________________
प्रमयबोधिनी टीका पद १७ लू० ४ भवनपतिलमानाहारादिनिरूपणम् आयुर्निबद्धमित्येवं विषममायु निबद्धम् उत्पत्तिस्तु तेषां युगपदेवेति तृतीयोभङ्गः, केचन नैरयिकाःसागरोपमस्थितिक्षाः केचन पुनर्दशसहस्त्र उपस्थितिका इत्येवं विपमायुष्क अयुगपदेव चोत्पन्ना इति चतुर्थों भङ्गोऽनसेयः, प्रकृतप्पसंहरबाह-'से तेणढे णं गोयमा ! एवं वुच्चइ नेरइया नो सव्वे समाउया नो सव्वे समोववनगा' हे गौतम ! तत्-अथ तेनार्थेन एवम्-उक्तरीत्या उच्यते यत्-नैरयिकाः नो सर्वे समायुष्काः, नो सर्वे समोषपन्नकाश्च भवन्तीति भावः ॥सू०३॥
भवनपतिसमानाहारादि वक्तव्यता - मूलम्-'असुरकुमाराणं संते ! सव्वे समाहारा एवं लख्ने वि पुच्छा ? गोयमा ! नो इगटे समटे, से केणढणं अंते ! एवं वुच्चइ० ? जहा नेरइया, असुरकुसारा णं भंते ! सम्वे समकामा ? गोयमा ! जो इणट्रे समटे, से केग?णं अते ! एवं वुच्चइ० ? असुरकुमारा दुविहा पणत्ता, तं जहा-पुत्वोक्वनगा य पच्छोपवनगा थ, तस्थ णं जेते पुबोवान्नगा ते णं महाकामा, तत्थ णं जे ते पच्छोक्वन्नगा तेणं अप्पकम्मा, से तेणटे गं गोधमा ! एवं उच्चइ-असुरकुमार को सव्व समकम्मा, एवं वन्नलेस्साए पुच्छा,तत्य णं जे ते पुवोववन्नगा तेणं अविसुद्धवन्नतरागा, तत्थ णं जे ते पच्छोववन्नगा तेणं विसुद्धवन्न तरागा, से तेगटेणं गोयमा! एवं वुच्चइ-असुरकुमाराणं सने णो समवन्ना, एवं लेस्साए वि, वेयणाए जहा नेरइया, अवसेसं जहानेरयाणं, एवं जान थपियकुमारा॥ सू० ४॥
छाया-असुरकुमाराः खलु भदन्त ! सर्वे समाहाराः, एवं सर्वेऽपि पृच्छा, गौतम ! नायमर्थः समर्थः, तत् केनार्थेन भदन्त ! एवमुच्यते-असुरकुमाराः नो सर्वे समाहारा ? मायुष्क और सलोत्पन्न कहलाते हैं । यह तीसरा अंग है । जिनकी आय भी घरावर न हो और जो आगे-पीछे उत्पन्न हुए हों वे विषलायुष्क और विषमोत्पन्न हैं । यह चौथा भंग है । अब उपसंहार करते हैं-हे गौतम इस कारण ऐसा कहा जाता है कि सब नारक समान आयुवाले नहीं होते और समान उत्पत्तिवाले भी नहीं होते। ત્પન કહેવાય છે આ ત્રીજો ભંગ છે.
જેમનું આયુ પણ બરાબર ન હોય અને જે આગળ પાછળ ઉત્પન્ન થયેલ હોય તેઓ વિષમાયુષ્ય અને વિષમંત્પન્ન છે. આ ચોથે ભંગ છે. - હવે ઉપસંહાર કરે છે–ગૌતમ ! એ કારણે એમ કહેવાય છે કે બધા નારક સમાન આયુવાળા નથી હોતાં અને સમાન ઉત્પત્તિવાળા પણ નથી હોતાં