________________
31
आवश्यक हारिभद्रया
संगमरारिओ सु तवस्सी तहेव गीयत्थो । पेहित्ता गुणदोसं नीयावासे पवत्तो उ ॥ ११७७ ॥
व्याख्या - निगदसिद्धा, कः पुनः सङ्गमस्थविर इत्यत्र कथानकं -- कोइँलणयरे संगमथेरा, दुब्भिक्खे तेण साहुणो विसज्जिया, ते तं णयरं व भागे काऊण जंघाबलपरिहीणा विहति, णयरदेवया किर तेंसिं उवसंता, तेसिं सीसो दत्तो णाम आहिंडओ चिरेण कालेणोदैतवाहगो आगओ, सो तेसिं पडिस्सए ण पविसइ णिययावासित्ति काउं, भिक्खवेलाए उग्गाहियं हिंडता संकिलिस्सइ - को डोऽयं सङ्घकुलाणि ण दाएइति, एगत्थ सेठियाकुले रोवणियाए गहियओ दारओ, छम्मासा रोवंतगरस, आयरिएहिं चप्पुडिया कया-मा रोव, वाणमंतरीए मुक्को, तेहिं तुट्ठेहिं पडिलाहिया जधिच्छिएण, सो विसज्जिओ, एताणि ताणि कुलाणिन्ति, आयरिया सुइरं हिंडिऊण अंतं पंतं गहाय आगया, समुद्दिट्ठा, आवस्य आलोयणाए आयरिया भणति - आलोएहि, सो भणइ-तुम्भेहिं समं हिंडिओन्ति, ते भणति - धाइपिंडो ते भुत्तोत्ति, भइ - अइहुमाणित्ति बइट्ठो, देवयाए अडरते वासं अंध्यारं च विउधियं एस हीलेइत्ति, आयरिएहिं भणिओ - अतीहि,
१ कोलेरनगरे संगमस्थविरा:, दुर्भिक्षे तः साधवो विसृष्टाः, ते तनगरं नव भागान् कृत्वा परिक्षीणजङ्घाबला विहरन्ति, नगरदेवता किल तेषामुपशान्ता तेषां शिव्यो दत्तो नामाहिण्डकचिरेण कालेनोदन्तवाहक भागतः, स तेषां प्रतिश्रये न प्राविक्षत् नित्यवासीतिकृत्वा, भिक्षावेलायामौपग्रहिकं हिण्डमानयोः संश्यिति, वृद्धोऽयं श्राद्धकुलानि न दर्शयतीति, एकत्र श्रेष्ठिकुले रोदिभ्या गृहीतों दारकः, पण्मास रुदति, आचार्यैचप्पुटिका कृता मा रोदीः, व्यन्तयो मुक्तः, तैस्तुष्टैः प्रतिलाभिता यादृच्छिकेन, स विसृष्टः, एतानि तानि कुलानीति, आचार्याः सुचिरं हिण्डयित्वा अन्तप्रान्तं गृहीत्वाऽऽगताः, समुद्दिष्टाः, आवश्यकालोचनायामाचार्या भणन्ति-आलोचय, स भणति - युष्माभिः समं हिण्डित इति ते भणन्ति-धात्रीपिण्डस्वया भुक्त इति, भणति - अतिसूक्ष्म. तराण्येतानीति उपविष्टः, देवतयाऽर्धरात्रे वर्षा अन्धकारश्च विकुर्वितौ पुप हीलतीति, आचार्य भणितः- भागच्छ. * कोलहरे + नव हा. कुद्धो य. कुण्टोऽयं. सी भइ- अंधयारोत्ति, आयरिएहिं अंगुली पदाइया, सा पज्जलिया, आउट्टो आलोएइ, आयरियावि णव भागे परिकहंति, एवमयं पुट्ठालंबणो ण होइ सचेसिं मंदधम्माणमालंबणन्ति ॥ ११७७ ॥ आह च
ओमे सीसपवासं अप्पडिबंधं अजंगमत्तं च । न गणंति एगखित्ते गणंति वासं निययवासी ॥ ११७८ ॥ व्याख्या- 'ओमे' दुर्भिक्षे 'शिष्यप्रवास' शिष्यगमनं, तथा तस्यैव 'अप्रतिबन्धम्' अनभिष्वङ्गम् ' अजङ्गमत्वं' वृद्धत्वं च चशब्दात्तत्रैव क्षेत्रे विभागभजनं च, इदमालम्बनजालं 'न गणयन्ति' न प्रेक्षन्ते, नालोचयन्तीत्यर्थः, किन्तु एकक्षेत्रे गणयन्ति वासं 'नित्यवासिनः' मन्दधिय इति गाथार्थः ॥ ११७८ ॥ नित्यावासविहारद्वारं गतं, चैत्यभक्तिद्वारमधुनाइकुलगणसंघे अन्नं वा किंचि काउ निस्साणं । अहवावि अज्जवयरं तो सेवंती अकरणिजं ॥ ११७९ ॥ व्याख्या - चैत्यकुलगणसङ्घान्, अन्यद्वा 'किञ्चिद्' अपुष्टमव्यवच्छित्त्यादि 'कृत्वा निश्रां कृत्वाऽऽलम्बन मित्यर्थः, कथं ? - नास्ति कश्चिदिह चैत्यादिप्रतिजागरका अतोऽस्माभिरसंयमोऽङ्गीकृतः, मा भूत्यादिव्यवच्छेद इति, अथवाऽप्यावैरं कृत्वा निनां ततः सेवन्ते 'अकृत्यम्' असंयमं मन्दधर्माण इति गाथार्थः ॥ ११७९ ॥ ater किं वयरसामिणा मुणियपुत्र्वसारेणं । न कया पुरियाह? तओ मुक्खंगं सावि साहूणं ॥ ११८० ॥
१ स भणति - अन्धकार इति, आचार्यैरङ्गुली प्रदर्शिता, सा प्रज्वलिता, भावृत्त आलोचयति, भाचार्या अपि नव भागान् परिकथयन्ति एवमयं पुष्टालस्वनो न भवति सर्वेषां मन्दधर्माणामालम्बनमिति !
व्याख्या— अक्षरार्थः सुगमः, भावार्थः कथानकादव सेयः, तच्चाधः कथितमेव, तत्र वैरस्वामिनमालम्बनं कुर्वाणा इदं नेक्षन्ते मन्दधियः, किमित्याह-
ओहावणं परेसिं सतित्थउन्भावणं च वच्छल्लं । न गणंति गणेमाणा पुत्रवुचियपुप्फमहिमं च ॥ ११८१ ॥ व्याख्या--'अपभ्राजन' लाञ्छनां 'परेषां' शाक्यादीनां स्वतीर्थोद्भावनां च दिव्यपूजाकरणेन तथा 'वात्सल्य' श्रावकाणां, एतन्न गणयन्त्यालम्बनानि गणयन्तः सन्तः, तथा पूर्वावचितपुष्पमहिमानं च न गणयन्तीति - पूर्वावचितैः प्राग्गृहीतैः पुष्पैः कुसुमैर्महिमा - यात्रा तामिति गाथार्थः ॥ ११८१ ॥ चैत्यभक्तिद्वारं गतम्, अधुनाऽऽर्यिकालाभद्वारं, तत्रेयं गाथाअजयलाभे गिद्धा सएण लाभेण जे असंतुहा । भिक्खायरियाभग्गा अन्नियपुत्तं ववइति ॥ १९८२ ॥
व्याख्या - आर्यिकाभ्यो लाभ आर्यिकालाभस्तस्मिन् 'गृद्धाः ' आसक्ताः 'स्वकीयेन' आत्मीयेन लाभेन येऽसन्तुष्टा मन्दधर्माण: भिक्षाचर्यया भग्ना भिक्षाचर्याभग्नाः, भिक्षाटनेन निर्विण्णा इत्यर्थः, ते हि सुसाधुना चोदिताः सन्तोऽभक्ष्योऽयं तपखिनामिति 'अन्निकापुत्रम्' आचार्य व्यपदिशन्त्यालम्बनत्वेनेति गाथार्थः ॥ ११८२ ॥ कथम् ?---
अनित्तायरिओ भक्तं पाणं च पुष्कचूलाए । उवणीयं भुंजतो तेणेव भवेण अंतगडो ॥ ११८३ ॥ व्याख्या -- अक्षरार्थो निगदसिद्धः, भावार्थः कथानकादवसेयः, तच्च योगसङ्ग्रहेषु वक्ष्यते । ते च मन्दमतय इदमालम्बनं कुर्वन्तः सन्तः इदमपरं नेक्षन्ते, किम् ?, अत आह-
सीगण ओमे भिक्खायरिया अपचलं थेरं । न गणंति सहावि सढा अजियलाहं गवेसंता ॥। १९८४ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org