________________
220
आवश्यकहारिभद्रीया
बन्ध दुविधो- दुपदा चतुष्पदाणं च, अट्ठाए अणट्ठाए य, अणट्ठाए न वट्टति बंधेत्तुं अट्ठार दुविधो- निरवेक्खो सावेकखो य, णिरवेक्खो णेञ्चलं धणितं जं बंधति, सावेक्खो जं दामगंठिणो जंव सक्केति पलीवणगादिसुं मुंचितुं छिंदितुं वा तेण संसरपासएण बंधेतवं, एवं ताव चतुष्पदाणं, दुपदार्णपि दासो वा दासी वा चोरो वा पुत्तो वा ण पतगादि जति बज्झति तो सावेक्खाणि बंधितवाणि रक्खितबाणि य जधा अग्गिभयादिसु ण विणस्संति, ताणि किर दुपदचतुप्पदाणि सावगेण हितवाणि जाणि अबद्धाणि चैव अच्छंति, वहो तधा चेव, वधो णाम तालणा, अणट्ठाए णिरवेक्खो णिद्दयं तालेति, सावेक्खो पुण पुवमेव भीतपरिसेण होतयं, मा हणणं कारिजा, जति करेज्ज ततो मम्मं मोत्तूणं ताधे लताए दोरेण वा एक दो तिष्णि वारे तालेति, छविलेदो अणठाए तथेत्र णिरवेक्खो हत्थपादकण्णणक्काई दियत्ताए छिंदति, सावेक्खो गंडं वा अरुयं वा छिंदेज वा डहेज वा, अतिभारो ण आरोवेतधो, पुषं चेत्र जा वाहणाए जीविया सा मोरावा,
१ बन्धो द्विविधो द्विपदानां चतुष्पदानां च अर्थायानर्थाय च, अनर्थाय न वर्त्तते बसुं, अर्थाय द्विविधः-निरपेक्षस्सापेक्षश्च, निरपेक्षो यनिश्चलं बनाति बाटं, सापेक्षो यद्दामग्रन्थिना यश्च शक्नोति प्रदीपनकादिषु मोचयितुं छेतुं वा तेन संसरस्पाशकेन बद्धव्यं, एवं तावत् चतुष्पदानां द्विपदानामपि दासो वा दासी वा चौरो वा पुत्रो वाऽपठदादिर्यदि बध्यते तदा सापेक्षाणि बद्धव्यानि रक्षितव्यानि च यथाऽग्निभयादिषु न विनश्यन्ति ते किन द्विपदचतुयदाः श्रावण ग्रहीतव्या येऽबद्वा एव तिष्ठन्ति, वधोऽपि तथैव, वधो नाम ताडनं, अनर्थाय निरपेक्षो निर्दयं ताडयति, सापेक्षः पुनः पूर्वमेव भीतपदा भविष्यं मा घातं कुर्या, यदि कुर्यात् ततो मर्म मुक्त्वा तदा लतया दवरकेण वा एकशो द्वित्रिर्वारान् ताडयति, खविच्छेदोऽनर्थाय तथैव निरपेक्षो हस्तपादकनासिकादि निर्दयतया छिनत्ति, सापेक्षो गण्डं वा अरुव छिन्याद्वा दहेद्वा, अतिभारो नारोपयितव्यः पूर्वमेव या वाहनेनाजीविका सा मोक्तव्या,
होज्जा अण्णा जीविता ताधे दुपदो जं सयं उक्खवति उत्तारेति वा भारं एवं वहाविज्जति, बइलाणं जधा साभावियाभोवि भारातो ऊणओ कीरति, हलसगडेसुवि वेलाए मुयति, आसहत्धीसुवि एस विही, भत्तपाणवोच्छेदो ण कस्सइ कातबो, तिबछुद्धो मा मरेज्ज, तथैव अणट्ठाए दोसा परिहरेज्जा, सावेक्खो पुण रोगणिमित्तं वा वायाए वा भणेज्जाअज ते ण देमित्ति, संतिणिमित्तं वा उववासं कारावेजा, सबत्थवि जतणा जधा थूलगपाणातिवातस्स अतिचारो ण भवति तथा पयतितवं, णिरवेक्खबंधादिसु य लोगोवघातादिया दोसा भाणियबा । उक्तं सातिचारं प्रथमाणुत्रतं, अधुना द्वितीयमुच्यते, तत्रेदं सूत्रं -
धूलगमुसावीयं समणोवासओ पञ्चकखाइ, सेय मुसावाए पंचविहे पन्नत्ते, तंजहा - कन्नालीए गवालीए भोमालिए नासावहारे कूडसकिखज्जे । थूलगमुसावायवेरमणस्स समणोवासपूर्ण इमे पंच०, तंजहा - सहस्स• भक्खाणे रहस्सन्भक्खाणे सदारमंत भेए मोसुवए से कूडलेहकरणे २ ॥
अस्य व्याख्या - मृषावादो हि द्विविधः-स्थूलः सूक्ष्मश्च, तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स्थूलो, विपरीत
१ न भवेदन्या जीविका तदा द्विपदो यं स्वयमुत्क्षिपति उत्तारयति वा भारं एवं वाह्यते, यह्निवर्दानां यथा स्वाभाविकादपि भारावूनः क्रियते, हलकटेष्वपि वेलायां मुञ्चति, अश्वहस्त्यादिष्वप्येष एव विधिः, भक्तपानव्यवच्छेदो न कस्यापि कर्त्तव्यः तीव्रक्षुन्मा मृत, तथैवानर्थाय दोषाय ( तस्मात् ) परिहरेद, सापेक्षः पुना रोगनिमित्तं वा वाचा वा भणेत् अद्य तुभ्यं न ददामीति, शान्तिनिमित्तं वोपवासं कारयेत्, सर्वत्रापि यतना यथा स्थूलप्राणातिप्रातस्याति चारो न भवति तथा प्रयतितव्यं, निरपेक्षबन्धादिषु च लोकोपघातादयो दोषा भणितव्याः ।
स्त्वितरः, तत्र स्थूल एव स्थूलकः २ श्वासों मृपावादश्चेति समासः, तं श्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, स च मृषावादः पञ्चविधः प्रज्ञप्तः - पञ्चप्रकारः प्ररूपितस्तीर्थकर गणधरैः, तद्यथेत्युदाहरणोपन्यासार्थः, कन्याविषयमनृतं अभिन्न कन्यकामेव भिन्नकन्यां वक्ति विपर्ययो वा एवं गवानृतं अल्पक्षीरामेव गां बहुक्षीरां वक्ति विपर्ययो वा एवं भूम्यनृतं परसत्कामेवात्म
कां वक्ति, व्यवहारे वा नियुक्तोऽनाभवद्व्यवहारस्यैव कस्यचिद् भागाद्यभिभूतो वक्ति-अस्येयमाभवतीति, न्यस्यते - निक्षिप्यत इति न्यासः - रूप्यकाद्यर्पणं तस्यापहरणं न्यासापहारः, अदत्तादानरूपत्वादस्य कथं मृषावादत्वमिति १, उच्यते, अपलपतो मृषावाद इति, कूटसाक्षित्वं उत्कोच मात्सर्याद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्ति, अविधवाद्यनृतस्यात्रैवान्तर्भावो वेदितव्यः । मुसावादे के दोसा ? अकजंते वा के गुणा ?, तत्थ दोसा कण्णगं चेव अकण्णगं भणते भोगंतराय दोसा पट्टा वा आघात करेज कारवेज वा, एवं सेसेसुवि भाणियवा । णासावहारे य पुरोहितोदाहरणम्-सो जधा णमोकारे, गुणेउदाहरणं - कोकणगाव गो मणुस्सेण भणितो, घोडए णासंते आहणाहित्ति, तेण आहतो मतो य करणं णीतो, पुच्छितोको ते सक्खी ?, घोडगसामिएण भणियं, एतस्स पुत्तो मे सक्खी, तेण दारएण भणितं - सच्चमेतन्ति, तुट्ठा पूजितो सो, लोगेण
१ मृपावादे के दोषाः ? अक्रियमाणे वा के गुणाः ?, तत्र दोषाः कन्यकामेवाकन्यको भणति भोगान्तरायदोषाः प्रद्विष्टा वाऽऽत्मघातं कुर्यात्कारयेद्वा एवं शेषेष्वपि भणितस्याः । व्यासापहारे च पुरोहितोदाहरणं- स यथा नमस्कारे, गुणे उदाहरणं - कोकणक श्रावको मनुष्येण भणितः - घोटकं नश्यन्तं आजहि इति तेनाहतो मृतश्च करणं नीतः, पृष्टः-कस्तव साक्षी ?, घोटकस्वामिकेन भणितं - एतस्य पुत्रो मे साक्षी, सेम दारकेण भणितं - सत्यमेतदिति तुष्टाः ( सभ्याः ) पूजितः सः, लोकेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org