________________
प्रमेयबोधिनी टीका पद १७ सू० ३ नैरयिकाणां समानाहारादिनिरूपणम् --आरम्भिकी, पारिग्रहिकी, मायाप्रत्यया अप्रत्याख्यानक्रिया, मिथ्यादर्शनप्रत्यया तत्र मिथ्यादर्शनं प्रत्ययः-कारणं यस्याः सा मिथ्यादर्शनप्रत्यया क्रिया व्यपदिश्यते, शेपन्तूकमेव, अत्र मिथ्यात्वाविरतिझपाययोगानां कर्मवन्धहेतुत्वस्य प्रसिद्धत्वेऽपि प्रकृते आरम्भपरिग्रहपदाभ्यां योगस्य परिगृहीतत्वेन योगानाञ्च तद्रूपत्वान्न कोऽपि दोषः, इत्यवधेयम्, प्रकृतमुपसंहरम्नाह-'से तेणढे णं गोयमा ! एवं वुच्चइ-नेरइया नो सव्वे समकिरिया' हे गौतम ! तत-अथ तेनार्थेन, एवम्-उक्तरीत्या उच्यते-नैरथिकाः नो सर्वे समक्रिया:-तुल्य क्रियावन्तो भवन्तीति, गौतमः पृच्छति-'नेरइया णं भने । सव्वे समाउआ ?' हे भदन्त ! नैरयिकाः खलु किं सर्वे समायुष्काः-सम-तुल्यम् आयुर्येषां ते समायुष्का-समानायुष्यवन्तो भवन्ति ? भगवानाह-'गोयमा !' हे गौतम ! ‘णो इणटे समढे' नायमर्थः समर्थः-नैरयिकाणां सर्वेपां समानायुप्पार्थो न युक्त्योषपन्नः, तत्र गौतमः पृच्छति-'से केण? णं भंते ! एवं वुच्चइ-नेरइया नो सव्वे समाउभा ?' हे भदन्त ! तत्-अथ केनार्थेन-कथं तावद् एवम्
और मिथ्यादीनप्रत्यया। इनमें से चार क्रियाओं का अर्थ पहले कहा जा चुका है। मिथ्यादर्शनरूर प्रत्यय अर्थात् कारण ले होने वाली किया मिथ्यादर्शनप्रत्यया कहलाती है । यद्यपि मिथ्यात्व, अविरति, कषाय और योग कर्मबन्ध के कारण हैं, यह प्रसिद्ध है, तथापि यहां आरंभ और परिग्रह पदों से योग को ग्रहण किया गया है और योग आरंभ-परिग्रह रूप होता है, अतएव कोई दोष नहीं समझना चाहिए। अब उपसंहार करते हैं-हे गौतम ! इस हेतु से ऐसा कहा गया है कि सभी नारक समाल क्रियावाले नहीं होते हैं।
गौतमस्वामी-हे भगवन् ! क्या सभी नारक समान आयुवाले हैं ? : भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है।
गौतमस्वामी-हे भगवन् ! किस कारण से ऐसा कहा जाता है कि सब नारक समान आयुवाले नहीं हैं ? તેમાથી ચાર ક્રિયાઓના અર્થ પહેલા કહી દિધેલ છે. મિથ્યાદર્શન રૂપ પ્રત્યય અર્થાત કારણથી થનારી ક્રિયા મિાદર્શન પ્રત્યયા કહેવાય છે. યદ્યપિ મિથ્યાત્વ, અવિરતિ, કષાય અને એગ કર્મબન્ધનના કારણ છે, એ પ્રસિદ્ધ જ છે, તે પણ અહીં આરંભ અને પરિગ્રહ પોથી યેગનું ગ્રહણ કરાયું છે અને રોગ આરંભ પરિગ્રહરૂપ હોય છે, તેથી કંઈ દેષ નથી સમજવાને હવે ઉપસંહાર કરે છે–હે ગૌતમ ! એ હેતુથી એવું કહેવું છે કે બધા નારક સમાન કિયાવાળા નથી હોતા.
શ્રી ગૌતમસ્વામી–હે ભગવન્! શું બધા નારક સમાન આયુવાળા છે? શ્રી ભગવાન–હે ગૌતમ ! આ અર્થ સમર્થ નથી.
શ્રી ગૌતમસ્વામી–હે ભગવન્ ! શા કારણથી એવું કહેવાય છે કે બધા નારક સમાન આયુવાળા નથી?