________________
आवश्यक हारिभद्रीया
23 सम्प्रकटसेवी न भवत्यपि अतस्तग्रहणं, संप्रकटसेवी चरणकरणप्रभ्रष्ट एवेति स्वरूपकथनमिति गाधार्थः ॥ ११२६ ॥ किं तत्क्रियत इत्यत आह
वायाइ नमोकारो हत्थुस्सेहो य सीसनमणं च । संपुच्छणऽच्छणं छोभवंदणं वंदणं वावि ।। ११२७ ॥ व्याख्या- 'वायाए'त्ति निर्गमभूम्यादौ दृष्टस्य वाचाऽभिलापः क्रियते हे देवदत्त ! कीदृशस्त्वमित्यादिलक्षणः, गुरुतर पुरुषकार्यापेक्षं वा तस्यैव 'नमोक्कारो 'त्ति नमस्कारः क्रियते - हे देवदत्त ! नमस्ते, एवं सर्वत्रोत्तरविशेषकरणे पुरुषकार्यभेदः प्राक्तनोपचारानुवृत्तिश्च द्रष्टव्या, 'हत्थुस्सेहो यत्ति अभिलापनमस्कारगर्भः हस्तोच्छ्रयश्च क्रियते, 'सीसनमणं च' शिरसाउत्तमाङ्गेन नमनं शिरोनमनं च क्रियते, तथा 'सम्प्रच्छनं' कुशलं भवत इत्यादि, अनुस्वारलोपोऽत्र द्रष्टव्यः, 'अच्छणं 'ति[हुमानस्त ] सन्निधावासनं कञ्चित्कालमिति, एष तावद्वहिर्दृष्टस्य विधिः, कारणविशेषतः पुनस्तत्प्रतिश्रयमपि गम्यते, तत्राप्येष एव विधिः, नवरं 'छोभवंदणं'ति आरभट्या छोभवन्दनं क्रियते, 'वन्दणं वाऽवि' परिशुद्धं वा वन्दनमिति गाथार्थः ॥ ११२७ ॥ एतच्च वाङ्गमस्कारादि नाविशेषेण क्रियते, किं तर्हि ? -
परियायपरिसपुरिसे वित्तं कालं च आगमं नच्चा । कारणजाए जाए जहारिहं जस्स जं जुग्गं ॥ ११२८ ॥
व्याख्या - पर्यायश्च परिपञ्च पुरुषश्च पर्यायपरिषत्पुरुषास्तान्, तथा क्षेत्रं कालं च आगमं 'णच्च'त्ति ज्ञात्वा - विज्ञाय ‘कारणजाते' प्रयोजनप्रकारे 'जाते' उत्पन्ने सति 'यथा है' यथानुकूलं 'यस्य' पर्यायादिसमन्वितस्य यद् 'योग्यं' समनुरूपं वाङ् मस्कारादि तत्तस्य क्रियत इति वाक्यशेषः, अयं गाथासमासार्थः ॥ ११२८ ॥ साम्प्रतमवयवार्थं प्रतिपादयन्नाह भाष्यकारः-परिमाय वंभचेरं परिस विणीया सि पुरिस चा था। कुलकज्जादायत्ता आघवउ गुणागमसुर्यं वा ॥ २०४ ॥ (भा० )
व्याख्या- 'पर्यायः' ब्रह्मचर्यमुच्यते, तत्प्रभूतं कालमनुपालितं येन, परिषद्विनीता वा तत्प्रतिबद्धा साधुसंहतिः शोभना 'से' अस्य 'पुरिस णच्चा वत्ति पुरुषं ज्ञात्वा वा अनुस्वारलोपोत्र द्रष्टव्यः, कथं ज्ञात्वा ? - कुलकार्यादीन्यनेनायत्तानि आदिशब्दाङ्गणसङ्घ कार्यपरिग्रहः, ' आघवउ'त्ति आख्यातः तस्मिन् क्षेत्रे प्रसिद्धस्तद्वलेन तत्रास्यत इति क्षेत्रद्वारार्थः, 'गुणाssगमसुयं वत्ति गुणा-अयमप्रतिजागरणादय इति कालद्वारावयवार्थः, आगमः - सूत्रार्थोभयरूपः श्रुतं - सूत्रमेव, गुणाश्चाssmer श्रुतं चेत्येकवद्भावस्तद्वाऽस्य विद्यत इत्येवं ज्ञात्वेति गाथार्थः ॥ २०४ ॥
ताई
तो जहारिहं अरिहदेसिए मग्गे । न भवइ पवयणभत्ती अभत्तिमतादओ दोसा ।। ११२९ ॥ व्याख्या- 'एतानि' वाङ्नमस्कारादीनि कपायोत्कटतयाऽकुर्वतः, अनुस्वारोऽत्रालाक्षणिकः, 'यथार्ह' यथायोगमर्हदशिते मार्गे न भवति प्रवचनभक्तिः, ततः किमित्यत आह- 'अभत्तिमतादओ दोसा' प्राकृतशैल्याऽभक्त्यादयो दोषाः, आदिशब्दात् स्वार्थभ्रंशबन्धनादय इति गाथार्थः ॥ ११२९ ॥ एवमुद्यतेतरविहारिगते विधौ प्रतिपादिते सत्याह चोदकःकिं नोऽनेन पर्यायाद्यन्वेपणेन ?, सर्वथा भावशुद्धया कर्मापनयनाय जिनप्रणीतलिङ्गनमनमेव युक्तं, तद्गतगुणविचारस्य निष्फलत्वात् न हि तगुणप्रभवा नमस्कर्तुर्निर्जरा, अपि त्वात्मीयाध्यात्मशुद्धिप्रभवा, तथाहि
तित्थयरगुणा पडिमासु नत्थि निस्संसयं वियाणंतो । तित्थयरेति नमतो सो पावइ निज्जरं विउलं ॥ ११३० ॥ व्याख्या - तीर्थकरस्य गुणा - ज्ञानादयस्तीर्थ करगुणाः ते 'प्रतिमासु' विम्बलक्षणासु 'णत्थि' न सन्ति 'निःसंशयं संशपरहितं 'विजानन्' अवबुध्यमानः तथाऽपि तीर्थकरोऽयमित्येवं भावशुद्ध्या 'नमन' प्रणमन् 'स' प्रणाम कर्ता 'प्राप्नोति' आसादयति 'निर्जरां' कर्मक्षयलक्षणां 'विपुल' विस्तीर्णामिति गाथार्थः ॥ ११३० ॥ एष दृष्टान्तः, अयमर्थोपनयःलिंगं जिणपण्णत्तं एव नमंतस्स निज्जरा बिउला । जइवि गुणविप्पहीणं वंदद्द अज्झप्पसोहीए ॥ ११३१ ॥
व्याख्या - लिक्यते साधुरनेनेति लिङ्गं - रजोहरणादिधरणलक्षणं जिनैः - अर्हद्भिः प्रज्ञप्तं प्रणीतम् ' एवं ' यथा प्रतिमा इति 'नमस्कुर्वतः ' प्रणमतो निर्जरा विपुला, यद्यपि गुणैः- मूलोत्तरगुणैर्विविधम्- अनेकधा प्रकर्षेण हीनं-रहितं गुणविप्रहीणं, 'वन्दते' नमस्करोति 'अध्यात्मशुद्धया' 'चेतःशुद्धयेति गाधार्थः ॥ ११३१ ॥ इत्थं चोदकेनोक्ते दृष्टान्तदान्तिकयोर्वैषम्यमुपदर्शयन्नाचार्य आह
संता तित्रगुणा तित्थयरे तेसिमं तु अज्झप्पं । न य सावजा किरिया इयरेसु धुवा समणुमन्ना ॥ ११३२ ॥
व्याख्या—'सन्तः' विद्यमानाः शोभना वा तीर्थकरस्य गुणास्तीर्थ करगुणा - ज्ञानादयः, क्व ? - 'तीर्थकरे' अर्हति भगवति इयं व प्रतिमा तस्य भगवतः 'तेसिमं तु अज्झप्पं तेषां नमस्कुर्वतामिदमध्यात्मम्-इदं चेतः, तथा न च तासु 'सावद्या' सपापा 'क्रिया' 'चेष्टा प्रतिमासु, 'इतरेषु' पार्श्वस्थादिषु 'धुवा' अवश्यंभाविनी सावद्या क्रिया प्रणमतः, तत्र किमित्यत आह- 'समणुमण्णा' समनुज्ञा सावद्यक्रियायुक्तपार्श्वस्थादिप्रणमनात् सावद्य क्रियानुमतिरिति हृदयम्, अथवा सन्तस्तीर्थकर - गुणाः तीर्थकरे तान् वयं प्रणमामः तेषामिदमध्यात्मम् इदं चेतः, ततोऽर्हगुणाध्यारोपेण चेष्टप्रतिमाप्रणामान्नमस्कर्तुः नव
Jain Education International
For Private Personal Use Only
www.jainelibrary.org