________________
75
आवश्यकहारिभद्रीया
तस्स य संतरणसह सम्मइसणसुबंधणमणग्छ । णाणमयकण्णधार चारित्तमयं महापोयं ॥ ५८॥ व्याख्या-'तस्य च' संसारसागरस्य 'संतरणसह' सन्तरणसमर्थ, पोतमिति वक्ष्यति, किंविशिष्टं ?-सम्यग्दर्शनमेव शोभनं बन्धनं यस्य स तथाविधस्तम्, 'अनघम्' अपापं, ज्ञान-प्रतीतं तन्मयः-तदात्मकः कर्णधारः-निर्यामकत्रिशेपो यस्य यस्मिन् वा स तथाविधस्तं, चारित्रं-प्रतीतं तदात्मक 'महापोतम्' इति महाबोहित्थं, क्रिया पूर्ववदिति गाथार्थः॥५८॥ .
संवरकयनिस्छिदं तवपवणाइन्छजहणतरवेगं । वेरग्गमग्गपदियं विसोत्तियावीइनिक्खोभं ॥ ५९॥ . व्याख्या-इहाऽऽश्रवनिरोधः संवरस्तेन कृतं निश्छिद्रं-स्थगितरन्ध्रमित्यर्थः, अनशनादिलक्षणं तपः तदेवेष्टपुरं प्रति प्रेरकत्वात् पवन इव तपःपवनस्तेनाऽऽविद्धस्य-प्रेरितस्य जवनतर:-शीघ्रतरो वेगः-यो यस्य स तथाविधस्तं, तथा विरागस्य भावो वैराग्यं, तदेवेष्टपुरप्रापकत्वान्मार्ग इव वैराग्यमार्गस्तस्मिन् पतितः-गतस्तं, तथा विस्रोतसिका-अपध्यानानि एता एवेष्टपुरप्राप्तिविघ्नहेतुत्वाद्वीचय इव विस्रोतसिकावीचयः ताभिर्निक्षोभ्यः-निष्पकम्पस्तमिति गाथार्थः ॥ ५९॥ एवम्भूतं पोतं किं:
भारो मुणियणिया महग्यसीहंगरयणपरिपुर्ण । मह तं निशाणपुर सिग्धमविषेण पार्वति ॥ १० ॥ व्याख्या-'आरो?' इत्यारुह्य, के ?-मुनिवणिजा' मन्यन्ते जगतस्त्रिकालावस्थामिति मुनयः त एवातिनिपुणमायव्ययपूर्वकं प्रवृत्तेर्वणिज इव मुनिवणिजः, पोत एव विशेष्यते-महार्षाणि शीलाङ्गानि-पृथिवीकायसंरम्भपरित्यागादीनि वक्ष्यमाणलक्षणानि तान्येवैकान्तिकात्यन्तिकसुखहेतुत्वाद्रतानि २ तैः परिपूर्णः-भृतस्तं, येन प्रकारेण यथा 'तत' प्रक्रान्त 'निर्वाणपुरं' सिद्धिपत्तनं परिनिर्वाणपुरं वेति पाठान्तरं 'शीघ्रम्' आशु स्वल्पेन कालेनेत्यर्थः, 'अविघ्नेन' अन्तरायमन्तरेण 'प्राप्नुवन्ति' आसादयन्ति, तथा विचिन्तयेदिति वर्तत इत्ययं गाथार्थः ॥ ६॥
तस्थ य तिरयणविणियोगमइयमेगंतियं निराबाहं । साभावियं निरुवम जह सोक्खं अक्खयमुवेंति॥॥ व्याख्या-'तत्र च' परिनिर्वाणपुरे 'त्रिरत्नविनियोगात्मक मिति त्रीणि रत्नानि-ज्ञानादीनि विनियोगश्चैषां क्रियाकरणं, ततः प्रसूतेस्तदात्मकमुच्यते, तथा 'एकान्तिकम्' इत्येकान्तभावि 'निराबाधम्' इत्याबाधारहितं, 'स्वाभाविक' न कृत्रिम 'निरुपमम्' उपमातीतमिति, उक्तं च-नवि अस्थि माणुसाणं तं सोक्ख'मित्यादि 'यथा' येन प्रकारेण 'सौख्यं प्रतीतम् 'अक्षयम्' अपर्यवसानम् 'उपयान्ति' सामीप्येन प्रामुवन्ति, क्रिया प्राग्वदिति गाथार्थः ॥ ६१ ॥
किंबहुणा ! सनं चिय जीवाइपयस्यवित्थरोवेयं । सबनयसमूहमयं माएजा समयसम्भावं ॥५॥ व्याख्या-किं बहुना भाषितेन ?, 'सर्वमेव' निरवशेषमेव 'जीवादिपदार्थविस्तरोपेतं' जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाख्यपदार्थप्रपञ्चसमन्वितं समयसद्भाव मिति योगः, किंविशिष्टं ?-'सर्वनयसमूहात्मक' द्रव्यास्तिकादिनयसङ्घातमयमित्यर्थः, 'ध्यायेत्' विचिन्तयेदिति भावना, 'समयसद्भावं' सिद्धान्तार्थमिति हृदयम् , अयं गाथार्थः ॥ ६२॥ गतं ध्यातव्यद्वारं, साम्प्रतं येऽस्य ध्यातारस्तान् प्रतिपादयन्नाह
सापमायरहिया मुणको खीणोवसंतमोहा मायारो नाणधणा धम्ममाणस्स निदिहा ॥५॥ वास्ति मनुष्याणां तत्सौख्यं. व्याख्या-प्रमादा-मद्यादयः, यथोक्तम्-'मज विसयकसाया निद्दा विकहा य पंचमी भणिया' सर्वप्रमादै रहिताः सर्वप्रमादरहिताः, अप्रमावन्त इत्यर्थः, 'मुनयः' साधवः 'क्षीणोपशान्तमोहाश्च' इति क्षीणमोहा:-क्षपकनिम्रन्थाः उपशान्त मोहा-उपशामकनिम्रन्थाः, चशब्दादन्ये वाऽप्रमादिनः, ध्यातारः' चिन्तकाः, धर्मध्यानस्येति सम्बन्धः, ध्यातार एव विशेष्यन्ते-'ज्ञानधनाः' ज्ञानवित्ताः, विपश्चित इत्यर्थः, निर्दिष्टाः' प्रतिपादितास्तीर्थकरगणधरैरिति गाथार्थः ॥६॥ उक्ता धर्मध्यानस्य ध्यातारः, साम्प्रतं शुक्लध्यानस्याप्याद्यभेदद्वयस्याविशेषेण एत एव यतो ध्यातार इत्यतो मा भूरपुनरभिधेया भविष्यन्तीति लाघवार्थ चरमभेदद्वयस्य प्रसङ्गत एव तानेवाभिधित्सुराह
एएच्चिय पुत्राणं पुत्रधरा सुप्पसस्थसंघयणा । दोह सजोगाजोगा सुकाण पराण केवलिणो ॥१४॥ व्याख्या-'एत एव' येऽनन्तरमेव धर्मध्यानध्यातार उक्ताः 'पूर्वयोः' इत्याद्ययोर्द्वयोः शुक्लध्यानभेदयोः पृथक्त्ववितकसविचारमेकत्ववितर्कमविचारमित्यनयोः ध्यातार इति गम्यते, अयं पुनर्विशेषः- पूर्वधराः' चतुर्दशपूर्वविदस्तदुपयुक्ताः, इदं च पूर्वधरविशेषणमप्रमादयतामेव वेदितव्यं, न निम्रन्थानां, मापतुषमरुदेव्यादीनामपूर्वधराणामपि तदुपपत्तेः, 'सुप्रशस्तसंहनना' इत्याद्यसंहननयुक्ताः, इदं पुनरोपत एव विशेषणमिति, तथा 'द्वयोः' शुक्लयोः परयोः-उत्तरकालभाविनोः प्रधानयोर्वा सूक्ष्मक्रियानिवृत्तिव्युपरतक्रियाऽप्रतिपातिलक्षणयोर्यथासङ्ग्यं सयोगायोगकेवलिनो ध्यातार इति योगः,
मचं विषयाः कपाया निदा विकथा च पचमी भणिता.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org