________________
105 आवश्यकहारिभद्रीया व्याख्या-दर्शनप्रतिमा, एवं व्रतसामायिकपौषधप्रतिमा अब्रह्मसचित्तआरम्भप्रेष्यउद्दिष्टवर्जकः श्रमणभूतश्चेति, अयमासां भावार्थः-सम्मइंसणसंकाइसल्लपामुक्कसंजुओ जो उ । सेसगुणविप्पमुक्को एसा खलु होंति पडिमा उ॥१॥ बिइया पुण वयधारी सामाइयकडो य तइयया होइ । होइ चउत्थी चउद्दसि अट्ठमिमाईसु दियहेसु ॥ २॥ पोसह चउविहंपी पडिपुण्णं सम्म जो उ अणुपाले । पंचमि पोसहकाले पडिम कुणएगराईयं ॥ ३ ॥ असिणाणवियडभोई पगासभोइत्ति जं भणिय होइ । दिवसओँ न रत्ति भुंजे मरलिकडो कच्छ णवि रोहे ॥ ४ ॥ दिय बंभयारि राई परिमाणकडे अपोसहीएसुं । पोसहिए रतिमि य नियमेणं बंभयारी य ॥५॥ इय जाव पंच मासा विहरइ हु पंचमा भवे पडिमा । छट्ठीए बंभयारी ता विहरे जाव छम्मासा ॥६॥ सत्तम सत्त उ मासे णवि आहारे सचित्तमाहारंजं जं हेछिल्लाणं तं तो परिमाण सबंपि॥७॥ आरंभसयंकरणं अट्ठमिया अट्टमास वजेइ। नवमा णव मासे पुण पेसारंभे विवजेइ॥८॥
शङ्कादिदोषशल्यप्रमुक्तसम्यक्त्वसंयुतो यस्तु । शेषगुण विषमुक्त एषा बलु भवति प्रतिमा ॥१॥ द्वितीया पुनर्वतधारी कृतसामायिक तृतीया भवति । भवति चतुर्थी चतुर्दश्यष्टम्यादिषु दिवसेषु ॥ २॥ पोषधं चतुर्विधमपि प्रतिपूर्ण सम्यग् यस्तु अनुपालयति । पञ्चमी पोषधकाले प्रतिमा करोत्ये. करात्रिकीम् ॥ ३॥ अनानो दिवसभोजी प्रकाशभोजीति यद्भणितं भवति । दिवसे न रात्रौ भुते कृतमुकुलः कच्छं नैव बझाति ॥४॥ दिवा ब्रह्मचारी रात्री कृतपरिमाणोऽपोषधिकेषु । पोषधिको रात्रौ च नियमेन ब्रह्मचारी च ॥ ५॥ इति यावत् पञ्च मासान् विहरति पञ्चमी भवेत् प्रतिमा । पार्था मझचारी तावत् विहरेत् यावत् षण्मासाः॥१॥ सक्षमी सप्तैव मासान् नैवाहारयेत् सचित्तमाहारम् । यचदधस्तनीनां तत्तदुपरितनासु सर्वमपि ॥ ॥ मारम्भस्य स्वयंकरणं अष्टम्यां अष्ट मासान् वर्जयति । नवमी नव मासान् पुनः प्रेपारम्भान् विवर्जयति ८॥ देसमा पुण दस मासे उद्दिकयंपि भत्त नवि भुंजे । सो होई छुरमुंडो छिहलिं वा धारए जाहिं ॥९॥जं निहियमत्थजायं पुच्छति नियाण नवरि सो आह । जइ जाणे तो साहे अह नवि तो बेंति नवि जाणे ॥ १०॥ खुरमुंडो लोओ वा रयहरण पडिग्गहं च गेण्हित्ता । समणभूओ विहरे णवरि सण्णायगा उवरि ॥ ११ ॥ ममिकारअवोच्छिन्ने वच्चइ सण्णायपल्लि द९जे । तत्थवि साहुछ जहा गिण्हइ फासुं तु आहारं ॥ १२॥ एसा एकारसमा इक्कारसमासियासु एयामु। पण्णवणवितहअसद्दहाणभावार अइयारो ॥ १३ ॥
द्वादशभिर्भिक्षुप्रतिमाभिः प्रतिषिद्धकरणादिना प्रकारेण योऽतिचारः कृत इति, क्रिया प्राग्वत् , तत्रोद्गमोत्पादनैषणादिशुद्धभिक्षाशिनो भिक्षवः-साधवस्तेषां प्रतिमाः-प्रतिज्ञा भिक्षुप्रतिमाः, ताश्चेमा द्वादश
मासाई सत्संता पढमावितिसत्त (सत्त) राइदिणा । बहराई एगराई भिक्खूपडिमाण बारसगं ॥१॥ मासाचा: सप्तान्ताः 'प्रथमाद्वित्रिसप्त (सप्त) रात्रिदिवा' प्रथमा सप्तरात्रिकी, द्वितीया सप्तरात्रिकी, तृतीया
१ दशमी पुनर्दश मासान् उद्दिष्टकृतमपि भक्तं नैव भुके। स भवति क्षुरमुण्डः शिखां वा धारयति यस्याम् ॥ ९॥ यनिहितमर्थजातं पृच्छता निजाना परं स ब्रवीति । यदि जानाति तदा कथयति अथ नैव ब्रवीति नैव जाने ॥१०॥क्षुरमुण्डो लोचो या रजोहरणं पतरं च गृहीत्वा । श्रमणभूतो विहरति मवर सज्ञातीयानामुपरि ॥१॥ ममीकारेऽन्युग्छिन्ने जति सज्ञातीयपली द्रष्टुम् । तत्रापि साधुवत् यथा गृह्णाति प्रासुकं त्याहारम् ॥ १२॥ एकादशी एकादशमासिकी एतासु । वितथप्रज्ञापनाऽश्रद्धानमावास्वतिचारः ॥१३॥ मासायाः ससान्ताः प्रथमा द्वितीया तृतीया सप्तराविन्दिवमाना । अहोरात्रिकी एकरात्रिकी भिक्षुप्रतिमानों द्वादशकम् ॥१॥ सप्तरात्रिकी, अहोरात्रिकी, एकरात्रिकी, इदं भिक्षुप्रतिमानां द्वादशकमिति । अयमासां भावार्थः-पडिवजइ संपुण्णो संघयणधिइजुओ महासत्तो। पडिमाउ जिणमयंमी संमं गुरुणा अणुण्णाओ ॥१॥ गच्छेच्चिय निम्माओ जा पुवा दस भवे असंपुण्णा । नवमस्स तइयवत्थु होइ जहण्णो सुयाभिगमो ॥३॥ वोसडचत्तदेहो उवसग्गसहो जहेव जिणकप्पी। एसण अभिग्गहीया भर्तच अलेवयं तस्स ॥३॥गच्छा विणिक्खमित्ता पडिवजे भोयणस्सा पाणस्सवि एग जा मासं ॥४॥ पच्छा गच्छमईए एव दुमासि तिमासि जा सत्त । नवरे दत्तीवुड्डी जा सत्त उ सत्तमासीए॥५॥ तत्तो य अट्ठमीया हवाहू पढमसत्तराइंदी। तीय चउत्थचउत्थेणऽपाणपणं अह विसेसो॥॥ सथा चाssगम:-"पढमसत्तराईदियाणं भिक्खुपडिम पडिवनस्स अणगारस्स कप्पह से चउत्थेणं भत्तेणं अपाणएण बहिया गामस्स वे"त्यादि, उत्ताणगपासल्लीणेसजीवावि ठाण ठाइत्ता । सहउवसग्गे घोरे दिवाई तत्थ अविकंपो ॥७॥
प्रतिपद्यते एताः संपूर्णः संहननवृतियुतो महासत्वः । प्रतिमा जिनमते सम्यक् गुरुणाऽनुशातः ॥ १॥ गच्छे एवं निष्णातो यावत् पूर्वाणि दर भवेयुरसंपूर्णानि । नवमस्य तृतीयं वस्तु भवति जघन्यः श्रुताधिगमः ॥२॥ व्युत्सृष्टस्यक्तदेहः उपसर्गसहो यथैते जिनकपी। एषणा अभिगृहीता भरी चालेपकृत्तस्य ॥ ३॥ गच्छाद्वि निष्कम्य प्रतिपद्यते मासिकी महाप्रतिमाम् । दत्तिरेका भोजनस्य पानस्थाप्येका वावन्मासः॥४॥ पश्चाद् गच्छमायाति एवं द्विमासिकी बिमासिकी यावत् सप्तमासिकी। नवरं दृत्तिवृद्धिः यावत् सप्लैव सप्तमास्याम् ॥५॥ सतश्चाष्टमी भवति प्रथमसप्तरानिन्दिवा । तस्यां चतुर्थच सुर्थेनापानकेनासौ विशेषः॥ ६ ॥ प्रथमा सप्तरानिन्दिवा मिथुप्रतिमा प्रतिपक्षस्थानगारस्य कल्पतेऽथ चतुर्थेन भक्तनापानकेन बहिर्मामय वेत्यादि, उत्तानः पाचतो नैपधिको वाऽपि स्थानं स्थित्वा । सहते उपसर्गान् घोरान दिव्यादीन् तत्राविकम्पः ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org