पसत्त्वा इति गाथार्थः ॥११८७॥ एवम्आलंयणाण लोगो भरिओ जीवस्स अजउकामस्स । जं जं पिच्छह लोए तं तं आलंयणं कुणइ ॥ ११८८ ॥ व्याख्या-'आलम्बनानां' प्राग्निरूपितशब्दार्थानां 'लोक' मनुष्यलोकः 'भृतः' पूर्णो जीवस्य 'अजउकामस्स'त्ति अय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org