________________
आवश्यकहारिभद्रीया ताओ भणिआओ-मम पुत्तो भविस्सइ सो जोधणत्यो एयस्सऽसोगवरपायवस्स अहे ववहारं तुब्भ छिंदिहि, ताव एगाइयाओ भवह, इयरी भणइ-एवं भवतु, पुत्तमाया णेच्छइ, ववहारो छिजउत्ति भणइ, णाऊण तीए दिण्णो, एवमाईगभगुणेणंति सुमई ॥ इयाणि पउमप्पहो-तस्य सामान्यतोऽभिधानकारणम्-इह निष्पकतामङ्गीकृत्य पद्मस्येव प्रभा यस्यासौ पद्मप्रभः, सर्व एव जिना यथोक्तस्वरूपा इत्यतो विशेषकारणमाह
पउमसयणमि जणणीइ डोहलो तेण पउमाभो ॥१०८२॥ व्याख्या-पंच्छद्धं ॥ गभगए देवीए पउमसयणमि डोहलो जाओ, तं च से देवयाए सज्जियं, पउमवण्णो य भगवं, तेण पउमप्पहोत्ति गाथार्थः ॥ १०८२ ॥ इदानी सुपासो, तस्यौघतो नामान्वर्थः-शोभनानि पार्थान्यस्येति सुपार्श्वः, सर्व एव च अर्हन्त एवम्भूता इत्यतो विशेषेण नामान्वर्थमभिधित्सुराह
गभगए जं जणणी जाय सुपासा तओ सुपासजिणो। व्याख्या-गभगए जणणीए तित्थगराणुभावेण सोभणा पासा जायत्ति, ता सुपासोत्ति । एवं सर्वत्र सामान्याभिधानं
१ ते भणिते-मम पुत्रो भविष्यति स यौवनस्थ गुतस्याशोकवरपादपस्याधो व्यवहारं युवयोः छेत्स्यति तावदेकत्र भवतं, इतरा भणति-एवं भवतु, पुत्रमाता नेच्छति, व्यवहारभिद्यतामिति भणति, ज्ञात्वा तस्य दत्तः, एवमादिगर्भगुणेनेति सुमतिः । इदानीं पद्मप्रभः २ पश्चार्धं । गर्भगते देव्याः पद्मशयने दोहदो जातः, तच्च तस्यै देवतया सजितं, पद्मवर्णश्च भगवान् , तेन पमप्रभ इति । इदानी सुपार्श्व:-गर्भगते जनन्यास्तीर्थकरानुभावेन शोभनौ पाचौं जाताविति, ततः सुपार्श्व इति । विशेषाभिधानं चाधिकृत्यार्थाभिधानविस्तरो द्रष्टव्यः,इह पुनः सुज्ञानत्वात् ग्रन्थविस्तरभयाच्च नाभिधीयत इति कृतं विस्तरेण. ईयाणि चंदप्पहो-चन्द्रस्येव प्रभा-ज्योत्स्ना सौम्याऽस्येति चन्द्रप्रभः, तत्थ सवेऽवि तित्थगरा चंद इव सोमलेसा, विसेसो
___ जणणीऍ चंपियणमि डोहलो तेण चंदाभो ॥ १०८३ ॥ व्याख्या-पच्छद्धं ॥ देवीए चंदपियणमि डोहलो चंदसरिसवण्णो य भगवं तेण चंदप्पभोत्ति गाथार्थः ॥ १०८३ ॥ इदानीं सुविहित्ति, तत्र शोभनो विधिरस्येति सुविधिः, इह च सर्वत्र कौशल्यं विधिरुच्यते, तत्थ सवेऽवि एरिसा, विसेसो पुण
सव्वविहीसु अ कुसला गभगए तेण होइ सुविहि जिणो। व्याख्या-गाहद्धं ॥ भगवंते गब्भगए सबविहीसु चेव विसेसओ कुसला जणणित्ति जेण तेण सुविहित्ति णामं कयं ॥ इयाणिं सीयलो, तत्र सकलसत्त्वसन्तापकरणविरहादाहादजनकत्वाच्च शीतल इति, तत्थ सबेऽवि अरिस्स मित्तस्स वा उवरिं सीयलघरसमाणा, विसेसो उण
पिउणो दाहोवसमो गभगए सीयलो तेणं ॥ १०८४ ॥
१ इदानीं चन्द्रप्रभः, तत्र सर्वेऽपि तीर्थकराश्चन्द्र इव सौम्यलेझ्याः, विशेषः-पश्चार्धे ॥ देव्याश्चन्द्रपाने दोहदः चन्द्रसरशवर्णश्च भगवान् तेन चन्द्रप्रभः। इदानीं सुविधिरिति, तत्र सर्वेऽपि ईशाः, विशेषः पुनः-गाथा) । भगवति गर्भगते सर्वविधिष्वेव विशेषतः कुशला जननीति येन तेन सुविधिरिति नाम कृतं । इदानीं शीतल:-तत्र सर्वेऽपि अरीणां मित्राणां वोपरि शीतलगृहसमानाः, विशेषः पुनः
व्याख्या-पच्छद्धं ॥ पिउणो पित्तदाहो पुव्वुप्पण्णो ओसहेहिं ण पउणति, गभगए भगवंते देवीए परामुट्ठस्स पउणो, तेण सीयलोत्ति गाथार्थः ॥१०८४॥ इयाणि सेजंसो, तत्र श्रेयान-समस्तभुवनस्यैव हितकरः, प्राकृतशैल्या छान्दसत्वाच्च श्रेयांस इत्युच्यते, तत्थ सवेऽवि तेलोगस्स सेया, विसेसो उण
महरिहसिज्जारुहर्णमि डोहलो तेण होइ सिजंसो। व्याख्या-गाहद्धं । तस्स रन्नो परंपरागया सेज्जा देवतापरिग्गहिता अञ्चिज्जइ, जो तं अल्लियइ तस्स देवया उवसग्गं करेति, गन्भत्थे य देवीए डोहलो उवविठ्ठा अकंता य, आरसिउं देवया अवकंता, तित्थगरनि मित्तं देवया परिक्खिया, देवीए गब्भपहावेण एवं सेयं जायं, तेण से णाम कयं सेजंसोत्ति ॥ इयाणिं वसुपुज्जो, तत्र वसूनां पूज्यो वसुपूज्यः, वसवो- देवाः, तत्थ सबेऽवि तित्थगरा इंदाईणं पुजा, विसेसो उण
प्रएह वासवो जं अभिक्खणं तेण वसुपुज्जो ॥१०८५॥ व्याख्या-पच्छद्धं ॥ वासवो देवराया, तस्स गन्भगयस्स अभिक्खणं अभिक्खणं जगणीए पूयं करेइ, तेण वासुपुजोत्ति,
पश्चाधं ॥ पितुः पित्तदाहः पूर्वोत्पन्न भौपधैर्न प्रगुण्यते, गर्भगते भगवति देव्या परामृष्टः प्रगुणः, तेन शीतल इति । इदानीं श्रेयांसः, तत्र सर्वेऽपि त्रैलोक्यस्य श्रेयस्कराः, विशेषः पुनः गाथार्धे । तस्य राज्ञः परम्परागता शय्या देवतापरिगृहीताऽर्च्यते, यस्तामाकामति तस्य देवतोपसर्ग करोति, गर्भस्थेच (भगवति) देव्या दोहद उपविष्टाऽऽक्रान्ता च, देवताऽस्थापक्रान्ता, तीर्थकरनिमित्तं देवता परीक्षिता, देव्या गर्भप्रभावेणैवं श्रेयो जातं, तेन तस्य नाम कृतं श्रेयांस इति । इदानीं वासुपूज्यः, तत्र सर्वेऽपि तीर्थकरा इन्द्रादीनां पूज्याः, विशेषः पुनः-पश्चाधै। वासवो देवराजः, तस्य गर्भगतस्थाभीक्ष्णमभीर्ण जनन्याः पूजां करोति तेन वासुपूज्य इति, Jain Education International
For Private & Personal Use Only
www.jainelibrary.org