________________
174 आवश्यकहारिभद्रीया आसज न करेइ । कालभूमीउ गुरुसमीवं पट्टवियस्स(पठियस्स) जइ अंतरेण साणमजाराई छिदंति, सेसपदा पुषभणिया, 'एएसु सबेसु कालवधो भवति ॥ १॥
गोणाई कालभूमीइ हुज संसप्पगा व उद्विजा।
कविहसिअ विजयंमी गजिय उक्काइ कालवहो ॥२॥ (प्र. सिद्धा)॥ व्याख्या-पढमयाए आपुच्छित्ता गुरू कालभूमि गओ, जइ कालभूमिए गोणं निसन्नं संसप्पगादि वा उहि(हि)यादि पेच्छेन्ज तो नियत्तए, जइ कालं पडिलेहतस्स गिव्हतस्स वा निवेयणाए वा गच्छंतस्स कविहसियादि, तेहिं कालवहो भवति, कविहसियं नाम आगासे विकृतं मुखं वानरसरिसं हासं करेजा । सेसा पया गतार्था इति गाथार्थः ॥ २॥ कालग्गाही णिवाघातेण गुरुसमीवमागतोइरियावहिया हत्यंतरेऽवि मंगल निवेयणा दारे । सव्वेहि वि पठ्ठविए पच्छा करणं अकरणं वा ।। १३८३ ॥ व्याख्या-जदिवि गुरुस्स हत्थंतरमेत्ते कालो गहिओ तहावि कालपवेयणाए इरियावहिया पडिकमियबा, पंचुस्सास
-आशय्यं न करोति कालग्रहणभूमेः प्रस्थितस्य गुरुसमीपं यद्यन्तरा श्वमार्जारादि छिन्दति, शेषाणि पदानि पूर्व भणितानि, एतेषु सर्वेषु कालवधी भवति । प्रथमतया आपृच्छय गुरुं कालभूमि गतः यदि कालभूमौ गां निषण्णं संसर्पकादि वा उत्थिता(प्रा)दि पश्येत् तर्हि निवर्तेत, यदि कालं प्रतिलिखतो गृहतः निवेदने वा गच्छतः कपिहसितादि, तैः कालवधो भवति, कपिहसितं नामाकाशे वानरसरशं विकृतं मुखं हासं कुर्यात् , शेषाणि पदानि गतार्थानि । कालग्राही गुरुसमीपे निव्याघातेनागतः । यद्यपि गुरोर्हस्तान्तरमाने कालो गृहीतस्तथापि कालप्रवेदने ईर्यापथिकी प्रतिक्रान्तब्या, पञ्चोच्छासमेत्तकालं उस्सग्गं करेंति, उस्सारिएऽवि पंचमंगलयं कहुंति, ताहे वंदणं दाउं निवेएंति-सुद्धो पाओसिओ कालोत्ति, ताहे डंडधरं मोत्तुं सेसा सधे जुगवं पट्टवेंति, किं कारणम् ?, उच्यते, पुवुत्तं जं मरुगदिट्ठतोत्ति ॥ १३८३ ॥
सन्निहियाण वडारो पछविय पमादि णो दए कालं । बाहि ठिए पडियरए विसई ताएऽवि दंडधरो॥१३८४ ॥ ___ व्याख्या-वडो वंटगो विभागो एगहुँ, आरिओ आगारिओ सारिओ वा एगहुँ, वडेण आरिओ वडारो, जहा सो वडारो सन्निहियाण मरुगाण लब्भइ न परोक्खस्स तहा देसकहादिपमादिस्स पच्छा कालं न देंति, 'दारे ति अस्य व्याख्या 'बाहि ठिए' पच्छद्धं कंठं॥ १३८४ ॥ सबेहिवि पच्छद्धं अस्य व्याख्यापठविय वंदिए वा ताहे पुच्छंति किं सुयं ? भंते ! । तेवि य कहेंति सव्वं जं जेण सुयं व दिहं वा ॥ १३८५ ॥
व्याख्या-दंडधरेण पट्टविए वंदिए, एवं सबेहि वि पहविए वंदिए पुच्छा भवइ-अजो ! केण किं दिहं सुयं वा ?
मात्रकालमुत्सर्ग कुर्वन्ति, उत्सारितेऽपि पश्चमङ्गलं कथयन्ति, ततो बन्दनं दत्वा निवेदयतः-प्रादोषिकः कालः शुद्ध इति, तदा दण्डधरं मुक्तवा शेषाः सर्वे युगपत् स्वाध्यायं प्रस्थापयन्ति, किं कारणं', उच्यते, पूर्वमुक्तं यस्मात् मरुकदृष्टान्त इति । वाटो वण्टको विभागः एकार्थाः, आरिक आगारिकः सारिक इति एकार्थाः । वाटेनारिको वाटारः, यथा स वाटारः सन्निहितैर्मरुकैर्लभ्यते न परोक्षेण, तथा देशादिविकथाप्रमादवतः पश्चात् कालं न ददति । द्वारमित्यस्य व्याख्या-बायस्थितः पश्चाध, कण्ठ्यं । सर्वैरपि पश्चार्धे । दण्डधरेण प्रस्थापिते वन्दिते, एवं सर्वैरपि प्रस्थापिते वन्दिते पृच्छा भवति-आर्य ! केनचित् किश्चिद दृष्टं श्रुतं वा 7, दंडधरो पुच्छइ अण्णो वा, तेत्रि सञ्चं(छ)कहेंति,जति सबेहिविभणियं-न किंचि सुयं दिवा, तो सुद्धे करेंति सज्झायं । अह एगेणवि किंचि विजुमादि फुडं दिई गजियादि वा सुयं तो असुद्धे न करेंतित्ति गाथार्थः ॥ १३८५ ॥ अह संकियंइक्कस्स दोण्ह व संकियंमि कीरइ न कीरती तिण्हं । सगणंमि संकिए परगणं तु गंतुं न पुच्छंति ॥ १३८६ ॥ __ व्याख्या-जदि एगेण संदिद्धं-दिडं सुयं वा, तो कीरइ सज्झाओ, दोण्हवि संदिद्धे कीरति, तिण्हं विजुमादि एगसंदेहे ण कीरइ सज्झामओ, तिण्हं अण्णाण्णसंदेहे कीरइ, सगणमि संकिए परवयणाओऽसज्झाओ न कीरइ । खेत्तविभागण तेसिं चेव असज्झाइयसंभवो ॥१३८६ ॥'जं एत्थं णाणत्तं तमहं वोच्छं समासेणं'ति-अस्यार्थः
कालचउक्के जाणत्तगं तु पाओसियंमि सब्वेवि । समयं पट्टवयंती सेसेसु समं च विसमं वा ॥ १३८७ ॥ . व्याख्या-एयं सवं पाओसियकाले भणियं, इयाणिं चउसु कालेसु किंचि सामण्णं किंचि विसेसियं भणामि
.दण्डधरः पृच्छति भन्योवा, तेऽपि सत्यं कथयन्ति, यदि सर्वैरपि भणितं-न किचित् दृष्टं श्रुतं वा, तदा शुद्धे कुर्वन्ति स्वाध्याय, अथैकेनापि किञ्चिद्विधुदादि स्फुट रष्टं गर्जितादि वा श्रुतं तदाऽशुद्धे न कुर्वन्ति । अथ शङ्कितं-योकेन संदिग्धं-रष्टं श्रुतं वा, तर्हि क्रियते स्वाध्यायः, द्वयोरपि संदेहे क्रियते, त्रयाणां विचुदादिके एक (समान) संदेहे न क्रियते स्वाध्यायः, त्रयाणामन्यान्यसंदेहे क्रियते, स्वगणे शतिते परवचनात् अस्वाध्यायो न क्रियते, क्षेत्रविभागेन तेषामेवास्वाध्यायिकसंभवः । यदत्र नानात्वं तवहं वक्ष्ये समासेनेति । एतत् सर्व प्रादोषिककाले भणितं, इदानी चतुर्वपि कालेषु किश्चित् सामान्य किचित् विशेषितं मणामि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org